श्री दसम् ग्रन्थः

पुटः - 661


ਕਿ ਸੁਵ੍ਰਣੰ ਪ੍ਰਭਾ ਹੈ ॥੩੨੧॥
कि सुव्रणं प्रभा है ॥३२१॥

काञ्चनचित्र इव काञ्चनतेजसा ॥३२१॥

ਕਿ ਪਦਮੰ ਦ੍ਰਿਗੀ ਹੈ ॥
कि पदमं द्रिगी है ॥

अथवा कमल नान्नी, ९.

ਕਿ ਪਰਮੰ ਪ੍ਰਭੀ ਹੈ ॥
कि परमं प्रभी है ॥

परा तेजसा पद्मनेत्रा आसीत्

ਕਿ ਬੀਰਾਬਰਾ ਹੈ ॥
कि बीराबरा है ॥

अथ वा श्रेष्ठो विरङ्गणः, २.

ਕਿ ਸਸਿ ਕੀ ਸੁਭਾ ਹੈ ॥੩੨੨॥
कि ससि की सुभा है ॥३२२॥

चन्द्रसदृशस्वभावः शीतलतां प्रसारयन्ती नायिका आसीत्।३२२।

ਕਿ ਨਾਗੇਸਜਾ ਹੈ ॥
कि नागेसजा है ॥

शेषनागस्य पुत्री वा ।

ਨਾਗਨ ਪ੍ਰਭਾ ਹੈ ॥
नागन प्रभा है ॥

सा नागराज्ञी इव दीप्तिमत्

ਕਿ ਨਲਨੰ ਦ੍ਰਿਗੀ ਹੈ ॥
कि नलनं द्रिगी है ॥

पद्मसदृशानि वा नेत्राणि सन्ति, २.

ਕਿ ਮਲਿਨੀ ਮ੍ਰਿਗੀ ਹੈ ॥੩੨੩॥
कि मलिनी म्रिगी है ॥३२३॥

तस्याः नेत्राणि हरिपद्मस्य वा इव आसन्।323।

ਕਿ ਅਮਿਤੰ ਪ੍ਰਭਾ ਹੈ ॥
कि अमितं प्रभा है ॥

अथवा अमितप्रभा वली, ९.

ਕਿ ਅਮਿਤੋਤਮਾ ਹੈ ॥
कि अमितोतमा है ॥

अनन्तकान्तियुक्ता अद्वितीया आसीत्

ਕਿ ਅਕਲੰਕ ਰੂਪੰ ॥
कि अकलंक रूपं ॥

अकलङ्कः वा, २.

ਕਿ ਸਭ ਜਗਤ ਭੂਪੰ ॥੩੨੪॥
कि सभ जगत भूपं ॥३२४॥

तस्याः अकलङ्कः सौन्दर्यः सर्वेषां राजानां राजा आसीत्।३२४।

ਮੋਹਣੀ ਛੰਦ ॥
मोहणी छंद ॥

मोहनी स्तन्जा

ਜੁਬਣਮਯ ਮੰਤੀ ਸੁ ਬਾਲੀ ॥
जुबणमय मंती सु बाली ॥

सा स्त्री स्वकार्य्ये सुखी भवति।

ਮੁਖ ਨੂਰੰ ਪੂਰੰ ਉਜਾਲੀ ॥
मुख नूरं पूरं उजाली ॥

तस्याः यौवनस्य मुखे प्रभा महिमा आसीत्

ਮ੍ਰਿਗ ਨੈਣੀ ਬੈਣੀ ਕੋਕਿਲਾ ॥
म्रिग नैणी बैणी कोकिला ॥

मृगचक्षुः, कोकिलस्वरः, .

