काञ्चनचित्र इव काञ्चनतेजसा ॥३२१॥
अथवा कमल नान्नी, ९.
परा तेजसा पद्मनेत्रा आसीत्
अथ वा श्रेष्ठो विरङ्गणः, २.
चन्द्रसदृशस्वभावः शीतलतां प्रसारयन्ती नायिका आसीत्।३२२।
शेषनागस्य पुत्री वा ।
सा नागराज्ञी इव दीप्तिमत्
पद्मसदृशानि वा नेत्राणि सन्ति, २.
तस्याः नेत्राणि हरिपद्मस्य वा इव आसन्।323।
अथवा अमितप्रभा वली, ९.
अनन्तकान्तियुक्ता अद्वितीया आसीत्
अकलङ्कः वा, २.
तस्याः अकलङ्कः सौन्दर्यः सर्वेषां राजानां राजा आसीत्।३२४।
मोहनी स्तन्जा
सा स्त्री स्वकार्य्ये सुखी भवति।
तस्याः यौवनस्य मुखे प्रभा महिमा आसीत्
मृगचक्षुः, कोकिलस्वरः, .
हरिदक्षिणी निशाचक्षिणा वाक् च बुधयौवनचन्द्रवक्त्रा।।३२५।।
अपि तु विद्युत् इव प्रहरति
तस्याः हास्यं मेघानां मध्ये विद्युत् इव आसीत्, तस्याः नासिका च अत्यन्तं गौरवपूर्णम् आसीत्
सुन्दर नेत्राणि ('चख'), कण्ठे हारः अस्ति।
सा धारयति स्म। सुन्दराः हारः मृगनेत्रः च तस्याः कटिबन्धं सुन्दरं अलङ्कृतवान् आसीत्।३२६।
तत्र गजकन्दः आकाशसदृशी च सुन्दरी (परी) अस्ति।
सा गजगतिः मनोहरं स्वर्गकन्यायाः इव आसीत्, सा च मधुरस्मितवती अतीव मधुरं वचनं वदति स्म
सुन्दरनेत्रः, शुद्धहारः (लभ्यते)।
तस्याः शुद्धहीरकहारं दृष्ट्वा विद्युत् लज्जाम् अनुभवति स्म।327।
धर्मकर्मसु दृढं शुभकर्मसु च |
धर्मे दृढा सत्कर्म कुर्वती च
मुखं सम्पूर्णतया प्रकाशेन आवृतं भवति।
सा मार्गे दुःखहर्त्री इव आविर्भूता यथा सा धर्मधारा आसीत् तस्याः मुखस्य तेजः आसीत् तस्याः शरीरं च सर्वथा स्वस्थम् आसीत्।३२८।
तस्याः विद्युद् इव सुन्दराणि नेत्राणि सन्ति।
दत्ता तां सुन्दरीं बुधां च कर्मानुगुणं सतीधर्मं पालमानाम् ।
शोकः नाशकः, द्वन्द्वस्य शोकः नाशकः।
सा दुःखहर्त्री तस्य प्रियेन च काव्यस्तन्क्सान् रचयित्वा उच्चारयति स्म।३२९।
इति (सुन्दर इव) रम्भा, उर्बसी, घृताची इत्यादयः,
मनः फूत्कारः, केवलं सृष्टः।
दृष्ट्वा (तस्याः) सर्वे दर्पनाशनं मन्यन्ते स्म
सा रम्भा-उर्वशी-मोहिनिन्-आदीनां स्वर्गकन्यानां इव आकर्षकः आसीत् तथा च एताः स्वर्गकन्याः तां दृष्ट्वा मुखं प्रणम्य लज्जाभावं कृत्वा स्वगृहं गतवन्तः।३३०।
गन्धर्वस्त्रियः सर्वा देवपत्न्यः ।
गिरजा, गायत्री, मन्दोद्री ('लंकानी') २.
सावित्री, चन्द्र-शक्ति, शची, सूर्य-शक्ति आदि
गन्धर्वस्त्रीदेवीगिर्जा गायत्री मण्डोद्दरी सावित्री शाची इत्यादयः सुन्दरीः तस्याः वैभवं दृष्ट्वा लज्जाम् अनुभवन्ति स्म।३३१।
नागकन्याश्च किन्नरयक्षकन्याः ।
पापैः शुद्धः, २.
भूताः, भूताः, आसुरी शक्तिः, २.
नाग-कन्या,, यक्षस्त्री, भूत, दानव, गणस्त्री च सर्वे तस्याः पुरतः प्रभाहीनाः आसन्।३३२।
सर्वदुःखानां परोपकारः श्रेष्ठः ।
सा सुन्दरी सर्वदुःखहर्त्री सुखदा चन्द्रमुखी