श्री दसम् ग्रन्थः

पुटः - 1269


ਗੜੇਦਾਰ ਮਾਨੋ ਕਰੀ ਮਤ ਕੀ ਜ੍ਯੋ ॥੨੪॥
गड़ेदार मानो करी मत की ज्यो ॥२४॥

मत्तगजं मृगया ('गदेदार') परिवृता इव । २४.

ਤਬੈ ਕੋਪ ਕੈ ਕ੍ਰਿਸਨ ਮਾਰੇ ਚੰਦੇਲੇ ॥
तबै कोप कै क्रिसन मारे चंदेले ॥

ततः श्रीकृष्णः क्रुद्धः सन् उद्घोषयत् ।

ਮਘੇਲੇ ਧਧੇਲੇ ਬਘੇਲੇ ਬੁੰਦੇਲੇ ॥
मघेले धधेले बघेले बुंदेले ॥

मघेले, धधेले, बघेले, बुण्डेले च।

ਚੰਦੇਰੀਸ ਹੂੰ ਕੌ ਤਬੈ ਬਾਨ ਮਾਰਾ ॥
चंदेरीस हूं कौ तबै बान मारा ॥

ततः 'चण्डरीः' (चण्डेरी-राजा शिशुपालः) बाणेन निपातितवान् ।

ਗਿਰਿਯੋ ਭੂਮਿ ਪੈ ਨ ਹਥ੍ਯਾਰੈ ਸੰਭਾਰਾ ॥੨੫॥
गिरियो भूमि पै न हथ्यारै संभारा ॥२५॥

भूमौ पतित्वा शस्त्राणि धारयितुं न शक्नुवन् । 25.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਜਰਾਸਿੰਧ ਕਹਿ ਪੁਨਿ ਸਰ ਮਾਰਾ ॥
जरासिंध कहि पुनि सर मारा ॥

अथ बाणेन जरासन्धं निपातयन् |

ਭਾਗਿ ਚਲਿਯੋ ਨ ਹਥ੍ਯਾਰ ਸੰਭਾਰਾ ॥
भागि चलियो न हथ्यार संभारा ॥

(सः) अस्त्रं न गृहीत्वा पलायितवान्।

ਭਿਰੇ ਸੁ ਮਰੇ ਬਚੇ ਤੇ ਹਾਰੇ ॥
भिरे सु मरे बचे ते हारे ॥

ये युद्धं कृतवन्तः (युद्धक्षेत्रे) ते हताः, ये जीविताः ते पराजिताः।

ਚੰਦੇਰਿਯਹਿ ਚੰਦੇਲ ਸਿਧਾਰੇ ॥੨੬॥
चंदेरियहि चंदेल सिधारे ॥२६॥

चण्डेलाः चण्डेरीं प्रति पलायिताः। २६.

ਤਬ ਰੁਕਮੀ ਪਹੁਚਤ ਭਯੋ ਜਾਈ ॥
तब रुकमी पहुचत भयो जाई ॥

ततः रुक्मी तत्र आगता।

ਅਧਿਕ ਕ੍ਰਿਸਨ ਸੌ ਕਰੀ ਲਰਾਈ ॥
अधिक क्रिसन सौ करी लराई ॥

(सः) कृष्णेन सह बहु युद्धं कृतवान्।

ਭਾਤਿ ਭਾਤਿ ਤਨ ਬਿਸਿਖ ਪ੍ਰਹਾਰੇ ॥
भाति भाति तन बिसिख प्रहारे ॥

सः बहुधा बाणान् निपातयति स्म।

ਹਾਰਿਯੋ ਵਹੈ ਕ੍ਰਿਸਨ ਨਹਿ ਹਾਰੇ ॥੨੭॥
हारियो वहै क्रिसन नहि हारे ॥२७॥

सः हारितवान्, कृष्णः न हारितवान्। 27.

