श्री दसम् ग्रन्थः

पुटः - 719


ਸਿਸਟਿ ਨਾਮ ਪਹਲੇ ਕਹੋ ਬਹੁਰਿ ਉਚਾਰੋ ਨਾਥ ॥
सिसटि नाम पहले कहो बहुरि उचारो नाथ ॥

आदौ “सारिष्टि” इति शब्दं ततः “नाथ” इति शब्दमुच्चारयन् ।

ਸਕਲ ਨਾਮੁ ਮਮ ਈਸ ਕੇ ਸਦਾ ਬਸੋ ਜੀਅ ਸਾਥ ॥੩੧॥
सकल नामु मम ईस के सदा बसो जीअ साथ ॥३१॥

भगवतः नामानि सर्वाणि हृदये गृह्णन्ति।31.

ਸਿੰਘ ਸਬਦ ਭਾਖੋ ਪ੍ਰਥਮ ਬਾਹਨ ਬਹੁਰਿ ਉਚਾਰਿ ॥
सिंघ सबद भाखो प्रथम बाहन बहुरि उचारि ॥

आदौ सारिष्टिशब्दं ततः “वाहन” इति शब्दमुच्चारयन् ।

ਸਭੈ ਨਾਮ ਜਗ ਮਾਤ ਕੇ ਲੀਜਹੁ ਸੁਕਬਿ ਸੁਧਾਰਿ ॥੩੨॥
सभै नाम जग मात के लीजहु सुकबि सुधारि ॥३२॥

कवयः एवं वदन्तु सर्वाणि नामानि दुर्गा लोकमातुः।३२।।

ਰਿਪੁ ਖੰਡਨ ਮੰਡਨ ਜਗਤ ਖਲ ਖੰਡਨ ਜਗ ਮਾਹਿ ॥
रिपु खंडन मंडन जगत खल खंडन जग माहि ॥

स भगवान् शत्रुनाशकः जगतः प्रजापतिः अपि च संसारे मूर्खजनानाम् विजेता।

ਤਾ ਕੇ ਨਾਮ ਉਚਾਰੀਐ ਜਿਹੇ ਸੁਨਿ ਦੁਖ ਟਰਿ ਜਾਹਿ ॥੩੩॥
ता के नाम उचारीऐ जिहे सुनि दुख टरि जाहि ॥३३॥

तस्य नाम स्मर्तव्यं यत् श्रुत्वा सर्वं दुःखं समाप्तं भवति।33।

ਸਭ ਸਸਤ੍ਰਨ ਕੇ ਨਾਮ ਕਹਿ ਪ੍ਰਿਥਮ ਅੰਤ ਪਤਿ ਭਾਖੁ ॥
सभ ससत्रन के नाम कहि प्रिथम अंत पति भाखु ॥

सर्वास्त्रनाममुच्चारयन्, आदौ अन्ते च पतिशब्दं वदन् ।

ਸਭ ਹੀ ਨਾਮ ਕ੍ਰਿਪਾਨ ਕੇ ਜਾਣ ਹ੍ਰਿਦੈ ਮਹਿ ਰਾਖੁ ॥੩੪॥
सभ ही नाम क्रिपान के जाण ह्रिदै महि राखु ॥३४॥

