श्री दसम् ग्रन्थः

पुटः - 1386


ਏਕ ਨਿਦਾਨ ਕਰੋ ਰਨ ਮਾਹੀ ॥
एक निदान करो रन माही ॥

(अज) युद्धभूमौ न्यायः भवतु।

ਕੈ ਅਸਿਧੁਜਿ ਕੈ ਦਾਨਵ ਨਾਹੀ ॥੩੬੯॥
कै असिधुजि कै दानव नाही ॥३६९॥

न वा असिधुजं न वा दैत्यम्। ३६९ इति ।

ਏਕ ਪਾਵ ਤਜਿ ਜੁਧ ਨ ਭਾਜਾ ॥
एक पाव तजि जुध न भाजा ॥

(सः) एकेन पादेन दैत्यराजः

ਮਹਾਰਾਜ ਦੈਤਨ ਕਾ ਰਾਜਾ ॥
महाराज दैतन का राजा ॥

सः युद्धात् न पलायितवान्।

ਆਂਤੌ ਗੀਧ ਗਗਨ ਲੈ ਗਏ ॥
आंतौ गीध गगन लै गए ॥

गृध्रैः सह गगनं प्राप्य तस्य आन्तरम् ।

ਬਾਹਤ ਬਿਸਿਖ ਤਊ ਹਠ ਭਏ ॥੩੭੦॥
बाहत बिसिख तऊ हठ भए ॥३७०॥

तदपि सः हठपूर्वकं बाणं निपातयति स्म । ३७० इति ।

ਅਸੁਰ ਅਮਿਤ ਰਨ ਬਾਨ ਚਲਾਏ ॥
असुर अमित रन बान चलाए ॥

असंख्यबाणान् स राक्षसराजो युद्धे ।

ਨਿਰਖਿ ਖੜਗਧੁਜ ਕਾਟਿ ਗਿਰਾਏ ॥
निरखि खड़गधुज काटि गिराए ॥

परन्तु खर्गधुज (महा काल) तत् दृष्ट्वा क्षिप्तवान्।

ਬੀਸ ਸਹਸ੍ਰ ਅਸੁਰ ਪਰ ਬਾਨਾ ॥
बीस सहस्र असुर पर बाना ॥

अथ असिधूज (महा काल) अनेकधा |

ਸ੍ਰੀ ਅਸਿਧੁਜ ਛਾਡੇ ਬਿਧਿ ਨਾਨਾ ॥੩੭੧॥
स्री असिधुज छाडे बिधि नाना ॥३७१॥

विंशतिसहस्राणि बाणानि विशाले । ३७१ इति ।

ਮਹਾ ਕਾਲ ਪੁਨਿ ਜਿਯ ਮੈ ਕੋਪਾ ॥
महा काल पुनि जिय मै कोपा ॥

महाकालः पुनः मनसि क्रुद्धः अभवत्

ਧਨੁਖ ਟੰਕੋਰ ਬਹੁਰਿ ਰਨ ਰੋਪਾ ॥
धनुख टंकोर बहुरि रन रोपा ॥

धनुषं च नमयित्वा पुनः युद्धं कृतवान्।

ਏਕ ਬਾਨ ਤੇ ਧੁਜਹਿ ਗਿਰਾਯੋ ॥
एक बान ते धुजहि गिरायो ॥

(सः) (विशालस्य) ध्वजं बाणेन निपातितवान्।

ਦੁਤਿਯ ਸਤ੍ਰੁ ਕੋ ਸੀਸ ਉਡਾਯੋ ॥੩੭੨॥
दुतिय सत्रु को सीस उडायो ॥३७२॥

सः परेन सह शत्रुशिरः उड्डीयत। ३७२ इति ।

ਦੁਹੂੰ ਬਿਸਿਖ ਕਰਿ ਦ੍ਵੈ ਰਥ ਚਕ੍ਰ ॥
दुहूं बिसिख करि द्वै रथ चक्र ॥

उभौ कुटिलचक्रौ रथौ बाणद्वयेन |

ਕਾਟਿ ਦਏ ਛਿਨ ਇਕ ਮੈ ਬਕ੍ਰ ॥
