श्री दसम् ग्रन्थः

पुटः - 677


ਪਾਰਥ ਬਾਨ ਕਿ ਜੁਬਨ ਖਾਨ ਕਿ ਕਾਲ ਕ੍ਰਿਪਾਨ ਕਿ ਕਾਮ ਕਟਾਰੇ ॥੧੬॥
पारथ बान कि जुबन खान कि काल क्रिपान कि काम कटारे ॥१६॥

सः अर्जुनस्य बाणवत् घातकः, सः यौवनस्य खानिः सः सर्वान् यौवनस्य खण्डवत् नियन्त्रयति KAL कामस्य खड्गः च अस्ति।2

ਤੰਤ੍ਰ ਭਰੇ ਕਿਧੌ ਜੰਤ੍ਰ ਜਰੇ ਅਰ ਮੰਤ੍ਰ ਹਰੇ ਚਖ ਚੀਨਤ ਯਾ ਤੇ ॥
तंत्र भरे किधौ जंत्र जरे अर मंत्र हरे चख चीनत या ते ॥

तं दृष्ट्वा तन्त्रमन्त्रयन्त्राणां प्रभावः समाप्तः भवति

ਜੋਬਨ ਜੋਤਿ ਜਗੇ ਅਤਿ ਸੁੰਦਰ ਰੰਗ ਰੰਗੇ ਮਦ ਸੇ ਮਦੂਆ ਤੇ ॥
जोबन जोति जगे अति सुंदर रंग रंगे मद से मदूआ ते ॥

यौवनप्रकाशेन स्फुरन्तः नेत्राणि अत्यन्तं सुन्दराणि मत्तानि च दृश्यन्ते

ਰੰਗ ਸਹਾਬ ਫੂਲ ਗੁਲਾਬ ਸੇ ਸੀਖੇ ਹੈ ਜੋਰਿ ਕਰੋਰਕ ਘਾਤੇ ॥
रंग सहाब फूल गुलाब से सीखे है जोरि करोरक घाते ॥

तस्य नेत्रेण कोटिशः जनान् हन्तुं शक्नोति गुलाब इव च...

ਮਾਧੁਰੀ ਮੂਰਤਿ ਸੁੰਦਰ ਸੂਰਤਿ ਹੇਰਤਿ ਹੀ ਹਰ ਲੇਤ ਹੀਯਾ ਤੇ ॥੧੭॥
माधुरी मूरति सुंदर सूरति हेरति ही हर लेत हीया ते ॥१७॥

तस्य सुन्दरं आकृतिं दृष्ट्वा मनः मुग्धं भवति तं दृष्ट्वा।3.17।

ਪਾਨ ਚਬਾਇ ਸੀਗਾਰ ਬਨਾਇ ਸੁਗੰਧ ਲਗਾਇ ਸਭਾ ਜਬ ਆਵੈ ॥
पान चबाइ सीगार बनाइ सुगंध लगाइ सभा जब आवै ॥

(परासनाथ) पानं चर्वितं सुगन्धितं च यदा सभां आगच्छति

ਕਿੰਨਰ ਜਛ ਭੁਜੰਗ ਚਰਾਚਰ ਦੇਵ ਅਦੇਵ ਦੋਊ ਬਿਸਮਾਵੈ ॥
किंनर जछ भुजंग चराचर देव अदेव दोऊ बिसमावै ॥

यदा सः सुपारीचर्वणं शरीरस्य सुगन्धं च कृत्वा न्यायालयं गतः तदा सर्वे किन्नराः यक्षाः नागाः सजीवाः निर्जीवाः च देवाः राक्षसाः च आश्चर्यचकिताः अभवन्

ਮੋਹਿਤ ਜੇ ਮਹਿ ਲੋਗਨ ਮਾਨਨਿ ਮੋਹਤ ਤਉਨ ਮਹਾ ਸੁਖ ਪਾਵੈ ॥
मोहित जे महि लोगन माननि मोहत तउन महा सुख पावै ॥

तस्य मुग्धाः सन् मनुष्याः पुरुषाः स्त्री च प्रसन्नाः अभवन्

ਵਾਰਹਿ ਹੀਰ ਅਮੋਲਕ ਚੀਰ ਤ੍ਰੀਯਾ ਬਿਨ ਧੀਰ ਸਬੈ ਬਲ ਜਾਵੈ ॥੧੮॥
वारहि हीर अमोलक चीर त्रीया बिन धीर सबै बल जावै ॥१८॥

अधीरतया तस्य उपरि प्रशसवस्त्रं हीरकरत्नानि च यजन्ति स्म।।4.18।।

ਰੂਪ ਅਪਾਰ ਪੜੇ ਦਸ ਚਾਰ ਮਨੋ ਅਸੁਰਾਰਿ ਚਤੁਰ ਚਕ ਜਾਨ੍ਯੋ ॥
रूप अपार पड़े दस चार मनो असुरारि चतुर चक जान्यो ॥

