लक्ष्मीः तस्मै देहस्य शोभां शुद्धबुद्धिं च दत्तवती
गणेशः तस्मै गरिमस्य (भारस्य) चमत्कारिकं शक्तिं दत्तवान् तथा च शृङ्गिऋषिः सिंहस्य गर्जनध्वनिं दत्तवान्
घनश्यामः तस्मै घोरयुद्धं कर्तुं शक्तिं दत्तवान्
अनेन युक्त्या राजा प्रादुर्भूतः । एतत् श्रुत्वा बलरामः अवदत्।
“हे बलराम ! यथा मया भवद्भ्यः कथितं, राजा एवं जातः” इति। तदा बलरामः अवदत्, “त्वं अस्माकं सदृशैः असहायैः सह असि, त्वया अद्य अतीव महान् शत्रुः नाशितः” इति १७२९ ।
सोर्था
श्रीकृष्णः ततः प्रसादपूर्वकं बलरामं ('संकरखान') याचितवान्
तदा कृष्णः ललिततया बलरामम् अवदत्, “यादवबलाः दुर्बुद्धेः आघातेन सन्ति, ते स्वबाहुबलेन गर्विताः सन्ति।1730.
चौपाई
यादव बांसः अतीव गर्वितः अभवत्,
“बलरामकृष्णयोः आश्रयात् यादवाः गर्विताः अभवन्
(अतः) अन्यं कञ्चित् न अवतारितवान्।
अतः ते कञ्चित् समं न मन्यन्ते स्म, अधुना अस्य दुर्बलतायाः फलं लब्धम्।१७३१।
ईश्वरं अभिमाननाशकं मन्यताम्।
“अहङ्कारं नाशयति भगवान्, मम वचनं सत्यं मन्यताम्
अत एव राजा जातः।
अहंकारस्य च नाशार्थं प्रयोजनेन अस्य राजानस्य अवतारः कृतः आसीत्।१७३२।
दोहरा
“अयं दरिद्रः राजा एतादृशं महत् युद्धं कृतवान्
यादवानां गौरवनाशाय तं भगवता सृष्टम् आसीत्।१७३३।
चौपाई
(किन्तु) अभिमानः यादवगोत्रात् न गतः।
“अद्यापि यादवगोत्रं न नष्टं तेषां विनाशाय च मुनिः जातः ।
मुनीश्वरः (तस्य) दुःखं जनयति इति शापं करिष्यति