ਸਸਿ ਆਭਾ ਸੋਭਾ ਚੰਚਲਾ ॥੩੨੫॥
ससि आभा सोभा चंचला ॥३२५॥

हरिदक्षिणी निशाचक्षिणा वाक् च बुधयौवनचन्द्रवक्त्रा।।३२५।।

ਘਣਿ ਮੰਝੈ ਜੈ ਹੈ ਚੰਚਾਲੀ ॥
घणि मंझै जै है चंचाली ॥

अपि तु विद्युत् इव प्रहरति

ਮ੍ਰਿਦੁਹਾਸਾ ਨਾਸਾ ਖੰਕਾਲੀ ॥
म्रिदुहासा नासा खंकाली ॥

तस्याः हास्यं मेघानां मध्ये विद्युत् इव आसीत्, तस्याः नासिका च अत्यन्तं गौरवपूर्णम् आसीत्

ਚਖੁ ਚਾਰੰ ਹਾਰੰ ਕੰਠਾਯੰ ॥
चखु चारं हारं कंठायं ॥

सुन्दर नेत्राणि ('चख'), कण्ठे हारः अस्ति।

ਮ੍ਰਿਗ ਨੈਣੀ ਬੇਣੀ ਮੰਡਾਯੰ ॥੩੨੬॥
म्रिग नैणी बेणी मंडायं ॥३२६॥

सा धारयति स्म। सुन्दराः हारः मृगनेत्रः च तस्याः कटिबन्धं सुन्दरं अलङ्कृतवान् आसीत्।३२६।

ਗਜ ਗਾਮੰ ਬਾਮੰ ਸੁ ਗੈਣੀ ॥
गज गामं बामं सु गैणी ॥

तत्र गजकन्दः आकाशसदृशी च सुन्दरी (परी) अस्ति।

ਮ੍ਰਿਦਹਾਸੰ ਬਾਸੰ ਬਿਧ ਬੈਣੀ ॥
म्रिदहासं बासं बिध बैणी ॥

सा गजगतिः मनोहरं स्वर्गकन्यायाः इव आसीत्, सा च मधुरस्मितवती अतीव मधुरं वचनं वदति स्म

ਚਖੁ ਚਾਰੰ ਹਾਰੰ ਨਿਰਮਲਾ ॥
चखु चारं हारं निरमला ॥

सुन्दरनेत्रः, शुद्धहारः (लभ्यते)।

ਲਖਿ ਆਭਾ ਲਜੀ ਚੰਚਲਾ ॥੩੨੭॥
लखि आभा लजी चंचला ॥३२७॥

तस्याः शुद्धहीरकहारं दृष्ट्वा विद्युत् लज्जाम् अनुभवति स्म।327।

ਦ੍ਰਿੜ ਧਰਮਾ ਕਰਮਾ ਸੁਕਰਮੰ ॥
द्रिड़ धरमा करमा सुकरमं ॥

धर्मकर्मसु दृढं शुभकर्मसु च |

ਦੁਖ ਹਰਤਾ ਸਰਤਾ ਜਾਣੁ ਧਰਮੰ ॥
दुख हरता सरता जाणु धरमं ॥

धर्मे दृढा सत्कर्म कुर्वती च

ਮੁਖ ਨੂਰੰ ਭੂਰੰ ਸੁ ਬਾਸਾ ॥
मुख नूरं भूरं सु बासा ॥

मुखं सम्पूर्णतया प्रकाशेन आवृतं भवति।

ਚਖੁ ਚਾਰੀ ਬਾਰੀ ਅੰਨਾਸਾ ॥੩੨੮॥
चखु चारी बारी अंनासा ॥३२८॥

सा मार्गे दुःखहर्त्री इव आविर्भूता यथा सा धर्मधारा आसीत् तस्याः मुखस्य तेजः आसीत् तस्याः शरीरं च सर्वथा स्वस्थम् आसीत्।३२८।