इन्द्रः अपि परस्नाथं सुन्दरतमं पुरुषं चतुर्दशविज्ञानविशेषज्ञं च विस्मयम् अकरोत्

ਆਹਵ ਜੁਕਤਿ ਜਿਤੀਕ ਹੁਤੀ ਜਗ ਸਰਬਨ ਮੈ ਸਬ ਹੀ ਅਨੁਮਾਨ੍ਰਯੋ ॥
आहव जुकति जितीक हुती जग सरबन मै सब ही अनुमान्रयो ॥

सः सर्वान् युद्धकलाः जानाति स्म,

ਦੇਸਿ ਬਿਦੇਸਨ ਜੀਤ ਜੁਧਾਬਰ ਕ੍ਰਿਤ ਚੰਦੋਵ ਦਸੋ ਦਿਸ ਤਾਨ੍ਰਯੋ ॥
देसि बिदेसन जीत जुधाबर क्रित चंदोव दसो दिस तान्रयो ॥

दूरसमीपस्थान् च सर्वान् देशान् जित्वा दशदिशः सर्वेषु विजयध्वजं तरङ्गितवान्

ਦੇਵਨ ਇੰਦ੍ਰ ਗੋਪੀਨ ਗੋਬਿੰਦ ਨਿਸਾ ਕਰਿ ਚੰਦ ਸਮਾਨ ਪਛਾਨ੍ਯੋ ॥੧੯॥
देवन इंद्र गोपीन गोबिंद निसा करि चंद समान पछान्यो ॥१९॥

देवा इन्द्रं गोपीः कृष्णं चन्द्रं च निशाम्।।5.19।।

ਚਉਧਿਤ ਚਾਰ ਦਿਸਾ ਭਈ ਚਕ੍ਰਤ ਭੂਮਿ ਅਕਾਸ ਦੁਹੂੰ ਪਹਿਚਾਨਾ ॥
चउधित चार दिसा भई चक्रत भूमि अकास दुहूं पहिचाना ॥

पूर्णिमा इव प्रकाशितः पारस्नाथः चतुर्दिक्षुविस्मयम् अकरोत्

ਜੁਧ ਸਮਾਨ ਲਖ੍ਯੋ ਜਗ ਜੋਧਨ ਬੋਧਨ ਬੋਧ ਮਹਾ ਅਨੁਮਾਨਾ ॥
जुध समान लख्यो जग जोधन बोधन बोध महा अनुमाना ॥

सः पृथिव्यां सर्वत्र प्रसिद्धः अभवत्, आकाशे च तं योद्धा इति विदुषां विद्वान् इति ज्ञातवन्तः

ਸੂਰ ਸਮਾਨ ਲਖਾ ਦਿਨ ਕੈ ਤਿਹ ਚੰਦ ਸਰੂਪ ਨਿਸਾ ਪਹਿਚਾਨਾ ॥
सूर समान लखा दिन कै तिह चंद सरूप निसा पहिचाना ॥

दिवा तं सूर्यं मत्वा रात्रिं चन्द्रम् |

ਰਾਨਨਿ ਰਾਵਿ ਸਵਾਨਿਨ ਸਾਵ ਭਵਾਨਿਨ ਭਾਵ ਭਲੋ ਮਨਿ ਮਾਨਾ ॥੨੦॥
राननि रावि सवानिन साव भवानिन भाव भलो मनि माना ॥२०॥

राज्ञः तं राजानं, अन्यस्त्रीः पतिं देवीं च प्रेम्णा मन्यन्ते स्म।।6.20।।

ਭੁਜੰਗ ਪ੍ਰਯਾਤ ਛੰਦ ॥
भुजंग प्रयात छंद ॥

भुजंग प्रयात स्तन्जा

ਬਿਤੈ ਬਰਖ ਦ੍ਵੈ ਅਸਟ ਮਾਸੰ ਪ੍ਰਮਾਨੰ ॥
बितै बरख द्वै असट मासं प्रमानं ॥

(यदा) वर्षद्वयं अष्टमासाः च व्यतीताः

ਭਯੋ ਸੁਪ੍ਰਭੰ ਸਰਬ ਬਿਦ੍ਯਾ ਨਿਧਾਨੰ ॥
भयो सुप्रभं सरब बिद्या निधानं ॥

वर्षद्वयं अष्टमासाः च व्यतीताः, सर्वविद्यानां भण्डारः पारसनाथः गौरवपूर्णः राजा इति प्रसिद्धः आसीत्

ਜਪੈ ਹਿੰਗੁਲਾ ਠਿੰਗੁਲਾ ਪਾਣ ਦੇਵੀ ॥
जपै हिंगुला ठिंगुला पाण देवी ॥

(तत्) हिंगला, थिंग्ला, ९.

