श्री दसम् ग्रन्थः

पुटः - 538


ਸ੍ਰੀ ਜਦੁਪਤਿ ਜਹ ਠਾਢੋ ਹੋ ਤਹ ਹੀ ਪਹੁਚਿਓ ਜਾਇ ॥੨੩੭੦॥
स्री जदुपति जह ठाढो हो तह ही पहुचिओ जाइ ॥२३७०॥

ततः क्रुद्धो बकत्रो राक्षसो यत्र कृष्णः स्थितः।२३७०।

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਸ੍ਰੀ ਬ੍ਰਿਜ ਨਾਇਕ ਕਉ ਜਬ ਹੀ ਤਿਨ ਆਇ ਆਯੋਧਨ ਬੀਚ ਹਕਾਰਿਯੋ ॥
स्री ब्रिज नाइक कउ जब ही तिन आइ आयोधन बीच हकारियो ॥

यदा सः युद्धक्षेत्रम् आगत्य श्रीकृष्णं प्रति आह्वानं कृत्वा अवदत्।

ਹਉ ਮਰਿਹਉ ਨਹੀ ਯੌ ਕਹਿਯੋ ਤਾਹਿ ਸੁ ਜਿਉ ਸਿਸੁਪਾਲ ਬਲੀ ਤੁਹਿ ਮਾਰਿਯੋ ॥
हउ मरिहउ नही यौ कहियो ताहि सु जिउ सिसुपाल बली तुहि मारियो ॥

सः पुनः कृष्णं युद्धक्षेत्रे आह्वानं कृत्वा अवदत्, “यथा त्वया वीरं शिशुपालं हतः, अहं तथैव न म्रियिष्यामि

ਐਸੇ ਸੁਨਿਯੋ ਜਬ ਸ੍ਯਾਮ ਜੂ ਬੈਨ ਤਬੈ ਹਰਿ ਜੂ ਪੁਨਿ ਬਾਨ ਸੰਭਾਰਿਯੋ ॥
ऐसे सुनियो जब स्याम जू बैन तबै हरि जू पुनि बान संभारियो ॥

कृष्णा जी एवं वाक्यं श्रुत्वा श्रीकृष्णः पुनः बाणं गृहीतवान्।

ਸਤ੍ਰੁ ਕੋ ਸ੍ਯਾਮ ਭਨੈ ਰਥ ਤੇ ਫੁਨਿ ਮੂਰਛ ਕੈ ਕਰਿ ਭੂ ਪਰ ਡਾਰਿਯੋ ॥੨੩੭੧॥
सत्रु को स्याम भनै रथ ते फुनि मूरछ कै करि भू पर डारियो ॥२३७१॥

इति श्रुत्वा कृष्णः बाणं हस्ते कृत्वा शत्रुं मूर्च्छितं कृत्वा पृथिव्यां पातितवान्।2371।

ਲੈ ਸੁਧਿ ਹ੍ਵੈ ਸੋਊ ਲੋਪ ਗਯੋ ਫਿਰਿ ਕੋਪ ਭਰਿਯੋ ਰਨ ਭੀਤਰ ਆਯੋ ॥
लै सुधि ह्वै सोऊ लोप गयो फिरि कोप भरियो रन भीतर आयो ॥

इन्द्रियाणि पुनः प्राप्य अन्तर्धानं (ततः) क्रोधपूर्णः पुनः रणक्षेत्रम् आगतः।

ਕਾਨ੍ਰਹ ਕੇ ਬਾਪ ਕੋ ਕਾਨ੍ਰਹ ਹੀ ਕਉ ਕਟਿ ਮਾਯਾ ਕੋ ਕੈ ਇਕ ਮੂੰਡ ਦਿਖਾਯੋ ॥
कान्रह के बाप को कान्रह ही कउ कटि माया को कै इक मूंड दिखायो ॥

यदा बकत्रस्य राक्षसस्य चेतना प्राप्ता तदा सः अन्तर्धानं जातः ततः क्रोधपूर्णः माया आघातेन कृष्णस्य पितुः शिरः छित्त्वा दर्शितवान्

ਕੋਪ ਕੀਯੋ ਘਨਿ ਸ੍ਯਾਮ ਤਬੈ ਅਰੁ ਨੈਨ ਦੁਹੂਨ ਤੇ ਨੀਰ ਬਹਾਯੋ ॥
कोप कीयो घनि स्याम तबै अरु नैन दुहून ते नीर बहायो ॥