ਚਿਤ ਮੈ ਅਧਿਕ ਠਾਨਿ ਕੈ ਕ੍ਰੁਧਾ ॥
चित मै अधिक ठानि कै क्रुधा ॥

चिते बहु क्रोधं उत्थापयित्वा

ਮਾਡਤ ਭਯੋ ਕ੍ਰਿਸਨ ਸੌ ਜੁਧਾ ॥
माडत भयो क्रिसन सौ जुधा ॥

(सः) कृष्णेन सह युद्धं प्रारभत।

ਏਕ ਬਾਨ ਤਬ ਸ੍ਯਾਮ ਪ੍ਰਹਾਰਾ ॥
एक बान तब स्याम प्रहारा ॥

ततः श्यामेन बाणः प्रहृतः।

ਗਿਰਿਯੋ ਪ੍ਰਿਥੀ ਪਰ ਜਾਨੁ ਸੰਘਾਰਾ ॥੨੮॥
गिरियो प्रिथी पर जानु संघारा ॥२८॥

(सः) हत इव भूमौ (इञ्ज) पतितः। २८.

ਸਰ ਸੌ ਮੂੰਡਿ ਪ੍ਰਥਮ ਤਿਹ ਸੀਸਾ ॥
सर सौ मूंडि प्रथम तिह सीसा ॥

प्रथमं बाणेन शिरः मुण्डयित्वा

ਬਾਧਿ ਲਯੋ ਰਥ ਸੌ ਜਦੁਈਸਾ ॥
बाधि लयो रथ सौ जदुईसा ॥

ततः श्रीकृष्णः रथेन बद्धवान्।

ਭ੍ਰਾਤ ਜਾਨਿ ਰੁਕਮਿਨੀ ਛਡਾਯੋ ॥
भ्रात जानि रुकमिनी छडायो ॥

भ्रातरं मत्वा रुक्मिणी मुक्ता (तम्)।

ਲਜਤ ਧਾਮ ਸਿਸਪਾਲ ਸਿਧਾਯੋ ॥੨੯॥
लजत धाम सिसपाल सिधायो ॥२९॥

शिशुपालः अपि लज्जितः गृहं गतः। २९.

ਕਿਨੂੰ ਚੰਦੇਲਨ ਕੇ ਸਿਰ ਤੂਟੇ ॥
किनूं चंदेलन के सिर तूटे ॥

कति दीपकाः शिरः भग्नाः आसन्

ਕਈਕ ਗਏ ਮੂੰਡ ਘਰ ਟੂਟੇ ॥
कईक गए मूंड घर टूटे ॥

बहवः च क्षतिग्रस्तशिरसा गृहं प्रत्यागतवन्तः।

ਸਕਲ ਚੰਦੇਲੇ ਲਾਜ ਲਜਾਏ ॥
सकल चंदेले लाज लजाए ॥

सर्वे चण्डेलाः लॉजतः लज्जिताः आसन्

ਨਾਰਿ ਗਵਾਇ ਚੰਦੇਰੀ ਆਏ ॥੩੦॥
नारि गवाइ चंदेरी आए ॥३०॥

(यतो हि सः) पत्नीं त्यक्त्वा चण्डरीं प्रत्यागतवान्। ३०.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਗਏ ਚੰਦੇਲ ਚੰਦੇਰਿਯਹਿ ਕਰ ਤੇ ਨਾਰਿ ਗਵਾਇ ॥
गए चंदेल चंदेरियहि कर ते नारि गवाइ ॥

चण्डेलः स्वपत्नीम् आदाय चण्डेरीनगरम् अगच्छत् ।

ਇਹ ਚਰਿਤ੍ਰ ਤਨ ਰੁਕਮਨੀ ਬਰਤ ਭਈ ਜਦੁਰਾਇ ॥੩੧॥
इह चरित्र तन रुकमनी बरत भई जदुराइ ॥३१॥

अनेन चरित्रेण रुक्मिणी श्रीकृष्णेन सह विवाहम् अकरोत् । ३१.

