श्री दसम् ग्रन्थः

पुटः - 869


ਤੁਮ ਕੋ ਮੀਤ ਆਪਨੋ ਕੈਹੋ ॥੧੦॥
तुम को मीत आपनो कैहो ॥१०॥

तस्याः वञ्चनं दर्शयिष्यामि तदर्थं त्वं मम मित्रं भवसि।(१०)

ਤਬ ਤੁਮ ਗਵਨ ਹਮਾਰੋ ਕੀਜੋ ॥
तब तुम गवन हमारो कीजो ॥

त्वं तदा मम (गृहम्) आगच्छ, .

ਨਿਜੁ ਤ੍ਰਿਯ ਚਰਿਤ੍ਰ ਦੇਖਿ ਜਬ ਲੀਜੋ ॥
निजु त्रिय चरित्र देखि जब लीजो ॥

'मम मित्रं कृत्वा मम समीपमागत्य ततः स्वपत्न्याः नीचं छितरं पालयसि,

ਤਹਾ ਠਾਢ ਤੁਮ ਕੋ ਲੈ ਕਰਿਹੌ ॥
तहा ठाढ तुम को लै करिहौ ॥

अहं त्वां तत्र नीत्वा स्थापयिष्यामि

ਮੀਤ ਆਯੋ ਤਵ ਤਾਹਿ ਉਚਰਿਹੌ ॥੧੧॥
मीत आयो तव ताहि उचरिहौ ॥११॥

'भवन्तं मम समीपे स्थित्वा अहं तां वक्ष्यामि यत् मम पतिः आगतः।'(11)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਜਬ ਵਹੁ ਤਾਕੀ ਛੋਰਿ ਤ੍ਰਿਯ ਨਿਰਖੈ ਨੈਨ ਪਸਾਰਿ ॥
जब वहु ताकी छोरि त्रिय निरखै नैन पसारि ॥

'यदा मुक्तजालकेन त्वां विस्तृताक्षं पश्यति ।

ਤਬ ਤੁਮ ਅਪਨੇ ਚਿਤ ਬਿਖੈ ਲੀਜਹੁ ਚਰਿਤ ਬਿਚਾਰਿ ॥੧੨॥
तब तुम अपने चित बिखै लीजहु चरित बिचारि ॥१२॥

'त्वं तर्हि तस्याः आचरणस्य न्यायं मनसि निश्चयं कुरु।'(12)

ਤਹਾ ਠਾਢ ਤਾ ਕੌ ਕਿਯਾ ਆਪੁ ਗਈ ਤਿਹ ਪਾਸ ॥
तहा ठाढ ता कौ किया आपु गई तिह पास ॥

त्यक्त्वा तत्रैव भार्यां गत्वा प्राह ।

ਮੋ ਪਤਿ ਆਯੋ ਦੇਖਿਯੈ ਚਿਤ ਕੋ ਛੋਰਿ ਬਿਸ੍ਵਾਸ ॥੧੩॥
मो पति आयो देखियै चित को छोरि बिस्वास ॥१३॥

'मम पतिः आगतः, त्वं तं सर्वं तृप्तिं द्रष्टुं शक्नोषि।'(१३)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਤਾ ਕੀ ਕਹੀ ਕਾਨ ਤ੍ਰਿਯ ਧਰੀ ॥
ता की कही कान त्रिय धरी ॥

तस्य वचनं श्रुत्वा सा स्त्रिया, .

ਤਾਕੀ ਛੋਰਿ ਦ੍ਰਿਸਟਿ ਜਬ ਕਰੀ ॥
ताकी छोरि द्रिसटि जब करी ॥

सा तस्याः वचनं सावधानतया श्रुत्वा खिडक्याः बहिः पश्यति स्म ।

ਯਹ ਕੌਤਕ ਸਭ ਸਾਹੁ ਨਿਹਾਰਿਯੋ ॥
यह कौतक सभ साहु निहारियो ॥

शाहः एतत् सर्वं दुःखदं दृष्टवान्

ਦੁਰਾਚਾਰ ਇਹ ਨਾਰਿ ਬਿਚਾਰਿਯੋ ॥੧੪॥
दुराचार इह नारि बिचारियो ॥१४॥

शाहः सर्वं घटमानं पश्यन् स्वपत्नीं दुर्शीलं मन्यते स्म।(14)

