(सः) सन्यास देव गुणसमूहः
अभेदश्च भवति।
तस्य रूपम् अवाच्यम् अस्ति।
सन्न्यासीनां देवः सद्जनानां च रहस्यमव्यक्तोऽप्रतिममाहात्म्यम् ॥२१७॥
सर्वे (तस्य) गुणाः शुभाः, २.
प्रभावः आश्चर्यजनकः अस्ति।
अपारं गौरवम्, २.
तस्य स्वभावः शुभः, प्रभावः अद्भुतः, महत्त्वं च असीमितम् आसीत्।२१८।
तत्र सुरथः नाम राजा ।
(यः) सम्पत्तिसमाजस्य आसीत्
चण्डी च पूजयामास
तत्र सूरथः नाम राजा आसीत् यः स्वसम्पत्त्या समाजेन सह आसक्तः आसीत् यः चण्डीम् अविच्छिन्नतया पूजयति स्म।२१९।
(सः) अत्यन्तं शक्तिशाली (तेजस्वी) राजा आसीत्।
(तस्य) रूपं सर्वथा अक्षुण्णम् आसीत्।
शास्त्रं विद्यायां तेजस्वी आसीत्
अत्यन्तवीर्यवान् राज्यस्य पूर्णवशं च राजा सर्वविज्ञानेषु निपुणः देवीवश्याधीनः आसीत्।२२०।
अहोरात्रं महत् रूपम्
चण्डी सेवने प्रयुक्त।
(सः तत् आशां कुर्वन् आसीत्) एकः
भवानीं निशादिनं सेवयामास एकमेव कामं मनसि कृत्वा असक्तः ॥२२१॥
(सः) नित्यं श्रेष्ठः पुरोहितः इव
सः दुर्गां पूजयति स्म।
अतीव एवम्
सदा नानाविधा दुर्गां पूजयन् नैवेद्यं च करोति स्म ॥२२२॥
सः बहुगुणानां निधिः आसीत्, २.
(तस्य) महती महिमा आसीत् ।
(तस्य) शरीरं अतीव शुद्धम् आसीत् ।
स राजा अप्रशंसनीयः, गुणनिधिः, तादृशः शुद्धशरीरः च आसीत् यत् तं दृष्ट्वा गङ्गा अपि लज्जाम् अनुभवन्ति स्म।223।
दत्तः तं दृष्टवान्
(यः) अतीव शुद्धबुद्धिः आसीत् ।
(तस्य) ज्वाला अखण्डा आसीत्, २.
तं दृष्ट्वा दत्तोऽतिशुद्धबुद्धिः सर्वथा तेजस्वी च अभवत्।224।
(तस्य) अङ्गानि विराजन्ते स्म
(यस्य कान्तिं दृष्ट्वा) गङ्गा लज्जितः आसीत्।
(सः) गुणनिधिः
अङ्गानि दृष्ट्वा गङ्गा अपि लज्जाभवत्, यतः सः अत्यन्तं प्रशंसनीयः गुणनिधिः च आसीत्।225।
(तस्य) अनुभवस्य प्रकाशः आसीत्, .
सः पूर्वं दिवारात्रौ दुःखितः (विरक्तः) आसीत्।
तस्य अद्भुतः स्वभावः आसीत्,
स मुनिः प्रकाशवत् उज्ज्वलं नित्यं असक्तं च अद्भुतस्वभावं संन्यासीं राजानम्।226।
तस्य सेवां दृष्ट्वा संन्यास देव (दत्त)
मनसि अतीव दुःखितः
तथा (सेवाभक्तिं दृष्ट्वा) .
दत्तः सेवकस्वभावं दृष्ट्वा मनसि परमप्रसन्नः।।227।।
श्री भगवती स्तन्जा
दत्तः दृष्टवान्
स (सः राजा) परमशुद्धिः।
तेषु सर्वाणि वाद्ययन्त्राणि समाविष्टानि सन्ति