कृष्णः परमक्रुद्धः चक्षुषः अश्रुः प्रवहति स्म

ਹਾਥ ਪੈ ਚਕ੍ਰ ਸੁਦਰਸਨ ਲੈ ਅਰਿ ਕੋ ਸਿਰ ਕਾਟਿ ਕੈ ਭੂਮਿ ਗਿਰਾਯੋ ॥੨੩੭੨॥
हाथ पै चक्र सुदरसन लै अरि को सिर काटि कै भूमि गिरायो ॥२३७२॥

इदानीं चक्रं हस्ते गृहीत्वा शत्रुशिरः छित्त्वा भूमौ पतितः।२३७२।

ਇਤਿ ਸ੍ਰੀ ਦਸਮ ਸਕੰਧ ਪੁਰਾਣੇ ਬਚਿਤ੍ਰ ਨਾਟਕ ਗ੍ਰੰਥੇ ਕ੍ਰਿਸਨਾਵਤਾਰੇ ਦੰਤ ਬਕਤ੍ਰ ਦੈਤ ਬਧਹ ਧਿਆਇ ਸੰਪੂਰਨੰ ॥
इति स्री दसम सकंध पुराणे बचित्र नाटक ग्रंथे क्रिसनावतारे दंत बकत्र दैत बधह धिआइ संपूरनं ॥

“बकत्रस्य राक्षसस्य वधः” इति अध्यायस्य समाप्तिः ।

ਅਥ ਬੈਦੂਰਥ ਦੈਤ ਬਧ ਕਥਨੰ ॥
अथ बैदूरथ दैत बध कथनं ॥

अधुना भूतानि विदुरथस्य वधस्य वर्णनम्

ਕਬਿਯੋ ਬਾਚ ॥
कबियो बाच ॥

कविस्य भाषणम् : १.

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਜਾਹਿ ਸਿਵਾਦਿਕ ਬ੍ਰਹਮ ਨਿਮਿਓ ਸੁ ਸਦਾ ਅਪਨੇ ਚਿਤ ਬੀਚ ਬਿਚਾਰਿਯੋ ॥
जाहि सिवादिक ब्रहम निमिओ सु सदा अपने चित बीच बिचारियो ॥

यं ब्रह्मा शिवादि नमस्ते, (ये) मनसि सदा चिन्तित (अर्थात् मनसि आनय)।

ਸ੍ਯਾਮ ਭਨੈ ਤਿਹ ਕਉ ਤਬ ਹੀ ਕਬ ਹੀ ਕਿਰਪਾ ਨਿਧਿ ਰੂਪ ਦਿਖਾਰਿਯੋ ॥
स्याम भनै तिह कउ तब ही कब ही किरपा निधि रूप दिखारियो ॥

ये ब्रह्मशिवादिनिर्मातारं मनसि स्मृतवन्तः सद्यः एव तेषां पुरतः प्रभुः दयासागरः प्रादुर्भूतः

ਰੰਗ ਨ ਰੂਪ ਅਉ ਰਾਗ ਨ ਰੇਖ ਇਹੈ ਚਹੂੰ ਬੇਦਨ ਭੇਦ ਉਚਾਰਿਯੋ ॥
रंग न रूप अउ राग न रेख इहै चहूं बेदन भेद उचारियो ॥

न रूपं न वर्णं न आयामं यस्य रहस्यं चतुर्भिः सर्वैः प्रोक्तम्

ਤਾ ਧਰਿ ਮੂਰਤਿ ਜੁਧ ਬਿਖੈ ਇਹ ਸ੍ਯਾਮ ਭਨੈ ਰਨ ਬੀਚ ਸੰਘਾਰਿਯੋ ॥੨੩੭੩॥
ता धरि मूरति जुध बिखै इह स्याम भनै रन बीच संघारियो ॥२३७३॥

स एव प्रकटितः, युद्धक्षेत्रे वधायां व्यस्तः अस्ति।2373।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਕ੍ਰਿਸਨ ਕੋਪ ਜਬ ਸਤ੍ਰ ਦ੍ਵੈ ਰਨ ਮੈ ਦਏ ਖਪਾਇ ॥
क्रिसन कोप जब सत्र द्वै रन मै दए खपाइ ॥

यदा कृष्णः क्रुद्धः सन् युद्धे शत्रुद्वयं नाशयन् ।

ਤੀਸਰ ਜੋ ਜੀਵਤ ਬਚਿਯੋ ਸੋ ਤਹ ਪਹੁਚਿਯੋ ਆਇ ॥੨੩੭੪॥
तीसर जो जीवत बचियो सो तह पहुचियो आइ ॥२३७४॥