ਮੋ ਸੋ ਸਤਿ ਤਵਨ ਤ੍ਰਿਯ ਕਹਿਯੋ ॥
मो सो सति तवन त्रिय कहियो ॥

तया स्त्रिया सत्यं कथितम्।

ਯੌ ਕਹਿ ਸਾਹੁ ਮੋਨਿ ਹ੍ਵੈ ਰਹਿਯੋ ॥
यौ कहि साहु मोनि ह्वै रहियो ॥

'मम स्त्रियं विश्वसनीयं मन्ये, परन्तु एषा महिला मां बोधितवती।'

ਨਿਜ ਤ੍ਰਿਯ ਭਏ ਨੇਹ ਤਜਿ ਦੀਨੋ ॥
निज त्रिय भए नेह तजि दीनो ॥

सः स्वपत्न्या सह विच्छिन्नः अभवत्

ਤਿਹ ਤ੍ਰਿਅ ਸਾਥ ਯਰਾਨੋ ਕੀਨੋ ॥੧੫॥
तिह त्रिअ साथ यरानो कीनो ॥१५॥

भार्याप्रेमं त्यक्त्वा परस्त्रीणा सह मैत्रीं सृजत् ॥(१५)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਛਲਿਯੋ ਸਾਹੁ ਤ੍ਰਿਯ ਤ੍ਰਿਯਾਜੁਤ ਐਸੇ ਚਰਿਤ ਸੁਧਾਰਿ ॥
छलियो साहु त्रिय त्रियाजुत ऐसे चरित सुधारि ॥

सा तादृशेन नीचेन छितरेण शाहं वञ्चितवती,

ਤਾ ਸੋ ਨੇਹੁ ਤੁਰਾਇ ਕੈ ਕਿਯਾ ਆਪੁਨੋ ਯਾਰ ॥੧੬॥
ता सो नेहु तुराइ कै किया आपुनो यार ॥१६॥

भार्यायाः विच्छेदं च कृत्वा सा तं प्रेम्णः इति जित्वा।(16)(1)

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਇਕਾਵਨੋ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੫੧॥੮੭੯॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रे मंत्री भूप संबादे इकावनो चरित्र समापतम सतु सुभम सतु ॥५१॥८७९॥अफजूं॥

एकपञ्चाशतमः शुभच्रितराणां दृष्टान्तः राजमन्त्रीसंवादः, आशीर्वादेन सम्पन्नः। (५१)(८७९) ९.

ਚੌਪਈ ॥
चौपई ॥

चौपाई .

ਉਤਰ ਦੇਸ ਨ੍ਰਿਪਤਿ ਇਕ ਭਾਰੋ ॥
उतर देस न्रिपति इक भारो ॥

उत्तरे देशे महान् राजा आसीत्

ਸੂਰਜ ਬੰਸ ਬਿਖੈ ਉਜਿਯਾਰੋ ॥
सूरज बंस बिखै उजियारो ॥

उत्तरप्रान्ते सूर्यगोत्रस्य महान् राजा निवसति स्म ।

ਇੰਦ੍ਰ ਪ੍ਰਭਾ ਤਾ ਕੀ ਪਟਰਾਨੀ ॥
इंद्र प्रभा ता की पटरानी ॥

इन्द्रप्रभा तस्य पत्राणी आसीत्

ਬਿਜੈ ਸਿੰਘ ਰਾਜਾ ਬਰ ਆਨੀ ॥੧॥
बिजै सिंघ राजा बर आनी ॥१॥

इन्द्रप्रभा तस्य वरिष्ठराणी आसीत्, तस्य स्वनाम राजा विजयसिंहः आसीत्।(2)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਏਕ ਸੁਤਾ ਤਾ ਕੇ ਭਵਨ ਅਮਿਤ ਰੂਪ ਕੀ ਖਾਨਿ ॥
एक सुता ता के भवन अमित रूप की खानि ॥

तेषां अत्यन्तं सुन्दरी कन्या आसीत्

ਕਾਮ ਦੇਵ ਠਟਕੇ ਰਹਤ ਰਤਿ ਸਮ ਤਾਹਿ ਪਛਾਨਿ ॥੨॥
काम देव ठटके रहत रति सम ताहि पछानि ॥२॥

यः कामदेव इव उत्तमः इति निर्णीतः।(2)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਜੋਬਨ ਅਧਿਕ ਤਾਹਿ ਜਬ ਭਯੋ ॥
जोबन अधिक ताहि जब भयो ॥