काटि दए छिन इक मै बक्र ॥

एकस्मिन् खण्डे छित्त्वा ।

ਚਾਰਹਿ ਬਾਨ ਚਾਰ ਹੂੰ ਬਾਜਾ ॥
चारहि बान चार हूं बाजा ॥

चत्वारः अश्वाः चतुर्भिः बाणैः सह

ਮਾਰ ਦਏ ਸਭ ਜਗ ਕੇ ਰਾਜਾ ॥੩੭੩॥
मार दए सभ जग के राजा ॥३७३॥

सर्वलोकस्य राजा हतः | ३७३ इति ।

ਬਹੁਰਿ ਅਸੁਰ ਕਾ ਕਾਟਸਿ ਮਾਥਾ ॥
बहुरि असुर का काटसि माथा ॥

अथ जगतः नाथ असिकेतुः

ਸ੍ਰੀ ਅਸਿਕੇਤਿ ਜਗਤ ਕੇ ਨਾਥਾ ॥
स्री असिकेति जगत के नाथा ॥

(बाणनिक्षेपेण) विशालस्य ललाटं छिनत् |

ਦੁਤਿਯ ਬਾਨ ਸੌ ਦੋਊ ਅਰਿ ਕਰ ॥
दुतिय बान सौ दोऊ अरि कर ॥

असिधुजं च मनुष्यराजः

ਕਾਟਿ ਦਯੋ ਅਸਿਧੁਜ ਨਰ ਨਾਹਰ ॥੩੭੪॥
काटि दयो असिधुज नर नाहर ॥३७४॥

द्वितीयेन बाणेन शत्रुहस्तानि छिनत् | ३७४ इति ।

ਪੁਨਿ ਰਾਛਸ ਕਾ ਕਾਟਾ ਸੀਸਾ ॥
पुनि राछस का काटा सीसा ॥

अथ असिकेतुः जगत्पतिः

ਸ੍ਰੀ ਅਸਿਕੇਤੁ ਜਗਤ ਕੇ ਈਸਾ ॥
स्री असिकेतु जगत के ईसा ॥

राक्षसं छित्त्वा ।

ਪੁਹਪਨ ਬ੍ਰਿਸਟਿ ਗਗਨ ਤੇ ਭਈ ॥
पुहपन ब्रिसटि गगन ते भई ॥

आकाशात् पुष्पाणि वर्षन्ति स्म ।

ਸਭਹਿਨ ਆਨਿ ਬਧਾਈ ਦਈ ॥੩੭੫॥
सभहिन आनि बधाई दई ॥३७५॥

सर्वे आगत्य अभिनन्दनं कृतवन्तः। ३७५ इति ।

ਧੰਨ੍ਯ ਧੰਨ੍ਯ ਲੋਗਨ ਕੇ ਰਾਜਾ ॥
धंन्य धंन्य लोगन के राजा ॥

(उवाच च) हे जनराज! त्वं धन्यः असि

ਦੁਸਟਨ ਦਾਹ ਗਰੀਬ ਨਿਵਾਜਾ ॥
दुसटन दाह गरीब निवाजा ॥

(त्वया) दुष्टानां वधेन दीनानां रक्षणं कृतम्।

ਅਖਲ ਭਵਨ ਕੇ ਸਿਰਜਨਹਾਰੇ ॥
अखल भवन के सिरजनहारे ॥

सर्वेषां लोकानां सृष्टिकर्ता !

ਦਾਸ ਜਾਨਿ ਮੁਹਿ ਲੇਹੁ ਉਬਾਰੇ ॥੩੭੬॥
दास जानि मुहि लेहु उबारे ॥३७६॥

दासत्वेन मां रक्षतु। ३७६ इति ।

ਕਬਿਯੋ ਬਾਚ ਬੇਨਤੀ ॥
कबियो बाच बेनती ॥

कविस्य भाषणम् ।

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਹਮਰੀ ਕਰੋ ਹਾਥ ਦੈ ਰਛਾ ॥
हमरी करो हाथ दै रछा ॥