कृपाणनामानि सर्वाणि हृदये गृह्णन्ति।34।

ਖਤ੍ਰਿਯਾਕੈ ਖੇਲਕ ਖੜਗ ਖਗ ਖੰਡੋ ਖਤ੍ਰਿਆਰਿ ॥
खत्रियाकै खेलक खड़ग खग खंडो खत्रिआरि ॥

क्षत्रियाणां अङ्गे क्रीडति खरागः खण्डः क्षत्रियशत्रुः वा

ਖੇਲਾਤਕ ਖਲਕੇਮਰੀ ਅਸਿ ਕੇ ਨਾਮ ਬਿਚਾਰ ॥੩੫॥
खेलातक खलकेमरी असि के नाम बिचार ॥३५॥

युद्धान्तं आनयति चर्मनाशकम् एतानि चिन्तितानि खड्गनामानि।३५।

ਭੂਤਾਤਕਿ ਸ੍ਰੀ ਭਗਵਤੀ ਭਵਹਾ ਨਾਮ ਬਖਾਨ ॥
भूतातकि स्री भगवती भवहा नाम बखान ॥

सर्वतत्त्वान्ताननयती देवी सर्वदुःखनाशिनी इति परिकीर्तिता

ਸਿਰੀ ਭਵਾਨੀ ਭੈ ਹਰਨ ਸਭ ਕੋ ਕਰੌ ਕਲ੍ਯਾਨ ॥੩੬॥
सिरी भवानी भै हरन सभ को करौ कल्यान ॥३६॥

हे खड्ग-भवानी (देवी)! भवान् भयनाशकः सर्वेषां सुखं आनय।।36।।

ਅੜਿਲ ॥
अड़िल ॥

अरिल्

ਭੂਤ ਸਬਦ ਕੌ ਭਾਖਿ ਬਹੁਰਿ ਅਰਿ ਭਾਖੀਐ ॥
भूत सबद कौ भाखि बहुरि अरि भाखीऐ ॥

“भूत्” इति खड्गमुच्चारयित्वा यदि “अ” शब्दः उक्तः ।

ਸਭ ਅਸਿ ਜੂ ਕੇ ਨਾਮ ਜਾਨ ਜੀਅ ਰਾਖੀਐ ॥
सभ असि जू के नाम जान जीअ राखीऐ ॥

अथ खड्गस्य सर्वाणि नामानि उदाहृतानि भवन्ति

ਨਾਮ ਮ੍ਰਿਗਨ ਸਭ ਕਹਿ ਧਨੁਸਰ ਉਚਾਰੀਐ ॥
नाम म्रिगन सभ कहि धनुसर उचारीऐ ॥

“मृग” (मृग) इति सर्वाणि नामानि उक्त्वा यदि “धनुः” इति ।

ਹੋ ਸਭ ਖੰਡੇ ਕੇ ਨਾਮ ਸਤਿ ਜੀਅ ਧਾਰੀਐ ॥੩੭॥
हो सभ खंडे के नाम सति जीअ धारीऐ ॥३७॥

अथ खण्डनामानि सर्वाणि सत्यम् ॥३७॥

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਪ੍ਰਿਥਮ ਨਾਮ ਜਮ ਕੋ ਉਚਰਿ ਬਹੁਰੋ ਰਦਨ ਉਚਾਰਿ ॥
प्रिथम नाम जम को उचरि बहुरो रदन उचारि ॥

आदौ “यम” इति नामानि उक्त्वा यदि “रदान” (दन्तः) इति शब्दोच्चारितः स्यात् ।

ਸਕਲ ਨਾਮ ਜਮਦਾੜ ਕੇ ਲੀਜਹੁ ਸੁਕਬਿ ਸੁਧਾਰਿ ॥੩੮॥
सकल नाम जमदाड़ के लीजहु सुकबि सुधारि ॥३८॥

तदा हे कविः ! अथ जमदाधनामानि सम्यक् अवगन्तुं शक्यन्ते।38।

ਉਦਰ ਸਬਦ ਪ੍ਰਿਥਮੈ ਕਹੋ ਪੁਨਿ ਅਰਿ ਸਬਦ ਉਚਾਰ ॥
उदर सबद प्रिथमै कहो पुनि अरि सबद उचार ॥

आदौ “उदार” इति शब्दं वदन् ततः “अर्” इति शब्दमुच्चारयन् ।

ਨਾਮ ਸਭੈ ਜਮਦਾੜ ਕੇ ਲੀਜਹੁ ਸੁਕਬਿ ਬਿਚਾਰ ॥੩੯॥
नाम सभै जमदाड़ के लीजहु सुकबि बिचार ॥३९॥

जमदाधस्य सर्वेषां नामानां विचारः सम्यक् प्रकटितुं शक्यते।39.

ਮ੍ਰਿਗ ਗ੍ਰੀਵਾ ਸਿਰ ਅਰਿ ਉਚਰਿ ਪੁਨਿ ਅਸਿ ਸਬਦ ਉਚਾਰ ॥
म्रिग ग्रीवा सिर अरि उचरि पुनि असि सबद उचार ॥

“मृग्-ग्रीवा” “सर-अर्” इति उक्त्वा ततः “अस्” इति शब्दं वदन् ।

ਸਭੈ ਨਾਮ ਸ੍ਰੀ ਖੜਗ ਕੇ ਲੀਜੋ ਹ੍ਰਿਦੈ ਬਿਚਾਰਿ ॥੪੦॥
सभै नाम स्री खड़ग के लीजो ह्रिदै बिचारि ॥४०॥

खरागस्य सर्वाणि नामानि वक्तुं शक्यन्ते।40.

ਕਰੀ ਕਰਾਤਕ ਕਸਟ ਰਿਪੁ ਕਾਲਾਯੁਧ ਕਰਵਾਰਿ ॥
करी करातक कसट रिपु कालायुध करवारि ॥

“कर, करन्तक, काश्त्रिपु, कलायुध, करवार, कराचोल” आदि शब्दों को सही उच्चारण करते हुए,

ਕਰਾਚੋਲ ਕ੍ਰਿਪਾਨ ਕੇ ਲੀਜਹੁ ਨਾਮ ਸੁਧਾਰ ॥੪੧॥
कराचोल क्रिपान के लीजहु नाम सुधार ॥४१॥

कृपाणनामानि वक्तुं शक्यन्ते।41.