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਤੀਨ ਸੌ ਬੀਸ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੩੨੦॥੬੦੪੩॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रे मंत्री भूप संबादे तीन सौ बीस चरित्र समापतम सतु सुभम सतु ॥३२०॥६०४३॥अफजूं॥

अत्र श्रीचरितोपख्यानस्य त्रिचरितस्य मन्त्री भूप साम्बदस्य ३२० अध्यायस्य समाप्तिः, सर्वं शुभम्। ३२०.६०४३ इति । गच्छति

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਸੁਕ੍ਰਾਚਾਰਜ ਦਾਨ੍ਵਨ ਕੋ ਗੁਰ ॥
सुक्राचारज दान्वन को गुर ॥

शुक्राचार्यः राक्षसानां स्वामी आसीत् ।

ਸੁਕ੍ਰਾਵਤੀ ਬਸਤ ਜਾ ਕੋ ਪੁਰ ॥
सुक्रावती बसत जा को पुर ॥

सुक्रवतीनगर (तस्य नाम्ना) वसति स्म।

ਮਾਰਿ ਦੇਵ ਜਾ ਕੌ ਰਨ ਜਾਵੈ ॥
मारि देव जा कौ रन जावै ॥

यं देवाः युद्धे हन्ति स्म,

ਪੜਿ ਸੰਜੀਵਨਿ ਤਾਹਿ ਜਿਯਾਵੈ ॥੧॥
पड़ि संजीवनि ताहि जियावै ॥१॥

(ततः सः) संजीवनीम् (शिक्षा) अध्ययनं कृत्वा जीवनं ददाति स्म। १.

ਦੇਵਜਾਨਿ ਇਕ ਸੁਤਾ ਤਵਨ ਕੀ ॥
देवजानि इक सुता तवन की ॥

तस्य देव्याणी नाम कन्या आसीत् ।

ਅਪ੍ਰਮਾਨ ਛਬਿ ਹੁਤੀ ਜਵਨ ਕੀ ॥
अप्रमान छबि हुती जवन की ॥

यस्य अनन्तं सौन्दर्यम् आसीत्।

ਕਚ ਨਾਮਾ ਦੇਵਨ ਕੋ ਦਿਜਬਰ ॥
कच नामा देवन को दिजबर ॥

तत्र (एकः) देवपुरोहितः कचः नाम आसीत्।

ਆਵਤ ਭਯੋ ਸੁਕ੍ਰ ਕੇ ਤਬ ਘਰ ॥੨॥
आवत भयो सुक्र के तब घर ॥२॥

ततः सः (एकदा) शुक्राचार्यस्य गृहम् आगतः। २.

ਦੇਵਜਾਨਿ ਸੰਗਿ ਕਿਯਾ ਅਧਿਕ ਹਿਤ ॥
देवजानि संगि किया अधिक हित ॥

देवयानीयां तस्य अतीव रुचिः आसीत्

ਹਰਿ ਲੀਨੋ ਜ੍ਯੋਂ ਤ੍ਯੋਂ ਤ੍ਰਿਯ ਕੋ ਚਿਤ ॥
हरि लीनो ज्यों त्यों त्रिय को चित ॥

कथं च तस्याः स्त्रियाः हृदयं गृहीतवान्।

ਮੰਤ੍ਰਹਿ ਲੇਨ ਸੰਜੀਵਨ ਕਾਜਾ ॥
मंत्रहि लेन संजीवन काजा ॥

सः देवराजेन वञ्चितः अभवत्

ਇਹ ਛਲ ਪਠਿਯੋ ਦੇਵਤਨ ਰਾਜਾ ॥੩॥
इह छल पठियो देवतन राजा ॥३॥

संजीवनी मन्त्रं शिक्षितुं प्रेषिता। ३.

