श्री दसम् ग्रन्थः

पुटः - 662


ਉਰਗੀ ਗੰਧ੍ਰਬੀ ਜਛਾਨੀ ॥
उरगी गंध्रबी जछानी ॥

नाग-शक्तिः, गन्धर्बा-शक्तिः, यक्ष-शक्तिः, २.

ਲੰਕੇਸੀ ਭੇਸੀ ਇੰਦ੍ਰਾਣੀ ॥੩੩੩॥
लंकेसी भेसी इंद्राणी ॥३३३॥

नागकन्यागन्धर्वस्त्रीयक्षस्त्री इन्द्राणीवेषे अपि सा अत्यन्तं मनोहरं दृश्यते स्म।३३३।

ਦ੍ਰਿਗ ਬਾਨੰ ਤਾਨੰ ਮਦਮਤੀ ॥
द्रिग बानं तानं मदमती ॥

(तत्) मद्-मतेः नेत्राणि बाणवत् आकृष्यन्ते।

ਜੁਬਨ ਜਗਮਗਣੀ ਸੁਭਵੰਤੀ ॥
जुबन जगमगणी सुभवंती ॥

तस्याः मत्तयौवनस्य चक्षुः बाणवत् संकुचिता यौवनप्रभा स्फुरति स्म

ਉਰਿ ਧਾਰੰ ਹਾਰੰ ਬਨਿ ਮਾਲੰ ॥
उरि धारं हारं बनि मालं ॥

कण्ठे माला धारिता भवति।

ਮੁਖਿ ਸੋਭਾ ਸਿਖਿਰੰ ਜਨ ਜ੍ਵਾਲੰ ॥੩੩੪॥
मुखि सोभा सिखिरं जन ज्वालं ॥३३४॥

कण्ठे मालाधारी मुखस्य महिमा दीप्ताग्निः इव आसीत्।३३४।

ਛਤਪਤ੍ਰੀ ਛਤ੍ਰੀ ਛਤ੍ਰਾਲੀ ॥
छतपत्री छत्री छत्राली ॥

सिंहासनयुक्ता ('छत्रपति') छत्रणी छत्रयुक्ता ।

ਬਿਧੁ ਬੈਣੀ ਨੈਣੀ ਨ੍ਰਿਮਾਲੀ ॥
बिधु बैणी नैणी न्रिमाली ॥

सा पृथिव्याः राज्ञी वितानदेवी चक्षुः वचनं च शुद्धम्

ਅਸਿ ਉਪਾਸੀ ਦਾਸੀ ਨਿਰਲੇਪੰ ॥
असि उपासी दासी निरलेपं ॥

खड्गः (तथा वा) उपासना असक्तदासी।

ਬੁਧਿ ਖਾਨੰ ਮਾਨੰ ਸੰਛੇਪੰ ॥੩੩੫॥
बुधि खानं मानं संछेपं ॥३३५॥

दानवप्रलोभनसमर्था तु विद्यासम्मानखान्या असक्ता जीवति स्म ॥३३५॥

ਸੁਭ ਸੀਲੰ ਡੀਲੰ ਸੁਖ ਥਾਨੰ ॥
सुभ सीलं डीलं सुख थानं ॥

शुभ सुभा च डील डोल वाली सुखस्थानम् |

ਮੁਖ ਹਾਸੰ ਰਾਸੰ ਨਿਰਬਾਨੰ ॥
मुख हासं रासं निरबानं ॥

सा साधु सौम्यः सुलक्षणा सा आरामदात्री मृदुस्मितं कृतवती

ਪ੍ਰਿਯਾ ਭਕਤਾ ਬਕਤਾ ਹਰਿ ਨਾਮੰ ॥
प्रिया भकता बकता हरि नामं ॥

प्रिय भक्त एवं हरि नाम जपता।

ਚਿਤ ਲੈਣੀ ਦੈਣੀ ਆਰਾਮੰ ॥੩੩੬॥
चित लैणी दैणी आरामं ॥३३६॥

सा प्रियस्य भक्ता स्मृता भगवतः नाम लोभप्रदं प्रियं च।३३६।।

ਪ੍ਰਿਯ ਭਕਤਾ ਠਾਢੀ ਏਕੰਗੀ ॥
प्रिय भकता ठाढी एकंगी ॥

एकमेव पतिं ('प्रिय') पूजयितुं स्थितः।

ਰੰਗ ਏਕੈ ਰੰਗੈ ਸੋ ਰੰਗੀ ॥
रंग एकै रंगै सो रंगी ॥

प्रियायाः भक्ता एकाकी स्थिता एकेन रञ्जके रञ्जिता

ਨਿਰ ਬਾਸਾ ਆਸਾ ਏਕਾਤੰ ॥
