मत्तगजं मृगया ('गदेदार') परिवृता इव । २४.
ततः श्रीकृष्णः क्रुद्धः सन् उद्घोषयत् ।
मघेले, धधेले, बघेले, बुण्डेले च।
ततः 'चण्डरीः' (चण्डेरी-राजा शिशुपालः) बाणेन निपातितवान् ।
भूमौ पतित्वा शस्त्राणि धारयितुं न शक्नुवन् । 25.
चतुर्विंशतिः : १.
अथ बाणेन जरासन्धं निपातयन् |
(सः) अस्त्रं न गृहीत्वा पलायितवान्।
ये युद्धं कृतवन्तः (युद्धक्षेत्रे) ते हताः, ये जीविताः ते पराजिताः।
चण्डेलाः चण्डेरीं प्रति पलायिताः। २६.
ततः रुक्मी तत्र आगता।
(सः) कृष्णेन सह बहु युद्धं कृतवान्।
सः बहुधा बाणान् निपातयति स्म।
सः हारितवान्, कृष्णः न हारितवान्। 27.
चिते बहु क्रोधं उत्थापयित्वा
(सः) कृष्णेन सह युद्धं प्रारभत।
ततः श्यामेन बाणः प्रहृतः।
(सः) हत इव भूमौ (इञ्ज) पतितः। २८.
प्रथमं बाणेन शिरः मुण्डयित्वा
ततः श्रीकृष्णः रथेन बद्धवान्।
भ्रातरं मत्वा रुक्मिणी मुक्ता (तम्)।
शिशुपालः अपि लज्जितः गृहं गतः। २९.
कति दीपकाः शिरः भग्नाः आसन्
बहवः च क्षतिग्रस्तशिरसा गृहं प्रत्यागतवन्तः।
सर्वे चण्डेलाः लॉजतः लज्जिताः आसन्
(यतो हि सः) पत्नीं त्यक्त्वा चण्डरीं प्रत्यागतवान्। ३०.
द्वयम् : १.
चण्डेलः स्वपत्नीम् आदाय चण्डेरीनगरम् अगच्छत् ।
अनेन चरित्रेण रुक्मिणी श्रीकृष्णेन सह विवाहम् अकरोत् । ३१.
अत्र श्रीचरितोपख्यानस्य त्रिचरितस्य मन्त्री भूप साम्बदस्य ३२० अध्यायस्य समाप्तिः, सर्वं शुभम्। ३२०.६०४३ इति । गच्छति
चतुर्विंशतिः : १.
शुक्राचार्यः राक्षसानां स्वामी आसीत् ।
सुक्रवतीनगर (तस्य नाम्ना) वसति स्म।
यं देवाः युद्धे हन्ति स्म,
(ततः सः) संजीवनीम् (शिक्षा) अध्ययनं कृत्वा जीवनं ददाति स्म। १.
तस्य देव्याणी नाम कन्या आसीत् ।
यस्य अनन्तं सौन्दर्यम् आसीत्।
तत्र (एकः) देवपुरोहितः कचः नाम आसीत्।
ततः सः (एकदा) शुक्राचार्यस्य गृहम् आगतः। २.
देवयानीयां तस्य अतीव रुचिः आसीत्
कथं च तस्याः स्त्रियाः हृदयं गृहीतवान्।
सः देवराजेन वञ्चितः अभवत्
संजीवनी मन्त्रं शिक्षितुं प्रेषिता। ३.
यदा (इदं) रहस्यं दानवानां ज्ञातं जातम् ।
अतः ते तं हत्वा नदीयां क्षिप्तवन्तः।
(यदा) विलम्बः जातः सः गृहं न प्रत्यागतवान्
अतः देवयानी अतीव दुःखी अभवत्। ४.
पितरं कथयित्वा सः तं पुनरुत्थानम् अकरोत् ।
एतत् दृष्ट्वा दिग्गजाः अतीव दुःखिताः अभवन् ।
(ते) तं प्रतिदिनं मारयन्ति स्म।
शुक्राचार्यः तस्मै जीवनं ददाति स्म मुहुर्मुहुः | ५.
ततः (ते) तं हत्वा मद्ये स्थापयन्ति स्म
शेषं च भृष्ट्वा गुरुं भोजयति स्म।
यदा देवयानी तं न दृष्टवान् ।
अतः सः पितरं बहु दुःखितः अवदत्। ६.
तावत् कचः गृहम् आगतः।
इदं प्रतीयते यत् कश्चन दिग्गजः तं खादितवान् अस्ति।
अतः हे पिता ! तं पुनः जीवनं आनयतु
मम हृदयस्य दुःखं च हरतु। ७.
तदा एव शुक्राचार्यः ध्याने लीनः अभवत्
तं च उदरस्थं दृष्टवान्।
तस्मै संजीवनीमन्त्रं दत्त्वा
सः उदरं विदारयित्वा बहिः आकर्षितवान्। ८.
शुकराचार्यः अपसारितमात्रेण मृतः ।
कचः तं मन्त्रशक्त्या पुनः जीवितं कृतवान् ।
ततः परं मद्यं शापितवान् ।
अत एव न कश्चित् (मद्यं, मद्यं) आहूय पिबति। ९.
देवयानी तदा एवम् उक्तवान्
परित्यज्य च लॉजं कचमुवाच।
भो! मया सह मैथुनं कुरुत
मम कामनाग्निं च शान्तं कुरुत। १०.
कामपूर्णोऽपि सः (देवायः) (देहे) ।