ਦੈਤ ਭੇਦ ਪਾਵਤ ਜਬ ਭਏ ॥
दैत भेद पावत जब भए ॥

यदा (इदं) रहस्यं दानवानां ज्ञातं जातम् ।

ਤਾ ਕੋ ਡਾਰਿ ਨਦੀ ਹਨਿ ਗਏ ॥
ता को डारि नदी हनि गए ॥

अतः ते तं हत्वा नदीयां क्षिप्तवन्तः।

ਬਿਲਮ ਲਗੀ ਵਹ ਧਾਮ ਨ ਆਯੋ ॥
बिलम लगी वह धाम न आयो ॥

(यदा) विलम्बः जातः सः गृहं न प्रत्यागतवान्

ਦੇਵਜਾਨਿ ਅਤਿ ਹੀ ਦੁਖ ਪਾਯੋ ॥੪॥
देवजानि अति ही दुख पायो ॥४॥

अतः देवयानी अतीव दुःखी अभवत्। ४.

ਭਾਖਿ ਪਿਤਾ ਤਨ ਬਹੁਰਿ ਜਿਯਾਯੋ ॥
भाखि पिता तन बहुरि जियायो ॥

पितरं कथयित्वा सः तं पुनरुत्थानम् अकरोत् ।

ਦੈਤਨ ਦੇਖ ਅਧਿਕ ਦੁਖ ਪਾਯੋ ॥
दैतन देख अधिक दुख पायो ॥

एतत् दृष्ट्वा दिग्गजाः अतीव दुःखिताः अभवन् ।

ਨਿਤਿਪ੍ਰਤਿ ਮਾਰਿ ਤਾਹਿ ਉਠਿ ਜਾਵੈ ॥
नितिप्रति मारि ताहि उठि जावै ॥

(ते) तं प्रतिदिनं मारयन्ति स्म।

ਪੁਨਿ ਪੁਨਿ ਤਾ ਕੌ ਸੁਕ੍ਰ ਜਿਯਾਵੈ ॥੫॥
पुनि पुनि ता कौ सुक्र जियावै ॥५॥

शुक्राचार्यः तस्मै जीवनं ददाति स्म मुहुर्मुहुः | ५.

ਤਬ ਤਿਹ ਮਾਰਿ ਮਦ੍ਰਯ ਮਹਿ ਡਾਰਿਯੋ ॥
तब तिह मारि मद्रय महि डारियो ॥

ततः (ते) तं हत्वा मद्ये स्थापयन्ति स्म

ਬਚਤ ਭੂੰਜਿ ਨਿਜੁ ਗੁਰਹਿ ਖਵਾਰਿਯੋ ॥
बचत भूंजि निजु गुरहि खवारियो ॥

शेषं च भृष्ट्वा गुरुं भोजयति स्म।

ਦੇਵਜਾਨਿ ਜਬ ਤਾਹਿ ਨ ਲਹਾ ॥
देवजानि जब ताहि न लहा ॥

यदा देवयानी तं न दृष्टवान् ।

ਅਧਿਕ ਦੁਖਿਤ ਹ੍ਵੈ ਪਿਤ ਪ੍ਰਤਿ ਕਹਾ ॥੬॥
अधिक दुखित ह्वै पित प्रति कहा ॥६॥

अतः सः पितरं बहु दुःखितः अवदत्। ६.

