श्री दसम् ग्रन्थः

पुटः - 1397


ਕਜ਼ੋ ਦੀਦਹ ਸ਼ੁਦ ਦੀਦਹੇ ਦੋਸਤ ਸਰਦ ॥੫੧॥
कज़ो दीदह शुद दीदहे दोसत सरद ॥५१॥

सिंहासनयोग्यं कृतवान् ॥(५१)

ਕਿ ਯਕ ਮੁੰਗ ਯਕ ਸ਼ਹਿਰ ਜ਼ੋ ਕਾਮ ਸ਼ੁਦ ॥
कि यक मुंग यक शहिर ज़ो काम शुद ॥

तादृशः पुरुषः सुवर्णवितानं राजमुद्रां मुद्रां च अर्हति स्म ।

ਕਿ ਮੂੰਗੀ ਪਟਨ ਸ਼ਹਿਰ ਓ ਨਾਮ ਸ਼ੁਦ ॥੫੨॥
कि मूंगी पटन शहिर ओ नाम शुद ॥५२॥

सहस्राणि च सम्मानानि तस्य उपरि यज्यन्ते स्म।(52)

ਕਿ ਨੀਮਿ ਨੁਖ਼ਦ ਰਾ ਦਿਗ਼ਰ ਸ਼ਹਿਰ ਬਸਤ ॥
कि नीमि नुक़द रा दिग़र शहिर बसत ॥

(अन्ये) त्रयः मूर्खाः कलङ्कितचित्ताः आसन्।

ਕਿ ਨਾਮੇ ਅਜ਼ੋ ਸ਼ਹਿਰ ਦਿਹਲੀ ਸ਼ੁਦ ਅਸਤ ॥੫੩॥
कि नामे अज़ो शहिर दिहली शुद असत ॥५३॥

तेषां भाषा ग्राम्यम् आसीत्, तेषां गमनं च घृणितम् आसीत्।(५३)

ਖ਼ੁਸ਼ ਆਮਦ ਬ ਤਦਬੀਰ ਮਾਨੋ ਮਹੀਪ ॥
क़ुश आमद ब तदबीर मानो महीप ॥

सः (राजा) स्वकामं प्रदर्शितवान्, यथा सः (पुत्रः) राज्यं दातव्यः आसीत्,

ਖ਼ਿਤਾਬਸ਼ ਬਦੋ ਦਾਦ ਰਾਜਹ ਦਲੀਪ ॥੫੪॥
क़िताबश बदो दाद राजह दलीप ॥५४॥

तस्मै सर्वं सम्पदं प्रवक्ष्यति स्म,(५४) ।

ਕਿ ਪੈਦਾ ਅਜ਼ੋ ਮਰਦ ਸ਼ਾਹਨ ਸ਼ਹੀ ॥
कि पैदा अज़ो मरद शाहन शही ॥

स च सिंहासने उपविष्टुं योग्यः व्यक्तिः स्यात्,

ਸਜ਼ਾਵਾਰ ਤਖ਼ਤ ਅਸਤੁ ਤਾਜੋ ਮਹੀ ॥੫੫॥
सज़ावार तक़त असतु ताजो मही ॥५५॥

तस्य उच्चबुद्धेः कारणात्।(55)

ਬਜ਼ੇਬਦ ਅਜ਼ੋ ਮਰਦ ਤਾਜੋ ਨਗ਼ੀਂ ॥
बज़ेबद अज़ो मरद ताजो नग़ीं ॥

ततः, सः (चतुर्थः राजपुत्रः) राजा दलीप इति उपाधिं प्राप्तवान्,

ਬਰ ਆਂ ਅਕਲੁ ਤਦਬੀਰ ਹਜ਼ਾਰ ਆਫ਼ਰੀਂ ॥੫੬॥
बर आं अकलु तदबीर हज़ार आफ़रीं ॥५६॥

यथा राज्ञा तस्मै राज्यं दत्तवान्।(56)

ਸਿ ਓ ਅਸਤ ਬੇਅਕਲ ਆਲੂਦਹ ਮਗ਼ਜ਼ ॥
सि ओ असत बेअकल आलूदह मग़ज़ ॥

अन्ये त्रयः प्रदेशात् निर्वासिताः,

ਨ ਰਫ਼ਤਾਰ ਖ਼ੁਸ਼ਤਰ ਨ ਗ਼ੁਫ਼ਤਾਰ ਨਗ਼ਜ਼ ॥੫੭॥
न रफ़तार क़ुशतर न ग़ुफ़तार नग़ज़ ॥५७॥

यतः न ते बुद्धिमन्तः न च दुष्टगुणवर्जिताः आसन्।(57)

