तस्याः वञ्चनं दर्शयिष्यामि तदर्थं त्वं मम मित्रं भवसि।(१०)
त्वं तदा मम (गृहम्) आगच्छ, .
'मम मित्रं कृत्वा मम समीपमागत्य ततः स्वपत्न्याः नीचं छितरं पालयसि,
अहं त्वां तत्र नीत्वा स्थापयिष्यामि
'भवन्तं मम समीपे स्थित्वा अहं तां वक्ष्यामि यत् मम पतिः आगतः।'(11)
दोहिरा
'यदा मुक्तजालकेन त्वां विस्तृताक्षं पश्यति ।
'त्वं तर्हि तस्याः आचरणस्य न्यायं मनसि निश्चयं कुरु।'(12)
त्यक्त्वा तत्रैव भार्यां गत्वा प्राह ।
'मम पतिः आगतः, त्वं तं सर्वं तृप्तिं द्रष्टुं शक्नोषि।'(१३)
चौपाई
तस्य वचनं श्रुत्वा सा स्त्रिया, .
सा तस्याः वचनं सावधानतया श्रुत्वा खिडक्याः बहिः पश्यति स्म ।
शाहः एतत् सर्वं दुःखदं दृष्टवान्
शाहः सर्वं घटमानं पश्यन् स्वपत्नीं दुर्शीलं मन्यते स्म।(14)
तया स्त्रिया सत्यं कथितम्।
'मम स्त्रियं विश्वसनीयं मन्ये, परन्तु एषा महिला मां बोधितवती।'
सः स्वपत्न्या सह विच्छिन्नः अभवत्
भार्याप्रेमं त्यक्त्वा परस्त्रीणा सह मैत्रीं सृजत् ॥(१५)
दोहिरा
सा तादृशेन नीचेन छितरेण शाहं वञ्चितवती,
भार्यायाः विच्छेदं च कृत्वा सा तं प्रेम्णः इति जित्वा।(16)(1)
एकपञ्चाशतमः शुभच्रितराणां दृष्टान्तः राजमन्त्रीसंवादः, आशीर्वादेन सम्पन्नः। (५१)(८७९) ९.
चौपाई .
उत्तरे देशे महान् राजा आसीत्
उत्तरप्रान्ते सूर्यगोत्रस्य महान् राजा निवसति स्म ।
इन्द्रप्रभा तस्य पत्राणी आसीत्
इन्द्रप्रभा तस्य वरिष्ठराणी आसीत्, तस्य स्वनाम राजा विजयसिंहः आसीत्।(2)
दोहिरा
तेषां अत्यन्तं सुन्दरी कन्या आसीत्
यः कामदेव इव उत्तमः इति निर्णीतः।(2)
चौपाई
यदा सा तरुणी अभवत्
यदा सा पूर्णपरिपक्वतां प्राप्तवती तदा तस्याः पिता तां (नदी) गंगां (तीर्थयात्रायै) नीत्वा अपि ।
तत्र महाराजाः आगताः।
यत्र सर्वे बृहत्राजाः आगच्छन्ति स्म, तथा च, सम्भवतः, ते तस्याः कृते उपयुक्तं मेलनं प्राप्नुवन्ति स्म।(3)
(ते) गच्छन् गङ्गातीरे आगताः
चरन्तः चरन्तः च गङ्गां प्राप्तवन्तः, कतिपयैः महिलाभिः सह ।
सः गङ्गायाः दर्शनं कृतवान्
ते गङ्गाय श्रद्धांजलिम् अददुः यत् ते पूर्वजीवनस्य अश्लीलवाक्यानि विसृजन्ति स्म।( ४)
तत्र महाराजाः आगताः आसन्।
तत्र बहवः उदारराजाः आगताः ये राजकुमार्याः समक्षं प्रस्तुताः आसन्।
तान् सर्वान् पश्यन्तु
सा तान् अवलोकयितुं उक्तवती; यस्य यस्मै रोचते, सा सङ्गतिं करिष्यति स्म।(5)
दोहिरा
सा निश्छलविमर्शं कृत्वा अधिकांशं राजपुत्रान् अवलोकयति स्म ।
सुभतसिंहेन सह विवाहं करिष्यामि इति च अवदत्।(6)
अन्ये सर्वे राजपुत्राः ईर्ष्यापूरिताः।