ਹਸਤਿ ਕਰੀ ਕਰ ਪ੍ਰਿਥਮ ਕਹਿ ਪੁਨਿ ਅਰਿ ਸਬਦ ਸੁਨਾਇ ॥
हसति करी कर प्रिथम कहि पुनि अरि सबद सुनाइ ॥

आदौ “हस्त, कारी, कर” इति उक्त्वा ततः “अर्” इति वचनं श्रूयते ।

ਸਸਤ੍ਰ ਰਾਜ ਕੇ ਨਾਮ ਸਬ ਮੋਰੀ ਕਰਹੁ ਸਹਾਇ ॥੪੨॥
ससत्र राज के नाम सब मोरी करहु सहाइ ॥४२॥

ततो कृपानं शस्त्रराजस्य नामानि निर्मीयन्ते हे कृपान् ! मम साहाय्यं कुरु।42.

ਸਿਰੀ ਸਰੋਹੀ ਸੇਰਸਮ ਜਾ ਸਮ ਅਉਰ ਨ ਕੋਇ ॥
सिरी सरोही सेरसम जा सम अउर न कोइ ॥

हे विजयस्य प्रतीकं सिरोही ! सिंह इव त्वं नान्योऽस्ति त्वत्सदृशः |

ਤੇਗ ਜਾਪੁ ਤੁਮਹੂੰ ਜਪੋ ਭਲੋ ਤੁਹਾਰੋ ਹੋਇ ॥੪੩॥
तेग जापु तुमहूं जपो भलो तुहारो होइ ॥४३॥

हे प्राणिनः ! यदि सर्वे तेघं स्मर्यन्ते तर्हि सर्वे मोचिताः भविष्यन्ति।43.

ਖਗ ਮ੍ਰਿਗ ਜਛ ਭੁਜੰਗ ਗਨ ਏ ਪਦ ਪ੍ਰਿਥਮ ਉਚਾਰਿ ॥
खग म्रिग जछ भुजंग गन ए पद प्रिथम उचारि ॥

“खग, मृग, यक्ष, भुजंग, गण आदि” शब्दों को आदौ उच् च...

ਫੁਨਿ ਅਰਿ ਸਬਦ ਉਚਾਰੀਐ ਜਾਨ ਤਿਸੈ ਤਰਵਾਰਿ ॥੪੪॥
फुनि अरि सबद उचारीऐ जान तिसै तरवारि ॥४४॥

अथ “अर्” इति वदन् परिणामी शब्दानां अर्थः तलवार (खड्गः) इति ।४४।

ਹਲਬਿ ਜੁਨਬੀ ਮਗਰਬੀ ਮਿਸਰੀ ਊਨਾ ਨਾਮ ॥
हलबि जुनबी मगरबी मिसरी ऊना नाम ॥

अन्येषु देशेषु अस्य नाम हलाब्बी, जनब्बी, मघर्बी, मिश्री, उआन, सैफ, सिरोही इत्यादयः,

ਸੈਫ ਸਰੋਹੀ ਸਸਤ੍ਰਪਤਿ ਜਿਤ੍ਯੋ ਰੂਮ ਅਰੁ ਸਾਮ ॥੪੫॥
सैफ सरोही ससत्रपति जित्यो रूम अरु साम ॥४५॥

रुम, शम् इत्यादयः देशान् जित्वा यस्मिन् शस्त्रेश्वरस्य कृपाणस्य नामानि।४५।

ਕਤੀ ਯਾਮਾਨੀ ਹਿੰਦਵੀ ਸਭ ਸਸਤ੍ਰ ਕੇ ਨਾਥ ॥
कती यामानी हिंदवी सभ ससत्र के नाथ ॥

यमनदेशे “कान्ति” इति प्रसिद्धः भारतस्य सर्वशस्त्रप्रमुखः भगवती इति प्रसिद्धः,

ਲਏ ਭਗਉਤੀ ਨਿਕਸ ਹੈ ਆਪ ਕਲੰਕੀ ਹਾਥਿ ॥੪੬॥
लए भगउती निकस है आप कलंकी हाथि ॥४६॥

तत् कल्कि अवतारेण एव कल्पितम् आसीत्।४६।

ਪ੍ਰਿਥਮ ਸਕਤਿ ਪਦ ਉਚਰਿ ਕੈ ਪੁਨਿ ਕਹੁ ਸਕਤਿ ਬਿਸੇਖ ॥
प्रिथम सकति पद उचरि कै पुनि कहु सकति बिसेख ॥

आदौ शक्तिशब्दमुच्चारयित्वा ततः शाकत्शब्दं वदन् ।

ਨਾਮ ਸੈਹਥੀ ਕੇ ਸਕਲ ਨਿਕਸਤ ਜਾਹਿ ਅਨੇਕ ॥੪੭॥
नाम सैहथी के सकल निकसत जाहि अनेक ॥४७॥

सैहथीनामानि सर्वाणि उदाहृतानि।47.

