ततः क्रुद्धो बकत्रो राक्षसो यत्र कृष्णः स्थितः।२३७०।
स्वय्या
यदा सः युद्धक्षेत्रम् आगत्य श्रीकृष्णं प्रति आह्वानं कृत्वा अवदत्।
सः पुनः कृष्णं युद्धक्षेत्रे आह्वानं कृत्वा अवदत्, “यथा त्वया वीरं शिशुपालं हतः, अहं तथैव न म्रियिष्यामि
कृष्णा जी एवं वाक्यं श्रुत्वा श्रीकृष्णः पुनः बाणं गृहीतवान्।
इति श्रुत्वा कृष्णः बाणं हस्ते कृत्वा शत्रुं मूर्च्छितं कृत्वा पृथिव्यां पातितवान्।2371।
इन्द्रियाणि पुनः प्राप्य अन्तर्धानं (ततः) क्रोधपूर्णः पुनः रणक्षेत्रम् आगतः।
यदा बकत्रस्य राक्षसस्य चेतना प्राप्ता तदा सः अन्तर्धानं जातः ततः क्रोधपूर्णः माया आघातेन कृष्णस्य पितुः शिरः छित्त्वा दर्शितवान्
कृष्णः परमक्रुद्धः चक्षुषः अश्रुः प्रवहति स्म
इदानीं चक्रं हस्ते गृहीत्वा शत्रुशिरः छित्त्वा भूमौ पतितः।२३७२।
“बकत्रस्य राक्षसस्य वधः” इति अध्यायस्य समाप्तिः ।
अधुना भूतानि विदुरथस्य वधस्य वर्णनम्
कविस्य भाषणम् : १.
स्वय्या
यं ब्रह्मा शिवादि नमस्ते, (ये) मनसि सदा चिन्तित (अर्थात् मनसि आनय)।
ये ब्रह्मशिवादिनिर्मातारं मनसि स्मृतवन्तः सद्यः एव तेषां पुरतः प्रभुः दयासागरः प्रादुर्भूतः
न रूपं न वर्णं न आयामं यस्य रहस्यं चतुर्भिः सर्वैः प्रोक्तम्
स एव प्रकटितः, युद्धक्षेत्रे वधायां व्यस्तः अस्ति।2373।
दोहरा
यदा कृष्णः क्रुद्धः सन् युद्धे शत्रुद्वयं नाशयन् ।
यदा कृष्णः क्रुद्धः युद्धे शत्रुद्वयं हत्वा तृतीयं च जीवितं तदा सः अपि युद्धक्षेत्रे आगतः।२३७४।
दंष्ट्राभ्यां दंष्ट्राभ्यां दंष्ट्राभ्यां प्रेक्षमाणः ।
दन्तैः अधरद्वयं छित्त्वा नेत्रद्वयं नृत्यन् च बलरामः एवम् उक्तवान्,२३७५
स्वय्या
“हे मूर्ख ! मधुकैतभौ राक्षसान् हत्वा यः |
रावणं हिरण्यकशिपुं यः समाप्तवान् ।
कंसं जरासन्धं च नानादेशराजान् हत्वा किमर्थं तेन सह युध्यसे |
न किञ्चिदसि प्रस्थापितोऽतिमहाशत्रवः यमालयम् ॥२३७६॥
अथ कृष्णोऽब्रवीत्-बकासुरं अघासुरं च मया हतः |
अहं कंसं केशात् गृहीत्वा तं पातितवान्
“मया जरासन्धः तस्य त्रयोविंशति-अतिबृहत् सैन्यदलैः सह नष्टः
इदानीं त्वं मां वदसि, कम् मत्तः बलवत्तरं मन्यसे” इति २३७७ ।
प्रत्युवाच, एवं मां भयभीतं कृत्वा ‘बकी’ ‘बक’ च कंसस्य शूरवीरान् हत्वा ।
अथ सः प्रत्युवाच- “त्वया क्षणमात्रेण कंसं बकासुरं जरासन्धं च जरासन्धादीनां सेनाः हता इति वदन् मां भयङ्करसि।
“त्वं मां पृच्छसि यत् भवतः अपेक्षया कः अधिकः शक्तिशाली अस्ति? न एषा योद्धानां परम्परा
तथा हे कृष्ण ! क्षत्रियः वा धान्यपार्चरः?२३७८।
“अहं तव क्रोधं दहिष्यामि मम क्रोधस्य अग्नौ तृणखण्डवत्
यद् रक्तं तव शरीरे तद् नाशयिष्यामि मम क्वथनं जलवत्
कविः श्यामः कथयति यत् यदा अहं प्रान्तरे मम शौर्यस्य कड़ाही अर्पयिष्यामि।
“यदा अहं मम क्रोधस्य अग्नौ मम शक्तिपात्रं स्थापयिष्यामि, तदा भवतः अङ्गमांसं सुन्दरं पच्यते अप्रमादेन”2379.
एवं विवादं कुर्वन्तौ युद्धक्षेत्रे घोरयुद्धे प्रवृत्तौ
युद्धप्रतिभादर्शनार्थं सर्वान् रथादिकान् आच्छादयन् बाणस्रावेन सह रजः उत्पन्नः ।
सूर्यचन्द्रादयः देवाः स्तुतिगीतानि गायन्तः प्राप्ताः
शत्रुः अन्ते कृष्णविजयं न लब्ध्वा यमस्य धामम् ॥२३८०॥
तस्मिन् घोरयुद्धे कृष्णः शत्रून् जघान |
विदुरथदेवस्य शरीरं विकृतं भूमौ पतितम् |
(यदा) श्रीकृष्णः रक्तेन आवृतं शरीरं दृष्ट्वा (तस्य) मनसि (तस्य) करुणाभावः उत्पन्नः।
रक्तलेपितं शरीरं दृष्ट्वा कृष्णः दया-उदासीन-पूर्णः धनुष-बाण-परित्यज्य अवदत्-अधुना अद्यात् अहं न युध्येयम्”2381।