यदा कृष्णः क्रुद्धः युद्धे शत्रुद्वयं हत्वा तृतीयं च जीवितं तदा सः अपि युद्धक्षेत्रे आगतः।२३७४।

ਦਾਤਨ ਸੋ ਦੋਊ ਹੋਠ ਕਟਿ ਦੋਊ ਨਚਾਵਤ ਨੈਨ ॥
दातन सो दोऊ होठ कटि दोऊ नचावत नैन ॥

दंष्ट्राभ्यां दंष्ट्राभ्यां दंष्ट्राभ्यां प्रेक्षमाणः ।

ਤਬ ਹਲਧਰ ਤਿਹ ਸੋ ਕਹੇ ਕਹਿਤ ਸ੍ਯਾਮ ਏ ਬੈਨ ॥੨੩੭੫॥
तब हलधर तिह सो कहे कहित स्याम ए बैन ॥२३७५॥

दन्तैः अधरद्वयं छित्त्वा नेत्रद्वयं नृत्यन् च बलरामः एवम् उक्तवान्,२३७५

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਕਿਉ ਜੜ ਜੁਧ ਕਰੈ ਹਰਿ ਸਿਉ ਮਧੁ ਕੀਟਭ ਸੇ ਜਿਹ ਸਤ੍ਰੁ ਖਪਾਏ ॥
किउ जड़ जुध करै हरि सिउ मधु कीटभ से जिह सत्रु खपाए ॥

“हे मूर्ख ! मधुकैतभौ राक्षसान् हत्वा यः |

ਰਾਵਨ ਸੇ ਹਰਿਨਾਖਸ ਸੇ ਹਰਿਨਾਛ ਹੂ ਸੇ ਜਗਿ ਜਾਨਿ ਨ ਪਾਏ ॥
रावन से हरिनाखस से हरिनाछ हू से जगि जानि न पाए ॥

रावणं हिरण्यकशिपुं यः समाप्तवान् ।

ਕੰਸਹਿ ਸੇ ਅਰੁ ਸੰਧਿ ਜਰਾ ਸੰਗ ਦੇਸਨ ਦੇਸਨ ਕੇ ਨ੍ਰਿਪ ਆਏ ॥
कंसहि से अरु संधि जरा संग देसन देसन के न्रिप आए ॥

कंसं जरासन्धं च नानादेशराजान् हत्वा किमर्थं तेन सह युध्यसे |

ਤੈ ਰੇ ਕਹਾ ਅਰੇ ਸੋ ਛਿਨ ਮੈ ਇਹ ਸ੍ਯਾਮ ਭਨੈ ਜਮਲੋਕ ਪਠਾਏ ॥੨੩੭੬॥
तै रे कहा अरे सो छिन मै इह स्याम भनै जमलोक पठाए ॥२३७६॥

न किञ्चिदसि प्रस्थापितोऽतिमहाशत्रवः यमालयम् ॥२३७६॥

ਸ੍ਰੀ ਬਿਜਨਾਥ ਤਬੈ ਤਿਹ ਸੋ ਕਬਿ ਸ੍ਯਾਮ ਕਹੈ ਇਹ ਭਾਤਿ ਉਚਾਰਿਯੋ ॥
स्री बिजनाथ तबै तिह सो कबि स्याम कहै इह भाति उचारियो ॥

अथ कृष्णोऽब्रवीत्-बकासुरं अघासुरं च मया हतः |

ਮੈ ਬਕ ਬੀਰ ਅਘਾਸੁਰ ਮਾਰਿ ਸੁ ਕੇਸਨਿ ਤੇ ਗਹਿ ਕੰਸ ਪਛਾਰਿਯੋ ॥
मै बक बीर अघासुर मारि सु केसनि ते गहि कंस पछारियो ॥

अहं कंसं केशात् गृहीत्वा तं पातितवान्

ਤੇਈ ਛੂਹਨ ਸੰਧਿ ਜਰਾ ਹੂ ਕੀ ਮੈ ਸੁਨਿ ਸੈਨ ਸੁਧਾਰਿ ਬਿਦਾਰਿਯੋ ॥
तेई छूहन संधि जरा हू की मै सुनि सैन सुधारि बिदारियो ॥