यदा सा तरुणी अभवत्

ਲੈ ਤਾ ਕੋ ਗੰਗਾ ਪਿਤੁ ਗਯੋ ॥
लै ता को गंगा पितु गयो ॥

यदा सा पूर्णपरिपक्वतां प्राप्तवती तदा तस्याः पिता तां (नदी) गंगां (तीर्थयात्रायै) नीत्वा अपि ।

ਬਡੇ ਬਡੇ ਰਾਜਾ ਤਹ ਐਹੈ ॥
बडे बडे राजा तह ऐहै ॥

तत्र महाराजाः आगताः।

ਤਿਨ ਮੈ ਭਲੋ ਹੇਰਿ ਤਹ ਦੈਹੈ ॥੩॥
तिन मै भलो हेरि तह दैहै ॥३॥

यत्र सर्वे बृहत्राजाः आगच्छन्ति स्म, तथा च, सम्भवतः, ते तस्याः कृते उपयुक्तं मेलनं प्राप्नुवन्ति स्म।(3)

ਚਲੇ ਚਲੇ ਗੰਗਾ ਪਹਿ ਆਏ ॥
चले चले गंगा पहि आए ॥

(ते) गच्छन् गङ्गातीरे आगताः

ਬੰਧੁ ਸੁਤਾ ਇਸਤ੍ਰਿਨ ਸੰਗ ਲ੍ਯਾਏ ॥
बंधु सुता इसत्रिन संग ल्याए ॥

चरन्तः चरन्तः च गङ्गां प्राप्तवन्तः, कतिपयैः महिलाभिः सह ।

ਸ੍ਰੀ ਜਾਨ੍ਰਹਵਿ ਕੋ ਦਰਸਨ ਕੀਨੋ ॥
स्री जान्रहवि को दरसन कीनो ॥

सः गङ्गायाः दर्शनं कृतवान्

ਪੂਰਬ ਪਾਪ ਬਿਦਾ ਕਰਿ ਦੀਨੋ ॥੪॥
पूरब पाप बिदा करि दीनो ॥४॥

ते गङ्गाय श्रद्धांजलिम् अददुः यत् ते पूर्वजीवनस्य अश्लीलवाक्यानि विसृजन्ति स्म।( ४)

ਬਡੇ ਬਡੇ ਭੂਪਤਿ ਤਹ ਆਏ ॥
बडे बडे भूपति तह आए ॥

तत्र महाराजाः आगताः आसन्।

ਤਵਨਿ ਕੁਅਰਿ ਕੋ ਸਕਲ ਦਿਖਾਏ ॥
तवनि कुअरि को सकल दिखाए ॥

तत्र बहवः उदारराजाः आगताः ये राजकुमार्याः समक्षं प्रस्तुताः आसन्।

ਇਨ ਪਰ ਦ੍ਰਿਸਟਿ ਸਭਨ ਪਰ ਕਰਿਯੈ ॥
इन पर द्रिसटि सभन पर करियै ॥

तान् सर्वान् पश्यन्तु

ਜੋ ਜਿਯ ਰੁਚੈ ਤਿਸੀ ਕੌ ਬਰਿਯੈ ॥੫॥
जो जिय रुचै तिसी कौ बरियै ॥५॥

सा तान् अवलोकयितुं उक्तवती; यस्य यस्मै रोचते, सा सङ्गतिं करिष्यति स्म।(5)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਹੇਰਿ ਨ੍ਰਿਪਤਿ ਸੁਤ ਨ੍ਰਿਪਨ ਕੇ ਕੰਨ੍ਯਾ ਕਹੀ ਬਿਚਾਰ ॥
हेरि न्रिपति सुत न्रिपन के कंन्या कही बिचार ॥

सा निश्छलविमर्शं कृत्वा अधिकांशं राजपुत्रान् अवलोकयति स्म ।

ਸੁਭਟ ਸਿੰਘ ਸੁੰਦਰ ਸੁਘਰ ਬਰਹੋ ਵਹੈ ਕੁਮਾਰ ॥੬॥
सुभट सिंघ सुंदर सुघर बरहो वहै कुमार ॥६॥

सुभतसिंहेन सह विवाहं करिष्यामि इति च अवदत्।(6)

ਅਧਿਕ ਰੂਪ ਤਾ ਕੋ ਨਿਰਖਿ ਸਭ ਰਾਜਾ ਰਿਸਿ ਖਾਹਿ ॥
अधिक रूप ता को निरखि सभ राजा रिसि खाहि ॥

अन्ये सर्वे राजपुत्राः ईर्ष्यापूरिताः।