रक्ष मां भगवन् ! तव स्वहस्तैः

ਪੂਰਨ ਹੋਇ ਚਿਤ ਕੀ ਇਛਾ ॥
पूरन होइ चित की इछा ॥

मम हृदयस्य सर्वे कामाः सिद्धाः भवन्तु।

ਤਵ ਚਰਨਨ ਮਨ ਰਹੈ ਹਮਾਰਾ ॥
तव चरनन मन रहै हमारा ॥

तव पादयोः अधः मम मनः तिष्ठतु

ਅਪਨਾ ਜਾਨ ਕਰੋ ਪ੍ਰਤਿਪਾਰਾ ॥੩੭੭॥
अपना जान करो प्रतिपारा ॥३७७॥

मां तव मत्वा मां धारय ॥३७७॥

ਹਮਰੇ ਦੁਸਟ ਸਭੈ ਤੁਮ ਘਾਵਹੁ ॥
हमरे दुसट सभै तुम घावहु ॥

नाशय भगवन् ! सर्वे मम शत्रवः च

ਆਪੁ ਹਾਥ ਦੈ ਮੋਹਿ ਬਚਾਵਹੁ ॥
आपु हाथ दै मोहि बचावहु ॥

तव जित Hnads सह मां रक्ष।

ਸੁਖੀ ਬਸੈ ਮੋਰੋ ਪਰਿਵਾਰਾ ॥
सुखी बसै मोरो परिवारा ॥

मम परिवारः आरामेन वसतु

ਸੇਵਕ ਸਿਖ ਸਭੈ ਕਰਤਾਰਾ ॥੩੭੮॥
सेवक सिख सभै करतारा ॥३७८॥

मम भृत्यशिष्यैः सह सर्वैः सह सहजतां च।३७८।

ਮੋ ਰਛਾ ਨਿਜ ਕਰ ਦੈ ਕਰਿਯੈ ॥
मो रछा निज कर दै करियै ॥

रक्ष मां भगवन् ! तव स्वहस्तैः

ਸਭ ਬੈਰਨ ਕੋ ਆਜ ਸੰਘਰਿਯੈ ॥
सभ बैरन को आज संघरियै ॥

अद्य मम सर्वान् शत्रून् च नाशयतु

ਪੂਰਨ ਹੋਇ ਹਮਾਰੀ ਆਸਾ ॥
पूरन होइ हमारी आसा ॥

सर्वाणि आकांक्षाः सिद्ध्यन्तु

ਤੋਰ ਭਜਨ ਕੀ ਰਹੈ ਪਿਆਸਾ ॥੩੭੯॥
तोर भजन की रहै पिआसा ॥३७९॥

तव नाम्ना तृष्णा मम नवीना तिष्ठतु।379।

ਤੁਮਹਿ ਛਾਡਿ ਕੋਈ ਅਵਰ ਨ ਧਿਯਾਊਂ ॥
तुमहि छाडि कोई अवर न धियाऊं ॥

त्वां विना अन्यं न स्मरामि

ਜੋ ਬਰ ਚਹੋਂ ਸੁ ਤੁਮ ਤੇ ਪਾਊਂ ॥
जो बर चहों सु तुम ते पाऊं ॥

सर्वान् च वरान् अपेक्षितान् प्राप्नुहि त्वत्ततः

ਸੇਵਕ ਸਿਖ ਹਮਾਰੇ ਤਾਰੀਅਹਿ ॥
सेवक सिख हमारे तारीअहि ॥

मम भृत्याः शिष्याः च लोकाब्धिं लङ्घयन्तु

ਚੁਨਿ ਚੁਨਿ ਸਤ੍ਰ ਹਮਾਰੇ ਮਾਰੀਅਹਿ ॥੩੮੦॥
चुनि चुनि सत्र हमारे मारीअहि ॥३८०॥

सर्वे मम शत्रवः एकीकृताः हन्तुं च।३८०।

ਆਪ ਹਾਥ ਦੈ ਮੁਝੈ ਉਬਰਿਯੈ ॥
आप हाथ दै मुझै उबरियै ॥

रक्ष मां भगवन् ! तव स्वहस्तेन च

ਮਰਨ ਕਾਲ ਕਾ ਤ੍ਰਾਸ ਨਿਵਰਿਯੈ ॥
मरन काल का त्रास निवरियै ॥

मृत्योः भयं रूपं मां निवारयतु

ਹੂਜੋ ਸਦਾ ਹਮਾਰੇ ਪਛਾ ॥
हूजो सदा हमारे पछा ॥

मम पक्षे त्वं नित्यं अनुग्रहं प्रयच्छसि

ਸ੍ਰੀ ਅਸਿਧੁਜ ਜੂ ਕਰਿਯਹੁ ਰਛਾ ॥੩੮੧॥
स्री असिधुज जू करियहु रछा ॥३८१॥

रक्ष मां भगवन् ! त्वं परम नाशकः ॥३८१॥

ਰਾਖਿ ਲੇਹੁ ਮੁਹਿ ਰਾਖਨਹਾਰੇ ॥
राखि लेहु मुहि राखनहारे ॥

रक्ष मां रक्षक भगवन् !

ਸਾਹਿਬ ਸੰਤ ਸਹਾਇ ਪਿਯਾਰੇ ॥
साहिब संत सहाइ पियारे ॥

परमप्रियः सन्तरक्षकः : १.

