श्री दसम् ग्रन्थः

पुटः - 470


ਬਹੁ ਸੁੰਦਰਤਾ ਰਮਾ ਦਈ ਤਿਨ ਬਿਮਲ ਅਮਲ ਮਤਿ ॥
बहु सुंदरता रमा दई तिन बिमल अमल मति ॥

लक्ष्मीः तस्मै देहस्य शोभां शुद्धबुद्धिं च दत्तवती

ਗਰਮਾ ਸਿਧਿ ਗਨੇਸ ਸ੍ਰਿੰਗ ਰਿਖਿ ਸਿੰਘਨਾਦ ਦੀਯ ॥
गरमा सिधि गनेस स्रिंग रिखि सिंघनाद दीय ॥

गणेशः तस्मै गरिमस्य (भारस्य) चमत्कारिकं शक्तिं दत्तवान् तथा च शृङ्गिऋषिः सिंहस्य गर्जनध्वनिं दत्तवान्

ਕਰਤ ਅਧਿਕ ਘਮਸਾਨ ਇਹੈ ਘਨ ਸ੍ਯਾਮ ਹੇਤ ਕੀਯ ॥
करत अधिक घमसान इहै घन स्याम हेत कीय ॥

घनश्यामः तस्मै घोरयुद्धं कर्तुं शक्तिं दत्तवान्

ਇਹ ਬਿਧਿ ਪ੍ਰਕਾਸ ਭੂਪਤਿ ਕੀਯੋ ਸੁਨਿ ਹਲਧਰ ਇਮ ਭਾਖਿਯੋ ॥
इह बिधि प्रकास भूपति कीयो सुनि हलधर इम भाखियो ॥

अनेन युक्त्या राजा प्रादुर्भूतः । एतत् श्रुत्वा बलरामः अवदत्।

ਬ੍ਰਿਜਨਾਥ ਅਨਾਥ ਸਨਾਥ ਤੁਮ ਬਡੋ ਸਤ੍ਰੁ ਰਨ ਮਧਿ ਹਯੋ ॥੧੭੨੯॥
ब्रिजनाथ अनाथ सनाथ तुम बडो सत्रु रन मधि हयो ॥१७२९॥

“हे बलराम ! यथा मया भवद्भ्यः कथितं, राजा एवं जातः” इति। तदा बलरामः अवदत्, “त्वं अस्माकं सदृशैः असहायैः सह असि, त्वया अद्य अतीव महान् शत्रुः नाशितः” इति १७२९ ।

ਸੋਰਠਾ ॥
सोरठा ॥

सोर्था

ਪੁਨਿ ਬੋਲਿਓ ਬ੍ਰਿਜਚੰਦ ਸੰਕਰਖਨ ਸੋ ਕ੍ਰਿਪਾ ਕਰਿ ॥
पुनि बोलिओ ब्रिजचंद संकरखन सो क्रिपा करि ॥

श्रीकृष्णः ततः प्रसादपूर्वकं बलरामं ('संकरखान') याचितवान्

ਜਾਦਵ ਇਕ ਮਤਿ ਮੰਦ ਗਰਬ ਕਰੈ ਬਹੁ ਭੁਜਾ ਕੋ ॥੧੭੩੦॥
जादव इक मति मंद गरब करै बहु भुजा को ॥१७३०॥

तदा कृष्णः ललिततया बलरामम् अवदत्, “यादवबलाः दुर्बुद्धेः आघातेन सन्ति, ते स्वबाहुबलेन गर्विताः सन्ति।1730.

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਜਾਦਵ ਬੰਸ ਮਾਨ ਭਯੋ ਭਾਰੀ ॥
जादव बंस मान भयो भारी ॥

यादव बांसः अतीव गर्वितः अभवत्,

ਰਾਮ ਸ੍ਯਾਮ ਹਮਰੇ ਰਖਵਾਰੀ ॥
राम स्याम हमरे रखवारी ॥

“बलरामकृष्णयोः आश्रयात् यादवाः गर्विताः अभवन्

ਡੀਠ ਆਨ ਕੋ ਆਨਤ ਨਾਹੀ ॥
डीठ आन को आनत नाही ॥

(अतः) अन्यं कञ्चित् न अवतारितवान्।

ਤਾ ਕੋ ਫਲੁ ਪਾਯੋ ਜਗ ਮਾਹੀ ॥੧੭੩੧॥
ता को फलु पायो जग माही ॥१७३१॥

अतः ते कञ्चित् समं न मन्यन्ते स्म, अधुना अस्य दुर्बलतायाः फलं लब्धम्।१७३१।

ਗਰਬ ਪ੍ਰਹਾਰੀ ਸ੍ਰੀ ਧਰਿ ਜਾਨੋ ॥
गरब प्रहारी स्री धरि जानो ॥

ईश्वरं अभिमाननाशकं मन्यताम्।

ਮੇਰੋ ਕਹਿਯੋ ਸਾਚੁ ਕਰਿ ਮਾਨੋ ॥
मेरो कहियो साचु करि मानो ॥

“अहङ्कारं नाशयति भगवान्, मम वचनं सत्यं मन्यताम्

ਤਿਹ ਕੇ ਹੇਤ ਭੂਪ ਅਉਤਰਿਯੋ ॥
तिह के हेत भूप अउतरियो ॥

अत एव राजा जातः।

ਇਹ ਬਿਧਿ ਜਾਨ ਬਿਧਾਤਾ ਕਰਿਯੋ ॥੧੭੩੨॥
इह बिधि जान बिधाता करियो ॥१७३२॥

अहंकारस्य च नाशार्थं प्रयोजनेन अस्य राजानस्य अवतारः कृतः आसीत्।१७३२।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਕਹਾ ਰੰਕ ਭੂਪਾਲ ਏ ਕਰਿਓ ਇਤੋ ਸੰਗ੍ਰਾਮ ॥
कहा रंक भूपाल ए करिओ इतो संग्राम ॥

“अयं दरिद्रः राजा एतादृशं महत् युद्धं कृतवान्

ਜਾਦਵ ਗਰਬ ਬਿਨਾਸ ਹਿਤ ਉਪਜਾਯੋ ਸ੍ਰੀ ਰਾਮ ॥੧੭੩੩॥
जादव गरब बिनास हित उपजायो स्री राम ॥१७३३॥

यादवानां गौरवनाशाय तं भगवता सृष्टम् आसीत्।१७३३।

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਜਾਦਵ ਕੁਲ ਤੇ ਗਰਬ ਨ ਗਯੋ ॥
जादव कुल ते गरब न गयो ॥

(किन्तु) अभिमानः यादवगोत्रात् न गतः।

ਇਨ ਕੇ ਨਾਮ ਹੇਤ ਰਿਖਿ ਭਯੋ ॥
इन के नाम हेत रिखि भयो ॥

“अद्यापि यादवगोत्रं न नष्टं तेषां विनाशाय च मुनिः जातः ।

ਦੁਖ ਕੈ ਸ੍ਰਾਪ ਮੁਨੀਸੁਰ ਦੈ ਹੈ ॥
दुख कै स्राप मुनीसुर दै है ॥

मुनीश्वरः (तस्य) दुःखं जनयति इति शापं करिष्यति