(अज) युद्धभूमौ न्यायः भवतु।
न वा असिधुजं न वा दैत्यम्। ३६९ इति ।
(सः) एकेन पादेन दैत्यराजः
सः युद्धात् न पलायितवान्।
गृध्रैः सह गगनं प्राप्य तस्य आन्तरम् ।
तदपि सः हठपूर्वकं बाणं निपातयति स्म । ३७० इति ।
असंख्यबाणान् स राक्षसराजो युद्धे ।
परन्तु खर्गधुज (महा काल) तत् दृष्ट्वा क्षिप्तवान्।
अथ असिधूज (महा काल) अनेकधा |
विंशतिसहस्राणि बाणानि विशाले । ३७१ इति ।
महाकालः पुनः मनसि क्रुद्धः अभवत्
धनुषं च नमयित्वा पुनः युद्धं कृतवान्।
(सः) (विशालस्य) ध्वजं बाणेन निपातितवान्।
सः परेन सह शत्रुशिरः उड्डीयत। ३७२ इति ।
उभौ कुटिलचक्रौ रथौ बाणद्वयेन |
एकस्मिन् खण्डे छित्त्वा ।
चत्वारः अश्वाः चतुर्भिः बाणैः सह
सर्वलोकस्य राजा हतः | ३७३ इति ।
अथ जगतः नाथ असिकेतुः
(बाणनिक्षेपेण) विशालस्य ललाटं छिनत् |
असिधुजं च मनुष्यराजः
द्वितीयेन बाणेन शत्रुहस्तानि छिनत् | ३७४ इति ।
अथ असिकेतुः जगत्पतिः
राक्षसं छित्त्वा ।
आकाशात् पुष्पाणि वर्षन्ति स्म ।
सर्वे आगत्य अभिनन्दनं कृतवन्तः। ३७५ इति ।
(उवाच च) हे जनराज! त्वं धन्यः असि
(त्वया) दुष्टानां वधेन दीनानां रक्षणं कृतम्।
सर्वेषां लोकानां सृष्टिकर्ता !
दासत्वेन मां रक्षतु। ३७६ इति ।
कविस्य भाषणम् ।
चौपाई
रक्ष मां भगवन् ! तव स्वहस्तैः
मम हृदयस्य सर्वे कामाः सिद्धाः भवन्तु।
तव पादयोः अधः मम मनः तिष्ठतु
मां तव मत्वा मां धारय ॥३७७॥
नाशय भगवन् ! सर्वे मम शत्रवः च
तव जित Hnads सह मां रक्ष।
मम परिवारः आरामेन वसतु
मम भृत्यशिष्यैः सह सर्वैः सह सहजतां च।३७८।
रक्ष मां भगवन् ! तव स्वहस्तैः
अद्य मम सर्वान् शत्रून् च नाशयतु
सर्वाणि आकांक्षाः सिद्ध्यन्तु
तव नाम्ना तृष्णा मम नवीना तिष्ठतु।379।
त्वां विना अन्यं न स्मरामि
सर्वान् च वरान् अपेक्षितान् प्राप्नुहि त्वत्ततः
मम भृत्याः शिष्याः च लोकाब्धिं लङ्घयन्तु
सर्वे मम शत्रवः एकीकृताः हन्तुं च।३८०।
रक्ष मां भगवन् ! तव स्वहस्तेन च
मृत्योः भयं रूपं मां निवारयतु
मम पक्षे त्वं नित्यं अनुग्रहं प्रयच्छसि
रक्ष मां भगवन् ! त्वं परम नाशकः ॥३८१॥
रक्ष मां रक्षक भगवन् !
परमप्रियः सन्तरक्षकः : १.
दरिद्राणां मित्रं च शत्रुनाशकम् |
चतुर्दशलोकानां त्वं स्वामी असि ॥३८२॥
यथाकालं ब्रह्मा भौतिकरूपेण प्रादुर्भूतः
समये शिवः अवतारितवान्
काले विष्णुः प्रकटितः
एतत् सर्वं लौकिकेश्वरस्य नाटकम्।383।
लौकिकेश्वरः शिवं सृष्टवान् योगी |
यो ब्रह्मा वेदनाथं सृजत |
सम्पूर्णं जगत् यः स्वरूपं कृतवान् सः लौकिकः प्रभुः
तस्मै श्रीगुरवे नमः ॥३८४॥
लौकिकः प्रभुः, यः समग्रं जगत् निर्मितवान्
देवासुराश्च यक्षांश्च ये सृजत |
स एव आदौ अन्त्यपर्यन्तं रूपं करोति
अहं तं केवलं गुरुं मन्ये।385.
तं नमामि, अन्यत्, किन्तु तम्
आत्मनः स्वविषयं च येन निर्मितः
दिव्यगुणान् सुखं च ददाति भृत्येभ्यः
शत्रून् नाशयति क्षणात् ॥३८६॥