ਅਨਾਸਾ ਛੁਧਾ ਅਤ੍ਰਧਾਰੀ ਅਭੇਵੀ ॥੨੧॥
अनासा छुधा अत्रधारी अभेवी ॥२१॥

सः हिंगलाजदेव्याः शस्त्रधारिणी दुर्गायाश्च नामानि पुनः पुनः आह।21।

ਜਪੈ ਤੋਤਲਾ ਸੀਤਲਾ ਖਗ ਤਾਣੀ ॥
जपै तोतला सीतला खग ताणी ॥

तोतला, सितला, खगत्रानी, ८.

ਭ੍ਰਮਾ ਭੈਹਰੀ ਭੀਮ ਰੂਪਾ ਭਵਾਣੀ ॥
भ्रमा भैहरी भीम रूपा भवाणी ॥

शीतला भवानी इत्यादीनां देवीनां पूजा कृता च टी

ਚਲਾਚਲ ਸਿੰਘ ਝਮਾਝੰਮ ਅਤ੍ਰੰ ॥
चलाचल सिंघ झमाझंम अत्रं ॥

नक्षत्राणि च विस्फुरन्ति इति जपति।

ਹਹਾ ਹੂਹਿ ਹਾਸੰ ਝਲਾ ਝਲ ਛਤ੍ਰੰ ॥੨੨॥
हहा हूहि हासं झला झल छत्रं ॥२२॥

बाहुशस्त्रास्त्रवैभववितानसुखादिप्रभो विभूतिवर्धनम् ॥२२॥

ਅਟਾ ਅਟ ਹਾਸੰ ਛਟਾ ਛੁਟ ਕੇਸੰ ॥
अटा अट हासं छटा छुट केसं ॥

पुष्पं हसति, प्रकरणानाम् ढक्कनानि उद्घाटितानि,

ਅਸੰ ਓਧ ਪਾਣੰ ਨਮੋ ਕ੍ਰੂਰ ਭੇਸੰ ॥
असं ओध पाणं नमो क्रूर भेसं ॥

तस्य भोगस्य सौन्दर्यं केशाः च अत्यन्तं सुन्दराः, खड्गः च हस्तेषु विद्युत् इव स्फुरति स्म

ਸਿਰੰਮਾਲ ਸ੍ਵਛੰ ਲਸੈ ਦੰਤ ਪੰਤੰ ॥
सिरंमाल स्वछं लसै दंत पंतं ॥

(यस्य कण्ठे) शुचिशिरोमाला दन्तपङ्क्तिः प्रकाशते।

ਭਜੈ ਸਤ੍ਰੁ ਗੂੜੰ ਪ੍ਰਫੁਲੰਤ ਸੰਤੰ ॥੨੩॥
भजै सत्रु गूड़ं प्रफुलंत संतं ॥२३॥

सः शिरसि शुद्धमालाधारी आसीत्, तस्य दन्तपङ्क्तयः च तं दृष्ट्वा भव्यं दृश्यन्ते स्म, शत्रवः पलायिताः सन्तः च प्रसन्नाः अभवन्।23।

ਅਲਿੰਪਾਤਿ ਅਰਧੀ ਮਹਾ ਰੂਪ ਰਾਜੈ ॥
अलिंपाति अरधी महा रूप राजै ॥

यथा भ्रूमाला (देव्याः) भ्रूः ('अर्धि') अत्यन्तं अलङ्कृताः।

ਮਹਾ ਜੋਤ ਜ੍ਵਾਲੰ ਕਰਾਲੰ ਬਿਰਾਜੈ ॥
महा जोत ज्वालं करालं बिराजै ॥

सः अतीव सुन्दरः राजा आसीत्, तस्य मुखस्य परितः घोरः प्रकाशस्य प्रभामण्डलः आसीत्

ਤ੍ਰਸੈ ਦੁਸਟ ਪੁਸਟੰ ਹਸੈ ਸੁਧ ਸਾਧੰ ॥
त्रसै दुसट पुसटं हसै सुध साधं ॥

(यत् दृष्ट्वा) महाबलाः दुष्टाः भयं शुद्धाः (हृदयस्य) च हर्षेण हसन्ति।

ਭਜੈ ਪਾਨ ਦੁਰਗਾ ਅਰੂਪੀ ਅਗਾਧੰ ॥੨੪॥
भजै पान दुरगा अरूपी अगाधं ॥२४॥

तं दृष्ट्वा अत्याचारिणः भ्रमिताः सन्तः प्रसन्नचित्तेन स्मितं कृतवन्तः सः निराकारं रहस्यां दुर्गां स्मरति स्म,२४।