“मया जरासन्धः तस्य त्रयोविंशति-अतिबृहत् सैन्यदलैः सह नष्टः

ਤੈ ਹਮਰੇ ਬਲ ਅਗ੍ਰਜ ਸ੍ਯਾਮ ਕਹਿਯੋ ਘਨ ਸ੍ਯਾਮ ਤੇ ਕਉਨ ਬਿਚਾਰਿਯੋ ॥੨੩੭੭॥
तै हमरे बल अग्रज स्याम कहियो घन स्याम ते कउन बिचारियो ॥२३७७॥

इदानीं त्वं मां वदसि, कम् मत्तः बलवत्तरं मन्यसे” इति २३७७ ।

ਮੋਹਿ ਡਰਾਵਤ ਹੈ ਕਹਿ ਯੌ ਮੁਹਿ ਕੰਸ ਕੋ ਬੀਰ ਬਕੀ ਬਕ ਮਾਰਿਯੋ ॥
मोहि डरावत है कहि यौ मुहि कंस को बीर बकी बक मारियो ॥

प्रत्युवाच, एवं मां भयभीतं कृत्वा ‘बकी’ ‘बक’ च कंसस्य शूरवीरान् हत्वा ।

ਸੰਧਿ ਜਰਾ ਹੂ ਕੀ ਸੈਨ ਸਭੈ ਮੋਹਿ ਭਾਖਤ ਹੋ ਛਿਨ ਮਾਹਿ ਸੰਘਾਰਿਯੋ ॥
संधि जरा हू की सैन सभै मोहि भाखत हो छिन माहि संघारियो ॥

अथ सः प्रत्युवाच- “त्वया क्षणमात्रेण कंसं बकासुरं जरासन्धं च जरासन्धादीनां सेनाः हता इति वदन् मां भयङ्करसि।

ਮੋ ਕਉ ਕਹੈ ਬਲੁ ਤੇਰੋ ਅਰੇ ਮੇਰੇ ਪਉਰਖ ਅਗ੍ਰਜ ਕਉਨ ਬਿਚਾਰਿਯੋ ॥
मो कउ कहै बलु तेरो अरे मेरे पउरख अग्रज कउन बिचारियो ॥

“त्वं मां पृच्छसि यत् भवतः अपेक्षया कः अधिकः शक्तिशाली अस्ति? न एषा योद्धानां परम्परा

ਸੂਰਨ ਕੀ ਇਹ ਰੀਤਿ ਨਹੀ ਹਰਿ ਛਤ੍ਰੀ ਹੈ ਤੂ ਕਿ ਭਯੋ ਭਠਿਆਰਿਯੋ ॥੨੩੭੮॥
सूरन की इह रीति नही हरि छत्री है तू कि भयो भठिआरियो ॥२३७८॥

तथा हे कृष्ण ! क्षत्रियः वा धान्यपार्चरः?२३७८।

ਆਪਨੇ ਕੋਪ ਕੀ ਪਾਵਕ ਮੈ ਬਲ ਤੇਰੋ ਸਬੈ ਸਮ ਫੂਸ ਜਰੈ ਹੋ ॥
आपने कोप की पावक मै बल तेरो सबै सम फूस जरै हो ॥

“अहं तव क्रोधं दहिष्यामि मम क्रोधस्य अग्नौ तृणखण्डवत्

ਸ੍ਰਉਨ ਜਿਤੋ ਤੁਹ ਅੰਗਨ ਮੈ ਸੁ ਸਭੈ ਸਮ ਨੀਰਹ ਕੀ ਆਵਟੈ ਹੋ ॥
स्रउन जितो तुह अंगन मै सु सभै सम नीरह की आवटै हो ॥

यद् रक्तं तव शरीरे तद् नाशयिष्यामि मम क्वथनं जलवत्

ਦੇਗਚਾ ਆਪਨੇ ਪਉਰਖ ਕੋ ਰਨ ਮੈ ਜਬ ਹੀ ਕਬਿ ਸ੍ਯਾਮ ਚੜੈ ਹੋ ॥
देगचा आपने पउरख को रन मै जब ही कबि स्याम चड़ै हो ॥

कविः श्यामः कथयति यत् यदा अहं प्रान्तरे मम शौर्यस्य कड़ाही अर्पयिष्यामि।

ਤਉ ਤੇਰੋ ਅੰਗ ਕੋ ਮਾਸੁ ਸਬੈ ਤਿਹ ਭੀਤਰ ਡਾਰ ਕੈ ਆਛੈ ਪਕੈ ਹੋ ॥੨੩੭੯॥
तउ तेरो अंग को मासु सबै तिह भीतर डार कै आछै पकै हो ॥२३७९॥

“यदा अहं मम क्रोधस्य अग्नौ मम शक्तिपात्रं स्थापयिष्यामि, तदा भवतः अङ्गमांसं सुन्दरं पच्यते अप्रमादेन”2379.

