शराः प्रविशन्ति राक्षसेषु योद्धाश्च मर्दिताः ॥४९६॥
घ्यालाः घुमेरी खादन्ति
क्षतम् योद्धा भ्रमन्ति विवर्तन्ते च रणस्थले |
लॉजाः मारिताः भवन्ति
फसने लज्जन्ते मेखलाकृताः।४९७।
धक्काय धक्काय च।
स्तम्भैः स्तम्भिताः भवन्ति।
बाणाः चलन्ति
हृदयस्पन्दनं निरन्तरं भवति, बाणाः व्यत्ययेन निर्वहन्ति, दिशः च बाध्यन्ते।४९८।
छपाई स्तन्जा
योधाः परस्परं श्रेष्ठाः आगत्य परस्परं पश्यन्ति एकैकशः
एकैकेन सह गच्छन्ति, एकैकेन च स्तब्धाः भवन्ति
एकतः बाणान् विसृजन्ति अपरतः क्रोधे धनुः कर्षन्ति
एकतः योद्धवः लिखन्ति अपरतः मृताः विश्व-समुद्रं पारं कुर्वन्ति
योद्धवः परस्परं श्रेष्ठाः युद्धं कृतवन्तः मृताः च
सर्वे योद्धाः समानाः, किन्तु शस्त्राणि बहु सन्ति, एते शस्त्राणि वर्षा इव सैनिकानाम् उपरि प्रहारं कुर्वन्ति।४९९।
एकतः पतिताः योधाः अपरतः क्रन्दन्ति च
एकतः देवपुरं प्रविष्टाः अपरतः क्षतविक्षताः शीघ्रं गताः
केचन युद्धे दृढतया युद्धं कुर्वन्ति, अपरतः च वृक्षवत् च्छिन्नाः पतन्ति
एकतः बहून् क्षताः सहन्ते अपरतः बाणाः पूर्णबलेन निर्वहन्ति
दिरघकाय लक्ष्मणेन च रणक्षेत्रे एतादृशी स्थितिः क्षतम्, निर्मितवती च,
यथा वने विशालाः वृक्षाः वा उत्तरे शाश्वताः स्थावराः ध्रुवतारकाः।५००।
अजबा स्तन्जा
(उभौ बीयरौ बद्धौ स्तः,
बाणाः गच्छन्ति
कवचानि च (प्रहारैः) आवृतानि भवन्ति।
योद्धवः युद्धं कृतवन्तः, बाणाः विसर्जिताः, तत्र कवचेषु ठोकना आसीत्, मृत्युरूपाः योद्धाः क्रुद्धाः अभवन्।५०१।
ढोलः, ढोलः च वाद्यते।
ते क्रोधेन वदन्ति।
बाहूः फैबः सन्ति।
दुन्दुभिरनादः खड्गप्रहाराः श्रूयमाणाः शस्त्रबाणाः च प्रहृताः।५०२।
ते क्रोधं पिबन्ति।
चैतन्यं त्यक्त्वा ।
योद्धाः गर्जन्ति।
अत्यन्तं क्रुद्धाः सुबुद्ध्या च बलानि पिष्टानि, योधाः गर्जन्ति, बाणवृष्टिः च।।503।
नेत्राणि रक्तानि सन्ति।
ते विनोदेन वदन्ति।
योद्धा युद्धं कुर्वन्ति।
रक्ताक्षिणः योद्धा मत्ताः युध्यन्ति स्वर्गकन्याः च तान् पश्यन्ति।५०४।
केचन बाणान् अनुभवन्ति।
(बहवः योद्धाः) पलायन्ते।
(बहवः) क्रुद्धाः व्यस्ताः सन्ति।
बाणविद्धाः योधाः पलायन्ते (केचन) बाहुयुग्मं कुर्वन्ति, अत्यन्तं क्रुद्धाः।५०५।
योद्धाः डुलन्ति।
हूराः भ्रमन्ति।
चतुर्थं पक्षं पश्यन्ति।
योद्धाः डुलन्ति स्वर्गकन्याः च भ्रमन्तः तान् पश्यन्तः तेषां किल्, किल् .५०६ इति उद्घोषं श्रुत्वा आश्चर्यचकिताः सन्ति।
कवचं भग्नम् अस्ति।