ਅਬ ਲੌ ਕਚ ਜੁ ਧਾਮ ਨਹਿ ਆਯੋ ॥
अब लौ कच जु धाम नहि आयो ॥

तावत् कचः गृहम् आगतः।

ਜਨਿਯਤ ਕਿਨਹੂੰ ਅਸੁਰ ਚਬਾਯੋ ॥
जनियत किनहूं असुर चबायो ॥

इदं प्रतीयते यत् कश्चन दिग्गजः तं खादितवान् अस्ति।

ਤਾ ਤੇ ਪਿਤੁ ਤਿਹ ਬਹੁਰਿ ਜਿਯਾਵੋ ॥
ता ते पितु तिह बहुरि जियावो ॥

अतः हे पिता ! तं पुनः जीवनं आनयतु

ਹਮਰੇ ਮਨ ਕੋ ਸੋਕ ਮਿਟਾਵੋ ॥੭॥
हमरे मन को सोक मिटावो ॥७॥

मम हृदयस्य दुःखं च हरतु। ७.

ਤਬ ਹੀ ਸੁਕ੍ਰ ਧ੍ਯਾਨ ਮਹਿ ਗਏ ॥
तब ही सुक्र ध्यान महि गए ॥

तदा एव शुक्राचार्यः ध्याने लीनः अभवत्

ਤਿਹ ਨਿਜੁ ਪੇਟ ਬਿਲੋਕਤ ਭਏ ॥
तिह निजु पेट बिलोकत भए ॥

तं च उदरस्थं दृष्टवान्।

ਮੰਤ੍ਰ ਸਜੀਵਨ ਕੌ ਕਿਹ ਦੈ ਕਰਿ ॥
मंत्र सजीवन कौ किह दै करि ॥

तस्मै संजीवनीमन्त्रं दत्त्वा

ਕਾਢਤ ਭਯੋ ਉਦਰ ਅਪਨੋ ਫਰਿ ॥੮॥
काढत भयो उदर अपनो फरि ॥८॥

सः उदरं विदारयित्वा बहिः आकर्षितवान्। ८.

ਕਾਢਤ ਤਾਹਿ ਸੁਕ੍ਰ ਮਰਿ ਗਯੋ ॥
काढत ताहि सुक्र मरि गयो ॥

शुकराचार्यः अपसारितमात्रेण मृतः ।

ਬਹੁਰਿ ਮੰਤ੍ਰ ਬਲ ਕਚਹਿ ਜਿਯਯੋ ॥
बहुरि मंत्र बल कचहि जिययो ॥

कचः तं मन्त्रशक्त्या पुनः जीवितं कृतवान् ।

ਸ੍ਰਾਪ ਦਯੋ ਮਦਾ ਕੋ ਤਿਹ ਤਹ ॥
स्राप दयो मदा को तिह तह ॥

ततः परं मद्यं शापितवान् ।

ਤਾ ਤੇ ਪਿਯਤ ਨ ਯਾਕਹ ਕੋਊ ਕਹ ॥੯॥
ता ते पियत न याकह कोऊ कह ॥९॥

अत एव न कश्चित् (मद्यं, मद्यं) आहूय पिबति। ९.

ਦੇਵਿਜਾਨ ਪੁਨਿ ਐਸ ਬਿਚਾਰਾ ॥
देविजान पुनि ऐस बिचारा ॥

देवयानी तदा एवम् उक्तवान्

ਯੌ ਕਚ ਤਨ ਤਜਿ ਲਾਜ ਉਚਾਰਾ ॥
यौ कच तन तजि लाज उचारा ॥

परित्यज्य च लॉजं कचमुवाच।

ਕਾਮ ਭੋਗ ਮੋ ਸੌ ਤੈ ਕਰੁ ਰੇ ॥
काम भोग मो सौ तै करु रे ॥

भो! मया सह मैथुनं कुरुत

ਹਮਰੇ ਮਦਨ ਤਾਪ ਕਹ ਹਰੁ ਰੇ ॥੧੦॥
हमरे मदन ताप कह हरु रे ॥१०॥

मम कामनाग्निं च शान्तं कुरुत। १०.

ਤਿਨ ਰਤਿ ਕਰੀ ਨ ਤਾ ਤੇ ਸੰਗਾ ॥
तिन रति करी न ता ते संगा ॥

कामपूर्णोऽपि सः (देवायः) (देहे) ।