ਚਖੁ ਚਾਰੰ ਬਾਰੰ ਚੰਚਾਲੀ ॥
चखु चारं बारं चंचाली ॥

तस्याः विद्युद् इव सुन्दराणि नेत्राणि सन्ति।

ਸਤ ਧਰਮਾ ਕਰਮਾ ਸੰਚਾਲੀ ॥
सत धरमा करमा संचाली ॥

दत्ता तां सुन्दरीं बुधां च कर्मानुगुणं सतीधर्मं पालमानाम् ।

ਦੁਖ ਹਰਣੀ ਦਰਣੀ ਦੁਖ ਦ੍ਵੰਦੰ ॥
दुख हरणी दरणी दुख द्वंदं ॥

शोकः नाशकः, द्वन्द्वस्य शोकः नाशकः।

ਪ੍ਰਿਯਾ ਭਕਤਾ ਬਕਤਾ ਹਰਿ ਛੰਦੰ ॥੩੨੯॥
प्रिया भकता बकता हरि छंदं ॥३२९॥

सा दुःखहर्त्री तस्य प्रियेन च काव्यस्तन्क्सान् रचयित्वा उच्चारयति स्म।३२९।

ਰੰਭਾ ਉਰਬਸੀਆ ਘ੍ਰਿਤਾਚੀ ॥
रंभा उरबसीआ घ्रिताची ॥

इति (सुन्दर इव) रम्भा, उर्बसी, घृताची इत्यादयः,

ਅਛੈ ਮੋਹਣੀ ਆਜੇ ਰਾਚੀ ॥
अछै मोहणी आजे राची ॥

मनः फूत्कारः, केवलं सृष्टः।

ਲਖਿ ਸਰਬੰ ਗਰਬੰ ਪਰਹਾਰੀ ॥
लखि सरबं गरबं परहारी ॥

दृष्ट्वा (तस्याः) सर्वे दर्पनाशनं मन्यन्ते स्म

ਮੁਖਿ ਨੀਚੇ ਧਾਮੰ ਸਿਧਾਰੀ ॥੩੩੦॥
मुखि नीचे धामं सिधारी ॥३३०॥

सा रम्भा-उर्वशी-मोहिनिन्-आदीनां स्वर्गकन्यानां इव आकर्षकः आसीत् तथा च एताः स्वर्गकन्याः तां दृष्ट्वा मुखं प्रणम्य लज्जाभावं कृत्वा स्वगृहं गतवन्तः।३३०।

ਗੰਧਰਬੰ ਸਰਬੰ ਦੇਵਾਣੀ ॥
गंधरबं सरबं देवाणी ॥

गन्धर्वस्त्रियः सर्वा देवपत्न्यः ।

ਗਿਰਜਾ ਗਾਇਤ੍ਰੀ ਲੰਕਾਣੀ ॥
गिरजा गाइत्री लंकाणी ॥

गिरजा, गायत्री, मन्दोद्री ('लंकानी') २.

ਸਾਵਿਤ੍ਰੀ ਚੰਦ੍ਰੀ ਇੰਦ੍ਰਾਣੀ ॥
सावित्री चंद्री इंद्राणी ॥

सावित्री, चन्द्र-शक्ति, शची, सूर्य-शक्ति आदि

ਲਖਿ ਲਜੀ ਸੋਭਾ ਸੂਰਜਾਣੀ ॥੩੩੧॥
लखि लजी सोभा सूरजाणी ॥३३१॥

गन्धर्वस्त्रीदेवीगिर्जा गायत्री मण्डोद्दरी सावित्री शाची इत्यादयः सुन्दरीः तस्याः वैभवं दृष्ट्वा लज्जाम् अनुभवन्ति स्म।३३१।

ਨਾਗਣੀਆ ਨ੍ਰਿਤਿਆ ਜਛਾਣੀ ॥
नागणीआ न्रितिआ जछाणी ॥

नागकन्याश्च किन्नरयक्षकन्याः ।

ਪਾਪਾ ਪਾਵਿਤ੍ਰੀ ਪਬਾਣੀ ॥
पापा पावित्री पबाणी ॥

पापैः शुद्धः, २.

ਪਈਸਾਚ ਪ੍ਰੇਤੀ ਭੂਤੇਸੀ ॥
पईसाच प्रेती भूतेसी ॥

भूताः, भूताः, आसुरी शक्तिः, २.

ਭਿੰਭਰੀਆ ਭਾਮਾ ਭੂਪੇਸੀ ॥੩੩੨॥
भिंभरीआ भामा भूपेसी ॥३३२॥

नाग-कन्या,, यक्षस्त्री, भूत, दानव, गणस्त्री च सर्वे तस्याः पुरतः प्रभाहीनाः आसन्।३३२।

ਬਰ ਬਰਣੀ ਹਰਣੀ ਸਬ ਦੁਖੰ ॥
बर बरणी हरणी सब दुखं ॥

सर्वदुःखानां परोपकारः श्रेष्ठः ।

ਸੁਖ ਕਰਨੀ ਤਰੁਣੀ ਸਸਿ ਮੁਖੰ ॥
सुख करनी तरुणी ससि मुखं ॥

सा सुन्दरी सर्वदुःखहर्त्री सुखदा चन्द्रमुखी