श्री दसम् ग्रन्थः

पुटः - 252


ਕਛੰ ਕਛੇ ॥੪੯੬॥
कछं कछे ॥४९६॥

शराः प्रविशन्ति राक्षसेषु योद्धाश्च मर्दिताः ॥४९६॥

ਘੁਮੇ ਬ੍ਰਣੰ ॥
घुमे ब्रणं ॥

घ्यालाः घुमेरी खादन्ति

ਭ੍ਰਮੇ ਰਣੰ ॥
भ्रमे रणं ॥

क्षतम् योद्धा भ्रमन्ति विवर्तन्ते च रणस्थले |

ਲਜੰ ਫਸੇ ॥
लजं फसे ॥

लॉजाः मारिताः भवन्ति

ਕਟੰ ਕਸੇ ॥੪੯੭॥
कटं कसे ॥४९७॥

फसने लज्जन्ते मेखलाकृताः।४९७।

ਧੁਕੇ ਧਕੰ ॥
धुके धकं ॥

धक्काय धक्काय च।

ਟੁਕੇ ਟਕੰ ॥
टुके टकं ॥

स्तम्भैः स्तम्भिताः भवन्ति।

ਛੁਟੇ ਸਰੰ ॥
छुटे सरं ॥

बाणाः चलन्ति

ਰੁਕੇ ਦਿਸੰ ॥੪੯੮॥
रुके दिसं ॥४९८॥

हृदयस्पन्दनं निरन्तरं भवति, बाणाः व्यत्ययेन निर्वहन्ति, दिशः च बाध्यन्ते।४९८।

ਛਪੈ ਛੰਦ ॥
छपै छंद ॥

छपाई स्तन्जा

ਇਕ ਇਕ ਆਰੁਹੇ ਇਕ ਇਕਨ ਕਹ ਤਕੈ ॥
इक इक आरुहे इक इकन कह तकै ॥

योधाः परस्परं श्रेष्ठाः आगत्य परस्परं पश्यन्ति एकैकशः

ਇਕ ਇਕ ਲੈ ਚਲੈ ਇਕ ਕਹ ਇਕ ਉਚਕੈ ॥
इक इक लै चलै इक कह इक उचकै ॥

एकैकेन सह गच्छन्ति, एकैकेन च स्तब्धाः भवन्ति

ਇਕ ਇਕ ਸਰ ਬਰਖ ਇਕ ਧਨ ਕਰਖ ਰੋਸ ਭਰ ॥
इक इक सर बरख इक धन करख रोस भर ॥

एकतः बाणान् विसृजन्ति अपरतः क्रोधे धनुः कर्षन्ति

ਇਕ ਇਕ ਤਰਫੰਤ ਇਕ ਭਵ ਸਿੰਧ ਗਏ ਤਰਿ ॥
इक इक तरफंत इक भव सिंध गए तरि ॥

एकतः योद्धवः लिखन्ति अपरतः मृताः विश्व-समुद्रं पारं कुर्वन्ति

ਰਣਿ ਇਕ ਇਕ ਸਾਵੰਤ ਭਿੜੈਂ ਇਕ ਇਕ ਹੁਐ ਬਿਝੜੇ ॥
रणि इक इक सावंत भिड़ैं इक इक हुऐ बिझड़े ॥

योद्धवः परस्परं श्रेष्ठाः युद्धं कृतवन्तः मृताः च

ਨਰ ਇਕ ਅਨਿਕ ਸਸਤ੍ਰਣ ਭਿੜੇ ਇਕ ਇਕ ਅਵਝੜ ਝੜੇ ॥੪੯੯॥
नर इक अनिक ससत्रण भिड़े इक इक अवझड़ झड़े ॥४९९॥

सर्वे योद्धाः समानाः, किन्तु शस्त्राणि बहु सन्ति, एते शस्त्राणि वर्षा इव सैनिकानाम् उपरि प्रहारं कुर्वन्ति।४९९।

ਇਕ ਜੂਝ ਭਟ ਗਿਰੈਂ ਇਕ ਬਬਕੰਤ ਮਧ ਰਣ ॥
इक जूझ भट गिरैं इक बबकंत मध रण ॥

एकतः पतिताः योधाः अपरतः क्रन्दन्ति च

ਇਕ ਦੇਵਪੁਰ ਬਸੈ ਇਕ ਭਜ ਚਲਤ ਖਾਇ ਬ੍ਰਣ ॥
इक देवपुर बसै इक भज चलत खाइ ब्रण ॥

एकतः देवपुरं प्रविष्टाः अपरतः क्षतविक्षताः शीघ्रं गताः

ਇਕ ਜੁਝ ਉਝੜੇ ਇਕ ਮੁਕਤੰਤ ਬਾਨ ਕਸਿ ॥
इक जुझ उझड़े इक मुकतंत बान कसि ॥

केचन युद्धे दृढतया युद्धं कुर्वन्ति, अपरतः च वृक्षवत् च्छिन्नाः पतन्ति

ਇਕ ਅਨਿਕ ਬ੍ਰਣ ਝਲੈਂ ਇਕ ਮੁਕਤੰਤ ਬਾਨ ਕਸਿ ॥
इक अनिक ब्रण झलैं इक मुकतंत बान कसि ॥

एकतः बहून् क्षताः सहन्ते अपरतः बाणाः पूर्णबलेन निर्वहन्ति

ਰਣ ਭੂੰਮ ਘੂਮ ਸਾਵੰਤ ਮੰਡੈ ਦੀਰਘੁ ਕਾਇ ਲਛਮਣ ਪ੍ਰਬਲ ॥
रण भूंम घूम सावंत मंडै दीरघु काइ लछमण प्रबल ॥

