नाग-शक्तिः, गन्धर्बा-शक्तिः, यक्ष-शक्तिः, २.
नागकन्यागन्धर्वस्त्रीयक्षस्त्री इन्द्राणीवेषे अपि सा अत्यन्तं मनोहरं दृश्यते स्म।३३३।
(तत्) मद्-मतेः नेत्राणि बाणवत् आकृष्यन्ते।
तस्याः मत्तयौवनस्य चक्षुः बाणवत् संकुचिता यौवनप्रभा स्फुरति स्म
कण्ठे माला धारिता भवति।
कण्ठे मालाधारी मुखस्य महिमा दीप्ताग्निः इव आसीत्।३३४।
सिंहासनयुक्ता ('छत्रपति') छत्रणी छत्रयुक्ता ।
सा पृथिव्याः राज्ञी वितानदेवी चक्षुः वचनं च शुद्धम्
खड्गः (तथा वा) उपासना असक्तदासी।
दानवप्रलोभनसमर्था तु विद्यासम्मानखान्या असक्ता जीवति स्म ॥३३५॥
शुभ सुभा च डील डोल वाली सुखस्थानम् |
सा साधु सौम्यः सुलक्षणा सा आरामदात्री मृदुस्मितं कृतवती
प्रिय भक्त एवं हरि नाम जपता।
सा प्रियस्य भक्ता स्मृता भगवतः नाम लोभप्रदं प्रियं च।३३६।।
एकमेव पतिं ('प्रिय') पूजयितुं स्थितः।
प्रियायाः भक्ता एकाकी स्थिता एकेन रञ्जके रञ्जिता
निराशाजनकं एकान्तं द्रष्टव्यम्।
नाकामना तस्याः भर्तुस्मृतौ लीना आसीत्।३३७।।
निद्राविहीनं निन्दनीयं च अन्नवर्जितम् |
न सुप्ता न भुक्त्वा कान्तभक्ता व्रतपालिका ।।
बसन्त, तोडी, गौडी, ९.
वसन्ती, तोडी, गौरी, भूपाली, सारंग आदि सुन्दरी आसीत्।३३८।
हिन्दोली, मेघ-मलहरी, ९.
जयवन्ती देव-मलहरि (रागिणी) ।
बङ्गलिया वा बसन्त रागनी इति, २.
हिन्दोल, मेघ, मल्हार, जयजवन्ति, गौर, बसन्त, बैरागी आदि गौरवशाली थे।३३९।
तत्र सोरथः सारङ्गः (राग्निः) बैरादी वा ।
अथवा पर्ज अथवा शुद्ध मल्हारी।
हिन्दोली काफी अथवा तेलङ्गी।
सा सोरथ, सारंग, बैराई, मल्हार, हिन्दोल, तैलंगी, भैरवी, दीपक इत्यादि भावुकता आसीत्।३४०।
सर्वरागैः निर्मितं, बन्धनविहीनं च।
सा सर्वेषु सङ्गीतविशेषेषु निपुणा आसीत्, तस्याः दर्शनेन सौन्दर्यमेव लोभ्यते स्म
(यदि) तस्य सर्वं तेजः कथयतु,
यदि तस्याः सर्वप्रकारस्य महिमा वर्णयामि तर्हि अन्यस्य खण्डस्य विस्तारः भविष्यति।३४१।
तस्य व्रतं आचरणं च दृष्ट्वा दत्तः
स महाव्रतदत्तः व्रतपालीं दृष्ट्वा अन्यैः सन्यासीभिः सह जटाकुण्डलैः सह तस्याः पादौ स्पृष्टवान्
(यतो हि) तस्याः शरीरं मनः च भर्तुः (प्रेमस्य) रसेषु सिक्तम् अस्ति।
स तां स्त्रियं देहमनसा भर्तुः प्रेम्णा लीना भूत्वा चतुर्दशं गुरुं स्वीकृतवान्।३४२।
पूर्णभक्तायाः चतुर्दशगुरुत्वेन दत्तकग्रहणस्य वर्णनस्य समाप्तिः।
इदानीं भूतानि बाणकर्तुः पञ्चदशगुरुत्वेन ग्रहणस्य वर्णनम्
तोटक स्तन्जा
चतुर्दश गुरुः सन् मुनिदत्तः, २.
चतुर्दशं गुरुं दत्त्वा दत्तः मुनिः शङ्खं फूत्करोत्, अग्रे गतः
पूर्वपश्चिमोत्तरोत्तराभ्यां परिभ्रमणेन |
पूर्वपश्चिमोत्तरयोः भ्रमणं कृत्वा मौनं कृत्वा दक्षिणदिशि गतः।३४३।
तत्र (सः) चित्राख्यं नगरं दृष्टवान् ।
तत्र चित्रपुरं दृष्टवान्, यत्र सर्वत्र मन्दिराणि आसन्
(तस्य) पुरस्य स्वामी बहून् मृगान् दत्तवान्,