निर बासा आसा एकातं ॥

निराशाजनकं एकान्तं द्रष्टव्यम्।

ਪਤਿ ਦਾਸੀ ਭਾਸੀ ਪਰਭਾਤੰ ॥੩੩੭॥
पति दासी भासी परभातं ॥३३७॥

नाकामना तस्याः भर्तुस्मृतौ लीना आसीत्।३३७।।

ਅਨਿ ਨਿੰਦ੍ਰ ਅਨਿੰਦਾ ਨਿਰਹਾਰੀ ॥
अनि निंद्र अनिंदा निरहारी ॥

निद्राविहीनं निन्दनीयं च अन्नवर्जितम् |

ਪ੍ਰਿਯ ਭਕਤਾ ਬਕਤਾ ਬ੍ਰਤਚਾਰੀ ॥
प्रिय भकता बकता ब्रतचारी ॥

न सुप्ता न भुक्त्वा कान्तभक्ता व्रतपालिका ।।

ਬਾਸੰਤੀ ਟੋਡੀ ਗਉਡੀ ਹੈ ॥
बासंती टोडी गउडी है ॥

बसन्त, तोडी, गौडी, ९.

ਭੁਪਾਲੀ ਸਾਰੰਗ ਗਉਰੀ ਛੈ ॥੩੩੮॥
भुपाली सारंग गउरी छै ॥३३८॥

वसन्ती, तोडी, गौरी, भूपाली, सारंग आदि सुन्दरी आसीत्।३३८।

ਹਿੰਡੋਲੀ ਮੇਘ ਮਲਾਰੀ ਹੈ ॥
हिंडोली मेघ मलारी है ॥

हिन्दोली, मेघ-मलहरी, ९.

ਜੈਜਾਵੰਤੀ ਗੌਡ ਮਲਾਰੀ ਛੈ ॥
जैजावंती गौड मलारी छै ॥

जयवन्ती देव-मलहरि (रागिणी) ।

ਬੰਗਲੀਆ ਰਾਗੁ ਬਸੰਤੀ ਛੈ ॥
बंगलीआ रागु बसंती छै ॥

बङ्गलिया वा बसन्त रागनी इति, २.

ਬੈਰਾਰੀ ਸੋਭਾਵੰਤੀ ਹੈ ॥੩੩੯॥
बैरारी सोभावंती है ॥३३९॥

हिन्दोल, मेघ, मल्हार, जयजवन्ति, गौर, बसन्त, बैरागी आदि गौरवशाली थे।३३९।

ਸੋਰਠਿ ਸਾਰੰਗ ਬੈਰਾਰੀ ਛੈ ॥
सोरठि सारंग बैरारी छै ॥

तत्र सोरथः सारङ्गः (राग्निः) बैरादी वा ।

ਪਰਜ ਕਿ ਸੁਧ ਮਲਾਰੀ ਛੈ ॥
परज कि सुध मलारी छै ॥

अथवा पर्ज अथवा शुद्ध मल्हारी।

ਹਿੰਡੋਲੀ ਕਾਫੀ ਤੈਲੰਗੀ ॥
हिंडोली काफी तैलंगी ॥

हिन्दोली काफी अथवा तेलङ्गी।

ਭੈਰਵੀ ਦੀਪਕੀ ਸੁਭੰਗੀ ॥੩੪੦॥
भैरवी दीपकी सुभंगी ॥३४०॥

सा सोरथ, सारंग, बैराई, मल्हार, हिन्दोल, तैलंगी, भैरवी, दीपक इत्यादि भावुकता आसीत्।३४०।

ਸਰਬੇਵੰ ਰਾਗੰ ਨਿਰਬਾਣੀ ॥
सरबेवं रागं निरबाणी ॥

सर्वरागैः निर्मितं, बन्धनविहीनं च।

ਲਖਿ ਲੋਭੀ ਆਭਾ ਗਰਬਾਣੀ ॥
लखि लोभी आभा गरबाणी ॥

सा सर्वेषु सङ्गीतविशेषेषु निपुणा आसीत्, तस्याः दर्शनेन सौन्दर्यमेव लोभ्यते स्म

ਜਉ ਕਥਉ ਸੋਭਾ ਸਰਬਾਣੰ ॥
जउ कथउ सोभा सरबाणं ॥

(यदि) तस्य सर्वं तेजः कथयतु,

ਤਉ ਬਾਢੇ ਏਕੰ ਗ੍ਰੰਥਾਣੰ ॥੩੪੧॥
तउ बाढे एकं ग्रंथाणं ॥३४१॥

यदि तस्याः सर्वप्रकारस्य महिमा वर्णयामि तर्हि अन्यस्य खण्डस्य विस्तारः भविष्यति।३४१।