दिरघकाय लक्ष्मणेन च रणक्षेत्रे एतादृशी स्थितिः क्षतम्, निर्मितवती च,

ਥਿਰ ਰਹੇ ਬ੍ਰਿਛ ਉਪਵਨ ਕਿਧੋ ਉਤਰ ਦਿਸ ਦੁਐ ਅਚਲ ॥੫੦੦॥
थिर रहे ब्रिछ उपवन किधो उतर दिस दुऐ अचल ॥५००॥

यथा वने विशालाः वृक्षाः वा उत्तरे शाश्वताः स्थावराः ध्रुवतारकाः।५००।

ਅਜਬਾ ਛੰਦ ॥
अजबा छंद ॥

अजबा स्तन्जा

ਜੁਟੇ ਬੀਰੰ ॥
जुटे बीरं ॥

(उभौ बीयरौ बद्धौ स्तः,

ਛੁਟੇ ਤੀਰੰ ॥
छुटे तीरं ॥

बाणाः गच्छन्ति

ਢੁਕੀ ਢਾਲੰ ॥
ढुकी ढालं ॥

कवचानि च (प्रहारैः) आवृतानि भवन्ति।

ਕ੍ਰੋਹੇ ਕਾਲੰ ॥੫੦੧॥
क्रोहे कालं ॥५०१॥

योद्धवः युद्धं कृतवन्तः, बाणाः विसर्जिताः, तत्र कवचेषु ठोकना आसीत्, मृत्युरूपाः योद्धाः क्रुद्धाः अभवन्।५०१।

ਢੰਕੇ ਢੋਲੰ ॥
ढंके ढोलं ॥

ढोलः, ढोलः च वाद्यते।

ਬੰਕੇ ਬੋਲੰ ॥
बंके बोलं ॥

ते क्रोधेन वदन्ति।

ਕਛੇ ਸਸਤ੍ਰੰ ॥
कछे ससत्रं ॥

बाहूः फैबः सन्ति।

ਅਛੇ ਅਸਤ੍ਰੰ ॥੫੦੨॥
अछे असत्रं ॥५०२॥

दुन्दुभिरनादः खड्गप्रहाराः श्रूयमाणाः शस्त्रबाणाः च प्रहृताः।५०२।

ਕ੍ਰੋਧੰ ਗਲਿਤੰ ॥
क्रोधं गलितं ॥

ते क्रोधं पिबन्ति।

ਬੋਧੰ ਦਲਿਤੰ ॥
बोधं दलितं ॥

चैतन्यं त्यक्त्वा ।

ਗਜੈ ਵੀਰੰ ॥
गजै वीरं ॥

योद्धाः गर्जन्ति।

ਤਜੈ ਤੀਰੰ ॥੫੦੩॥
तजै तीरं ॥५०३॥

अत्यन्तं क्रुद्धाः सुबुद्ध्या च बलानि पिष्टानि, योधाः गर्जन्ति, बाणवृष्टिः च।।503।

ਰਤੇ ਨੈਣੰ ॥
रते नैणं ॥

नेत्राणि रक्तानि सन्ति।

ਮਤੇ ਬੈਣੰ ॥
मते बैणं ॥

ते विनोदेन वदन्ति।

ਲੁਝੈ ਸੂਰੰ ॥
लुझै सूरं ॥

योद्धा युद्धं कुर्वन्ति।

ਸੁਝੈ ਹੂਰੰ ॥੫੦੪॥
सुझै हूरं ॥५०४॥

रक्ताक्षिणः योद्धा मत्ताः युध्यन्ति स्वर्गकन्याः च तान् पश्यन्ति।५०४।

ਲਗੈਂ ਤੀਰੰ ॥
लगैं तीरं ॥

केचन बाणान् अनुभवन्ति।

ਭਗੈਂ ਵੀਰੰ ॥
भगैं वीरं ॥

(बहवः योद्धाः) पलायन्ते।

ਰੋਸੰ ਰੁਝੈ ॥
रोसं रुझै ॥

(बहवः) क्रुद्धाः व्यस्ताः सन्ति।

ਅਸਤ੍ਰੰ ਜੁਝੈ ॥੫੦੫॥
असत्रं जुझै ॥५०५॥

बाणविद्धाः योधाः पलायन्ते (केचन) बाहुयुग्मं कुर्वन्ति, अत्यन्तं क्रुद्धाः।५०५।

ਝੁਮੇ ਸੂਰੰ ॥
झुमे सूरं ॥

योद्धाः डुलन्ति।

ਘੁਮੇ ਹੂਰੰ ॥
घुमे हूरं ॥

हूराः भ्रमन्ति।

ਚਕੈਂ ਚਾਰੰ ॥
चकैं चारं ॥

चतुर्थं पक्षं पश्यन्ति।

ਬਕੈਂ ਮਾਰੰ ॥੫੦੬॥
बकैं मारं ॥५०६॥

योद्धाः डुलन्ति स्वर्गकन्याः च भ्रमन्तः तान् पश्यन्तः तेषां किल्, किल् .५०६ इति उद्घोषं श्रुत्वा आश्चर्यचकिताः सन्ति।

ਭਿਦੇ ਬਰਮੰ ॥
भिदे बरमं ॥

कवचं भग्नम् अस्ति।