ਸੁਨੇ ਉਸਤਤੀ ਭੀ ਭਵਾਨੀ ਕ੍ਰਿਪਾਲੰ ॥
सुने उसतती भी भवानी क्रिपालं ॥

(एतत्) स्तुतिं श्रुत्वा भवानी कृपलः अभवत्,

ਅਧੰ ਉਰਧਵੀ ਆਪ ਰੂਪੀ ਰਸਾਲੰ ॥
अधं उरधवी आप रूपी रसालं ॥

तस्याः स्तुतिं श्रुत्वा भवानी तस्मिन् प्रसन्ना अभवत्, सा च तं अद्वितीयसौन्दर्यं कृतवती

ਦਏ ਇਖ੍ਵਧੀ ਦ੍ਵੈ ਅਭੰਗੰ ਖਤੰਗੰ ॥
दए इख्वधी द्वै अभंगं खतंगं ॥

(सः प्रसन्नः सन्) ददौ द्वौ कूपौ अविनाशी बाणौ धनुः च (इखवाधिः)।

ਪਰਸ੍ਰਯੰ ਧਰੰ ਜਾਨ ਲੋਹੰ ਸੁਰੰਗੰ ॥੨੫॥
परस्रयं धरं जान लोहं सुरंगं ॥२५॥

अविच्छिन्नबाहुद्वयं दत्तवती यत् इस्पातकवचशत्रून् पृथिव्यां पतितुं शक्नोति स्म।25।

ਜਬੈ ਸਸਤ੍ਰ ਸਾਧੀ ਸਬੈ ਸਸਤ੍ਰ ਪਾਏ ॥
जबै ससत्र साधी सबै ससत्र पाए ॥

कवचदात्तं सर्वं कवचं धारयित्वा ।

ਉਘਾਰੇ ਚੂਮੇ ਕੰਠ ਸੀਸੰ ਛੁਹਾਏ ॥
उघारे चूमे कंठ सीसं छुहाए ॥

अयं राजा शस्त्राभ्यासं कृत्वा शस्त्राणि प्राप्य तानि चुम्बयित्वा आलिंग्य शिरसि स्थापयति स्म

ਲਖ੍ਯੋ ਸਰਬ ਰਾਵੰ ਪ੍ਰਭਾਵੰ ਅਪਾਰੰ ॥
लख्यो सरब रावं प्रभावं अपारं ॥

एतं प्रभावं सर्वे राजानः विदुः

ਅਜੋਨੀ ਅਜੈ ਬੇਦ ਬਿਦਿਆ ਬਿਚਾਰੰ ॥੨੬॥
अजोनी अजै बेद बिदिआ बिचारं ॥२६॥

अजेयः योद्धा वेदविद्यायाः सफलविद्वान् सर्वे राजानः ॥२६॥

ਗ੍ਰਿਹੀਤੁਆ ਜਬੈ ਸਸਤ੍ਰ ਅਸਤ੍ਰੰ ਅਪਾਰੰ ॥
ग्रिहीतुआ जबै ससत्र असत्रं अपारं ॥

यदा शस्त्राणि प्रगृह्य महती कवचः ।

ਪੜੇ ਅਨੁਭਵੰ ਬੇਦ ਬਿਦਿਆ ਬਿਚਾਰੰ ॥
पड़े अनुभवं बेद बिदिआ बिचारं ॥

असीमितबाहुशस्त्राणि प्राप्य वैदिकविद्याप्रतिबिम्बानुभवमपि लब्धवान्

ਪੜੇ ਸਰਬ ਬਿਦਿਆ ਹੁਤੀ ਸਰਬ ਦੇਸੰ ॥
पड़े सरब बिदिआ हुती सरब देसं ॥

(सः) सर्वेषां देशानाम् अध्ययनम् अधीतवान्।

ਜਿਤੇ ਸਰਬ ਦੇਸੀ ਸੁ ਅਸਤ੍ਰੰ ਨਰੇਸੰ ॥੨੭॥
जिते सरब देसी सु असत्रं नरेसं ॥२७॥

सर्वदेशविज्ञानमधीत्य बाहुशस्त्रबलेन सर्वदेशराजान् जित्वा।27।

ਪਠੇ ਕਾਗਦੰ ਦੇਸ ਦੇਸੰ ਅਪਾਰੀ ॥
पठे कागदं देस देसं अपारी ॥

अनेकदेशेषु कागदपत्राणि (अनुज्ञापत्राणि) प्रेषितानि आसन्

ਕਰੋ ਆਨਿ ਕੈ ਬੇਦ ਬਿਦ੍ਯਾ ਬਿਚਾਰੀ ॥
करो आनि कै बेद बिद्या बिचारी ॥

सः दूरसमीपस्थेभ्यः अनेकेभ्यः देशेभ्यः विद्वांसः ऋषीन् च वैदिकविद्यायाः परामर्शाय आमन्त्रितवान्