श्री दसम् ग्रन्थः

पुटः - 653


ਸੰਨਯਾਸ ਦੇਵ ॥
संनयास देव ॥

(सः) सन्यास देव गुणसमूहः

ਗੁਨ ਗਨ ਅਭੇਵ ॥
गुन गन अभेव ॥

अभेदश्च भवति।

ਅਬਿਯਕਤ ਰੂਪ ॥
अबियकत रूप ॥

तस्य रूपम् अवाच्यम् अस्ति।

ਮਹਿਮਾ ਅਨੂਪ ॥੨੧੭॥
महिमा अनूप ॥२१७॥

सन्न्यासीनां देवः सद्जनानां च रहस्यमव्यक्तोऽप्रतिममाहात्म्यम् ॥२१७॥

ਸਭ ਸੁਭ ਸੁਭਾਵ ॥
सभ सुभ सुभाव ॥

सर्वे (तस्य) गुणाः शुभाः, २.

ਅਤਿਭੁਤ ਪ੍ਰਭਾਵ ॥
अतिभुत प्रभाव ॥

प्रभावः आश्चर्यजनकः अस्ति।

ਮਹਿਮਾ ਅਪਾਰ ॥
महिमा अपार ॥

अपारं गौरवम्, २.

ਗੁਨ ਗਨ ਉਦਾਰ ॥੨੧੮॥
गुन गन उदार ॥२१८॥

तस्य स्वभावः शुभः, प्रभावः अद्भुतः, महत्त्वं च असीमितम् आसीत्।२१८।

ਤਹ ਸੁਰਥ ਰਾਜ ॥
तह सुरथ राज ॥

तत्र सुरथः नाम राजा ।

ਸੰਪਤਿ ਸਮਾਜ ॥
संपति समाज ॥

(यः) सम्पत्तिसमाजस्य आसीत्

ਪੂਜੰਤ ਚੰਡਿ ॥
पूजंत चंडि ॥

चण्डी च पूजयामास

ਨਿਸਿ ਦਿਨ ਅਖੰਡ ॥੨੧੯॥
निसि दिन अखंड ॥२१९॥

तत्र सूरथः नाम राजा आसीत् यः स्वसम्पत्त्या समाजेन सह आसक्तः आसीत् यः चण्डीम् अविच्छिन्नतया पूजयति स्म।२१९।

ਨ੍ਰਿਪ ਅਤਿ ਪ੍ਰਚੰਡ ॥
न्रिप अति प्रचंड ॥

(सः) अत्यन्तं शक्तिशाली (तेजस्वी) राजा आसीत्।

ਸਭ ਬਿਧਿ ਅਖੰਡ ॥
सभ बिधि अखंड ॥

(तस्य) रूपं सर्वथा अक्षुण्णम् आसीत्।

ਸਿਲਸਿਤ ਪ੍ਰਬੀਨ ॥
सिलसित प्रबीन ॥

शास्त्रं विद्यायां तेजस्वी आसीत्

ਦੇਵੀ ਅਧੀਨ ॥੨੨੦॥
देवी अधीन ॥२२०॥

अत्यन्तवीर्यवान् राज्यस्य पूर्णवशं च राजा सर्वविज्ञानेषु निपुणः देवीवश्याधीनः आसीत्।२२०।

ਨਿਸਦਿਨ ਭਵਾਨਿ ॥
निसदिन भवानि ॥

अहोरात्रं महत् रूपम्

ਸੇਵਤ ਨਿਧਾਨ ॥
सेवत निधान ॥

चण्डी सेवने प्रयुक्त।

ਕਰਿ ਏਕ ਆਸ ॥
करि एक आस ॥

(सः तत् आशां कुर्वन् आसीत्) एकः

ਨਿਸਿ ਦਿਨ ਉਦਾਸ ॥੨੨੧॥
निसि दिन उदास ॥२२१॥

भवानीं निशादिनं सेवयामास एकमेव कामं मनसि कृत्वा असक्तः ॥२२१॥

ਦੁਰਗਾ ਪੁਜੰਤ ॥
दुरगा पुजंत ॥

(सः) नित्यं श्रेष्ठः पुरोहितः इव

ਨਿਤਪ੍ਰਤਿ ਮਹੰਤ ॥
नितप्रति महंत ॥

सः दुर्गां पूजयति स्म।

ਬਹੁ ਬਿਧਿ ਪ੍ਰਕਾਰ ॥
बहु बिधि प्रकार ॥

अतीव एवम्

ਸੇਵਤ ਸਵਾਰ ॥੨੨੨॥
सेवत सवार ॥२२२॥

सदा नानाविधा दुर्गां पूजयन् नैवेद्यं च करोति स्म ॥२२२॥

ਅਤਿ ਗੁਨ ਨਿਧਾਨ ॥
अति गुन निधान ॥

सः बहुगुणानां निधिः आसीत्, २.

