हे ब्रह्मन् ! अहं (केवलं) महाकालं विश्वसामि
न च तस्याः मनः (पाषाणपूजायां) स्थापयति।
(अहं) पाषाणं पाषाणम् इति मन्ये।
अत एव जनाः दुष्टं मन्यन्ते । ९१.
मृषावादिनं मृषावादीं वक्ष्यामि
सर्वे जनाः मनसा व्याकुलाः (किमर्थं न) चेदपि।
अहं कस्यचित् चिन्तां न करोमि
अहं च मुखेन सत्यं वदामि। ९२.
हे ब्रह्मन् ! शृणु त्वं धनलुब्धः असि
त्वं सर्वेषां पुरतः भिक्षाटनं कुर्वन् परिभ्रमसि।
मनसि लज्जा नास्ति
न च हरिं ध्यायन्ति एकलत्वेन। ९३.
ब्राह्मण उवाच।
अथ ब्राह्मणोऽब्रवीत् किं विश्वासयिष्यसि।
कः शिवं शिवं मन्यते।
कः तान् अन्यत् किमपि मन्यते (विपरीतार्थः), २.
ईश्वरः तं पापं मन्यते। ९४.
कः तेषां विरुद्धं कटुवचनं वदति,
निक्षिप्यन्ते घोरे नरके विधिकर्तृणा |
तेषां सर्वदा सेवनीयाः
यतः एते परमपुराणदेवता। ९५.
राज कुमारी ने कहा-
अहं एकस्मिन् महान् युगे विश्वसिमि।
महारुद्रं न किञ्चिदवगच्छामि।
(अहं) ब्रह्मविष्णुमपि न सेवयामि
अहं च तेभ्यः कदापि न बिभेमि। ९६.
ब्रह्मविष्णुनाम् (नामानि) यस्य सः, .
मृतुः तं हतं इति अवगच्छ।
कल पुरुख पूजितः व्यक्तिः, २.
कालः' (मृत्युः) तस्य समीपं न आगच्छति। ९७.
पुरुषं काल पुरुषं को स्मरति, २.
पुरुषवयोजाले न गृह्णाति।
तस्य गृहे सर्वे ऋद्धयः (निवसन्ति)।
(सः) च सर्वेषु कौशलेषु प्रवीणः तिष्ठति। ९८.
सकृदपि कल पुरुषं यः गृह्णाति, .
(सर्व) ऋद्धयः साक्षात् तस्य भवन्ति।
(तस्य) धनस्य भण्डाराः पूरिताः, .
यस्य न कश्चित् अन्तः लभ्यते। ९९.
काल पुरुषः स्मृतः पुरुषः, २.
सः पुरुषः पुनः कदापि कलियुगं न आगच्छति।
(सः) लोके बहु सुखं प्राप्नोति
शत्रून् हत्वा च लौकिकतां भुङ्क्ते। १०० ।
हे ब्रह्मन् ! यदा दुर्भिक्षः त्वां पीडयति।
तदा भवन्तः कस्य पुस्तकस्य उद्धरणं करिष्यन्ति ?
भगवद्पुराणं पठिष्यसि वा भगवद्गीतां पठिष्यसि?
किं त्वं रामं गृह्णीष्सि किं वा शिवं गृह्णीष्यसि ? १०१.
यं त्वया परमात्मत्वेन स्थापितः
ते सर्वे दुर्भिक्षदण्डेन हताः |