ਲਖਿ ਤਾਮ ਦਤੰ ਬ੍ਰਤਚਾਰੀ ॥
लखि ताम दतं ब्रतचारी ॥

तस्य व्रतं आचरणं च दृष्ट्वा दत्तः

ਸਬ ਲਗੇ ਪਾਨੰ ਜਟਧਾਰੀ ॥
सब लगे पानं जटधारी ॥

स महाव्रतदत्तः व्रतपालीं दृष्ट्वा अन्यैः सन्यासीभिः सह जटाकुण्डलैः सह तस्याः पादौ स्पृष्टवान्

ਤਨ ਮਨ ਭਰਤਾ ਕਰ ਰਸ ਭੀਨਾ ॥
तन मन भरता कर रस भीना ॥

(यतो हि) तस्याः शरीरं मनः च भर्तुः (प्रेमस्य) रसेषु सिक्तम् अस्ति।

ਚਵ ਦਸਵੋ ਤਾ ਕੌ ਗੁਰੁ ਕੀਨਾ ॥੩੪੨॥
चव दसवो ता कौ गुरु कीना ॥३४२॥

स तां स्त्रियं देहमनसा भर्तुः प्रेम्णा लीना भूत्वा चतुर्दशं गुरुं स्वीकृतवान्।३४२।

ਇਤਿ ਪ੍ਰਿਯ ਭਗਤ ਇਸਤ੍ਰੀ ਚਤੁਰਦਸਵਾ ਗੁਰੂ ਸਮਾਪਤੰ ॥੧੪॥
इति प्रिय भगत इसत्री चतुरदसवा गुरू समापतं ॥१४॥

पूर्णभक्तायाः चतुर्दशगुरुत्वेन दत्तकग्रहणस्य वर्णनस्य समाप्तिः।

ਅਥ ਬਾਨਗਰ ਪੰਧਰਵੋ ਗੁਰੂ ਕਥਨੰ ॥
अथ बानगर पंधरवो गुरू कथनं ॥

इदानीं भूतानि बाणकर्तुः पञ्चदशगुरुत्वेन ग्रहणस्य वर्णनम्

ਤੋਟਕ ਛੰਦ ॥
तोटक छंद ॥

तोटक स्तन्जा

ਕਰਿ ਚਉਦਸਵੋਂ ਗੁਰੁ ਦਤ ਮੁਨੰ ॥
करि चउदसवों गुरु दत मुनं ॥

चतुर्दश गुरुः सन् मुनिदत्तः, २.

ਮਗ ਲਗੀਆ ਪੂਰਤ ਨਾਦ ਧੁਨੰ ॥
मग लगीआ पूरत नाद धुनं ॥

चतुर्दशं गुरुं दत्त्वा दत्तः मुनिः शङ्खं फूत्करोत्, अग्रे गतः

ਭ੍ਰਮ ਪੂਰਬ ਪਛਮ ਉਤ੍ਰ ਦਿਸੰ ॥
भ्रम पूरब पछम उत्र दिसं ॥

पूर्वपश्चिमोत्तरोत्तराभ्यां परिभ्रमणेन |

ਤਕਿ ਚਲੀਆ ਦਛਨ ਮੋਨ ਇਸੰ ॥੩੪੩॥
तकि चलीआ दछन मोन इसं ॥३४३॥

पूर्वपश्चिमोत्तरयोः भ्रमणं कृत्वा मौनं कृत्वा दक्षिणदिशि गतः।३४३।

ਅਵਿਲੋਕਿ ਤਹਾ ਇਕ ਚਿਤ੍ਰ ਪੁਰੰ ॥
अविलोकि तहा इक चित्र पुरं ॥

तत्र (सः) चित्राख्यं नगरं दृष्टवान् ।

ਜਨੁ ਕ੍ਰਾਤਿ ਦਿਵਾਲਯ ਸਰਬ ਹਰੰ ॥
जनु क्राति दिवालय सरब हरं ॥

तत्र चित्रपुरं दृष्टवान्, यत्र सर्वत्र मन्दिराणि आसन्

ਨਗਰੇਸ ਤਹਾ ਬਹੁ ਮਾਰਿ ਮ੍ਰਿਗੰ ॥
नगरेस तहा बहु मारि म्रिगं ॥

(तस्य) पुरस्य स्वामी बहून् मृगान् दत्तवान्,