ਮਹਿਮਾ ਮਹਾਨ ॥
महिमा महान ॥

(तस्य) महती महिमा आसीत् ।

ਅਤਿ ਬਿਮਲ ਅੰਗ ॥
अति बिमल अंग ॥

(तस्य) शरीरं अतीव शुद्धम् आसीत् ।

ਲਖਿ ਲਜਤ ਗੰਗ ॥੨੨੩॥
लखि लजत गंग ॥२२३॥

स राजा अप्रशंसनीयः, गुणनिधिः, तादृशः शुद्धशरीरः च आसीत् यत् तं दृष्ट्वा गङ्गा अपि लज्जाम् अनुभवन्ति स्म।223।

ਤਿਹ ਨਿਰਖ ਦਤ ॥
तिह निरख दत ॥

दत्तः तं दृष्टवान्

ਅਤਿ ਬਿਮਲ ਮਤਿ ॥
अति बिमल मति ॥

(यः) अतीव शुद्धबुद्धिः आसीत् ।

ਅਨਖੰਡ ਜੋਤਿ ॥
अनखंड जोति ॥

(तस्य) ज्वाला अखण्डा आसीत्, २.

ਜਨੁ ਭਿਓ ਉਦੋਤ ॥੨੨੪॥
जनु भिओ उदोत ॥२२४॥

तं दृष्ट्वा दत्तोऽतिशुद्धबुद्धिः सर्वथा तेजस्वी च अभवत्।224।

ਝਮਕੰਤ ਅੰਗ ॥
झमकंत अंग ॥

(तस्य) अङ्गानि विराजन्ते स्म

ਲਖਿ ਲਜਤ ਗੰਗ ॥
लखि लजत गंग ॥

(यस्य कान्तिं दृष्ट्वा) गङ्गा लज्जितः आसीत्।

ਅਤਿ ਗੁਨ ਨਿਧਾਨ ॥
अति गुन निधान ॥

(सः) गुणनिधिः

ਮਹਿਮਾ ਮਹਾਨ ॥੨੨੫॥
महिमा महान ॥२२५॥

अङ्गानि दृष्ट्वा गङ्गा अपि लज्जाभवत्, यतः सः अत्यन्तं प्रशंसनीयः गुणनिधिः च आसीत्।225।

ਅਨਭਵ ਪ੍ਰਕਾਸ ॥
अनभव प्रकास ॥

(तस्य) अनुभवस्य प्रकाशः आसीत्, .

ਨਿਸ ਦਿਨ ਉਦਾਸ ॥
निस दिन उदास ॥

सः पूर्वं दिवारात्रौ दुःखितः (विरक्तः) आसीत्।

ਅਤਿਭੁਤ ਸੁਭਾਵ ॥
अतिभुत सुभाव ॥

तस्य अद्भुतः स्वभावः आसीत्,

ਸੰਨ੍ਯਾਸ ਰਾਵ ॥੨੨੬॥
संन्यास राव ॥२२६॥

स मुनिः प्रकाशवत् उज्ज्वलं नित्यं असक्तं च अद्भुतस्वभावं संन्यासीं राजानम्।226।

ਲਖਿ ਤਾਸੁ ਸੇਵ ॥
लखि तासु सेव ॥

तस्य सेवां दृष्ट्वा संन्यास देव (दत्त)

ਸੰਨ੍ਯਾਸ ਦੇਵ ॥
संन्यास देव ॥

मनसि अतीव दुःखितः

ਅਤਿ ਚਿਤ ਰੀਝ ॥
अति चित रीझ ॥

तथा (सेवाभक्तिं दृष्ट्वा) .

ਤਿਹ ਫਾਸਿ ਬੀਝ ॥੨੨੭॥
तिह फासि बीझ ॥२२७॥

दत्तः सेवकस्वभावं दृष्ट्वा मनसि परमप्रसन्नः।।227।।

ਸ੍ਰੀ ਭਗਵਤੀ ਛੰਦ ॥
स्री भगवती छंद ॥

श्री भगवती स्तन्जा

ਕਿ ਦਿਖਿਓਤ ਦਤੰ ॥
कि दिखिओत दतं ॥

दत्तः दृष्टवान्

ਕਿ ਪਰਮੰਤਿ ਮਤੰ ॥
कि परमंति मतं ॥

स (सः राजा) परमशुद्धिः।

ਸੁ ਸਰਬਤ੍ਰ ਸਾਜਾ ॥
सु सरबत्र साजा ॥

तेषु सर्वाणि वाद्ययन्त्राणि समाविष्टानि सन्ति