ਪ੍ਰਿਥਮ ਸੁਭਟ ਪਦ ਉਚਰਿ ਕੈ ਬਹੁਰਿ ਸਬਦ ਅਰਿ ਦੇਹੁ ॥
प्रिथम सुभट पद उचरि कै बहुरि सबद अरि देहु ॥

प्रथमं सुभतशब्दोच्चारणं ततः “अर्देः” इति ।

ਨਾਮ ਸੈਹਥੀ ਕੇ ਸਭੈ ਸਮਝਿ ਚਤੁਰ ਚਿਤ ਲੇਹੁ ॥੪੮॥
नाम सैहथी के सभै समझि चतुर चित लेहु ॥४८॥

बुद्धिमान् जनाः सैहथिनामानि मनसि अवगच्छन्ति।48.

ਪ੍ਰਿਥਮ ਭਾਖ ਸੰਨਾਹ ਪਦੁ ਪੁਨਿ ਰਿਪੁ ਸਬਦ ਉਚਾਰਿ ॥
प्रिथम भाख संनाह पदु पुनि रिपु सबद उचारि ॥

आदौ “सन्नः” इति शब्दं वदन् ततः “रिपु” इति शब्दं वदन् ।

ਨਾਮ ਸੈਹਥੀ ਕੇ ਸਕਲ ਚਤੁਰ ਚਿਤ ਨਿਜ ਧਾਰਿ ॥੪੯॥
नाम सैहथी के सकल चतुर चित निज धारि ॥४९॥

सैहाथीनामानि सर्वाणि चतुरायेन उच्यन्ते।49.

ਉਚਰਿ ਕੁੰਭ ਪ੍ਰਿਥਮੈ ਸਬਦ ਪੁਨਿ ਅਰਿ ਸਬਦ ਕਹੋ ॥
उचरि कुंभ प्रिथमै सबद पुनि अरि सबद कहो ॥

आदौ कुम्भशब्दमुदाहृत्य ततः “अर्” इति ।

ਨਾਮ ਸੈਹਥੀ ਕੇ ਸਭੈ ਚਿਤ ਮਹਿ ਚਤੁਰ ਲਹੋ ॥੫੦॥
नाम सैहथी के सभै चित महि चतुर लहो ॥५०॥

हे ज्ञानीजनाः ! सिहाथीनामानि सर्वाणि मनसि अवगच्छसि ॥५०॥

ਤਨੁ ਤ੍ਰਾਨ ਪਦ ਪ੍ਰਿਥਮ ਕਹਿ ਪੁਨਿ ਅਰਿ ਸਬਦ ਬਖਾਨ ॥
तनु त्रान पद प्रिथम कहि पुनि अरि सबद बखान ॥

तन्त्रान्शब्दमुच्चारयित्वा अर्शब्दमुक्त्वा ततः ।

ਨਾਮ ਸੈਹਥੀ ਕੇ ਸਭੈ ਰੁਚਿਰ ਚਤੁਰ ਚਿਤ ਜਾਨ ॥੫੧॥
नाम सैहथी के सभै रुचिर चतुर चित जान ॥५१॥

हे ज्ञानीजनाः ! सैहथीनामानि सर्वाणि व्याजेन उक्तानि।51.

ਯਸਟੀਸਰ ਕੋ ਪ੍ਰਿਥਮ ਕਹਿ ਪੁਨਿ ਬਚ ਕਹੁ ਅਰਧੰਗ ॥
यसटीसर को प्रिथम कहि पुनि बच कहु अरधंग ॥

आदौ “यष्टेश्वर” इति उक्त्वा ततः “अर्धङ्ग” इति उच्चारयन् ।

ਨਾਮ ਸੈਹਥੀ ਕੇ ਸਭੈ ਉਚਰਤ ਜਾਹੁ ਨਿਸੰਗ ॥੫੨॥
नाम सैहथी के सभै उचरत जाहु निसंग ॥५२॥

सैहाथीनामानि सर्वाणि वर्णयितुं शक्यन्ते।52.