ਦੀਨ ਬੰਧੁ ਦੁਸਟਨ ਕੇ ਹੰਤਾ ॥
दीन बंधु दुसटन के हंता ॥

दरिद्राणां मित्रं च शत्रुनाशकम् |

ਤੁਮ ਹੋ ਪੁਰੀ ਚਤੁਰਦਸ ਕੰਤਾ ॥੩੮੨॥
तुम हो पुरी चतुरदस कंता ॥३८२॥

चतुर्दशलोकानां त्वं स्वामी असि ॥३८२॥

ਕਾਲ ਪਾਇ ਬ੍ਰਹਮਾ ਬਪੁ ਧਰਾ ॥
काल पाइ ब्रहमा बपु धरा ॥

यथाकालं ब्रह्मा भौतिकरूपेण प्रादुर्भूतः

ਕਾਲ ਪਾਇ ਸਿਵ ਜੂ ਅਵਤਰਾ ॥
काल पाइ सिव जू अवतरा ॥

समये शिवः अवतारितवान्

ਕਾਲ ਪਾਇ ਕਰ ਬਿਸਨੁ ਪ੍ਰਕਾਸਾ ॥
काल पाइ कर बिसनु प्रकासा ॥

काले विष्णुः प्रकटितः

ਸਕਲ ਕਾਲ ਕਾ ਕੀਆ ਤਮਾਸਾ ॥੩੮੩॥
सकल काल का कीआ तमासा ॥३८३॥

एतत् सर्वं लौकिकेश्वरस्य नाटकम्।383।

ਜਵਨ ਕਾਲ ਜੋਗੀ ਸਿਵ ਕੀਓ ॥
जवन काल जोगी सिव कीओ ॥

लौकिकेश्वरः शिवं सृष्टवान् योगी |

ਬੇਦ ਰਾਜ ਬ੍ਰਹਮਾ ਜੂ ਥੀਓ ॥
बेद राज ब्रहमा जू थीओ ॥

यो ब्रह्मा वेदनाथं सृजत |

ਜਵਨ ਕਾਲ ਸਭ ਲੋਕ ਸਵਾਰਾ ॥
जवन काल सभ लोक सवारा ॥

सम्पूर्णं जगत् यः स्वरूपं कृतवान् सः लौकिकः प्रभुः

ਨਮਸਕਾਰ ਹੈ ਤਾਹਿ ਹਮਾਰਾ ॥੩੮੪॥
नमसकार है ताहि हमारा ॥३८४॥

तस्मै श्रीगुरवे नमः ॥३८४॥

ਜਵਨ ਕਾਲ ਸਭ ਜਗਤ ਬਨਾਯੋ ॥
जवन काल सभ जगत बनायो ॥

लौकिकः प्रभुः, यः समग्रं जगत् निर्मितवान्

ਦੇਵ ਦੈਤ ਜਛਨ ਉਪਜਾਯੋ ॥
देव दैत जछन उपजायो ॥

देवासुराश्च यक्षांश्च ये सृजत |

ਆਦਿ ਅੰਤਿ ਏਕੈ ਅਵਤਾਰਾ ॥
आदि अंति एकै अवतारा ॥

स एव आदौ अन्त्यपर्यन्तं रूपं करोति

ਸੋਈ ਗੁਰੂ ਸਮਝਿਯਹੁ ਹਮਾਰਾ ॥੩੮੫॥
सोई गुरू समझियहु हमारा ॥३८५॥

अहं तं केवलं गुरुं मन्ये।385.

ਨਮਸਕਾਰ ਤਿਸ ਹੀ ਕੋ ਹਮਾਰੀ ॥
नमसकार तिस ही को हमारी ॥

तं नमामि, अन्यत्, किन्तु तम्

ਸਕਲ ਪ੍ਰਜਾ ਜਿਨ ਆਪ ਸਵਾਰੀ ॥
सकल प्रजा जिन आप सवारी ॥

आत्मनः स्वविषयं च येन निर्मितः

ਸਿਵਕਨ ਕੋ ਸਿਵਗੁਨ ਸੁਖ ਦੀਓ ॥
सिवकन को सिवगुन सुख दीओ ॥

दिव्यगुणान् सुखं च ददाति भृत्येभ्यः

ਸਤ੍ਰੁਨ ਕੋ ਪਲ ਮੋ ਬਧ ਕੀਓ ॥੩੮੬॥
सत्रुन को पल मो बध कीओ ॥३८६॥

शत्रून् नाशयति क्षणात् ॥३८६॥