ਐਸੇ ਬਿਬਾਦ ਕੈ ਆਹਵ ਮੈ ਦੋਊ ਕ੍ਰੋਧ ਭਰੇ ਅਤਿ ਜੁਧੁ ਮਚਾਯੋ ॥
ऐसे बिबाद कै आहव मै दोऊ क्रोध भरे अति जुधु मचायो ॥

एवं विवादं कुर्वन्तौ युद्धक्षेत्रे घोरयुद्धे प्रवृत्तौ

ਬਾਨਨ ਸਿਉ ਦਿਵ ਅਉਰ ਦਿਵਾਕਰਿ ਧੂਰਿ ਉਠੀ ਰਥ ਪਹੀਯਨ ਛਾਯੋ ॥
बानन सिउ दिव अउर दिवाकरि धूरि उठी रथ पहीयन छायो ॥

युद्धप्रतिभादर्शनार्थं सर्वान् रथादिकान् आच्छादयन् बाणस्रावेन सह रजः उत्पन्नः ।

ਕਉਤੁਕ ਦੇਖਨ ਕਉ ਸਸਿ ਸੂਰਜ ਆਏ ਹੁਤੇ ਤਿਨ ਮੰਗਲ ਗਾਯੋ ॥
कउतुक देखन कउ ससि सूरज आए हुते तिन मंगल गायो ॥

सूर्यचन्द्रादयः देवाः स्तुतिगीतानि गायन्तः प्राप्ताः

ਅੰਤ ਨ ਸ੍ਯਾਮ ਤੇ ਜੀਤ ਸਕਿਯੋ ਸੋਊ ਅੰਤਹਿ ਕੇ ਫੁਨਿ ਧਾਮਿ ਸਿਧਾਯੋ ॥੨੩੮੦॥
अंत न स्याम ते जीत सकियो सोऊ अंतहि के फुनि धामि सिधायो ॥२३८०॥

शत्रुः अन्ते कृष्णविजयं न लब्ध्वा यमस्य धामम् ॥२३८०॥

ਸ੍ਰੀ ਬ੍ਰਿਜਨਾਥ ਹਨਿਯੋ ਅਰਿ ਕੋ ਕਬਿ ਸ੍ਯਾਮ ਕਹੈ ਕਰਿ ਗਾਢ ਅਯੋਧਨ ॥
स्री ब्रिजनाथ हनियो अरि को कबि स्याम कहै करि गाढ अयोधन ॥

तस्मिन् घोरयुद्धे कृष्णः शत्रून् जघान |

ਹ੍ਵੈ ਕੈ ਕੁਰੂਪ ਪਰਿਯੋ ਧਰਿ ਜੁਧ ਕੀ ਤਉਨ ਸਮੈ ਬਯਦੂਰਥ ਕੋ ਤਨ ॥
ह्वै कै कुरूप परियो धरि जुध की तउन समै बयदूरथ को तन ॥

विदुरथदेवस्य शरीरं विकृतं भूमौ पतितम् |

ਸ੍ਰਉਨਤ ਸੰਗ ਭਰਿਯੋ ਪਰਿਯੋ ਦੇਖਿ ਦਯਾ ਉਪਜੀ ਕਰੁਨਾਨਿਧਿ ਕੇ ਮਨਿ ॥
स्रउनत संग भरियो परियो देखि दया उपजी करुनानिधि के मनि ॥

(यदा) श्रीकृष्णः रक्तेन आवृतं शरीरं दृष्ट्वा (तस्य) मनसि (तस्य) करुणाभावः उत्पन्नः।

ਛੋਰਿ ਸਰਾਸਨ ਟੇਰ ਕਹਿਯੋ ਦਿਨ ਆਜੁ ਕੇ ਤੈ ਕਰਿਹੋ ਨ ਕਬੈ ਰਨ ॥੨੩੮੧॥
छोरि सरासन टेर कहियो दिन आजु के तै करिहो न कबै रन ॥२३८१॥

रक्तलेपितं शरीरं दृष्ट्वा कृष्णः दया-उदासीन-पूर्णः धनुष-बाण-परित्यज्य अवदत्-अधुना अद्यात् अहं न युध्येयम्”2381।