ਹਮੀ ਖ਼ਾਸਤ ਕਿ ਓਰਾ ਬਸ਼ਾਹੀ ਦਿਹਮ ॥
हमी क़ासत कि ओरा बशाही दिहम ॥

सः (दलीपः) राजपीठे उपविष्टः,

ਜ਼ਿ ਦੌਲਤ ਖ਼ੁਦਸ਼ਰਾ ਅਗਾਹੀ ਦਿਹਮ ॥੫੮॥
ज़ि दौलत क़ुदशरा अगाही दिहम ॥५८॥

निधिद्वारं च तस्य कृते कीलकेन उद्घाटितम्।(58)

ਬਜ਼ੇਬਦ ਕਜ਼ੋ ਰੰਗ ਸ਼ਾਹਨਸ਼ਹੀ ॥
बज़ेबद कज़ो रंग शाहनशही ॥

(राजा) तस्मै राज्यं दत्त्वा, स्वयं च स्वतन्त्रः अभवत् ।

ਕਿ ਸਾਹਿਬ ਸ਼ਊਰ ਅਸਤ ਵ ਮਾਲਕ ਮਹੀ ॥੫੯॥
कि साहिब शऊर असत व मालक मही ॥५९॥

तपस्वीवेषं आराध्य वने मार्गं गतः ॥(५९)

ਖ਼ਿਤਾਬਸ਼ ਕਜ਼ੋ ਗਸ਼ਤ ਰਾਜਹ ਦਲੀਪ ॥
क़िताबश कज़ो गशत राजह दलीप ॥

(कविः कथयति) .

ਖ਼ਿਲਾਫ਼ਤ ਬਬਖ਼ਸ਼ੀਦ ਮਾਨੋ ਮਹੀਪ ॥੬੦॥
क़िलाफ़त बबक़शीद मानो महीप ॥६०॥

'अहो साकि, बारवेटर, हरितपूर्णं (द्रव) चषकं ददातु, .

ਸਿ ਪਿਸਰਾ ਦਿਗ਼ਰ ਸ਼ਾਹਿ ਆਜ਼ਾਦ ਕਰਦ ॥
सि पिसरा दिग़र शाहि आज़ाद करद ॥

'यस्य मम आवश्यकता भवेत् संघर्षकाले,(६०)

ਨ ਦਾਨਸ਼ ਪਰਸਤੋ ਨ ਆਜ਼ਾਦ ਮਰਦ ॥੬੧॥
न दानश परसतो न आज़ाद मरद ॥६१॥

'इदं च ददातु यथा मूल्याङ्कनकाले .

ਕਿ ਓਰਾ ਬਰੋ ਜ਼ਰ ਸਿੰਘਾਸਨ ਨਿਸ਼ਾਦ ॥
कि ओरा बरो ज़र सिंघासन निशाद ॥

'मम खड्गप्रयोगं आरभेयम्।'(61)(2)

ਕਲੀਦੇ ਕੁਹਨ ਗੰਜ ਰਾ ਬਰ ਕੁਸ਼ਾਦ ॥੬੨॥
कलीदे कुहन गंज रा बर कुशाद ॥६२॥

पुरातनं च निधिं कुञ्जिकायाः सह उद्घाटितवान्। ६२.

ਬਦੋ ਦਾਦ ਸ਼ਾਹੀ ਖ਼ੁਦ ਆਜ਼ਾਦ ਗਸ਼ਤ ॥
बदो दाद शाही क़ुद आज़ाद गशत ॥

(राजा मान्धत) त्यक्त्वा बन्धनविहीनः अभवत् ।

ਬਪੋਸ਼ੀਦ ਦਲਕਸ਼ ਰਵਾ ਸ਼ੁਦ ਬਦਸ਼ਤ ॥੬੩॥
बपोशीद दलकश रवा शुद बदशत ॥६३॥

अङ्कं (भिक्षुणां) आदाय वनं ययौ। ६३.

ਬਿਦਿਹ ਸਾਕੀਯਾ ਸਾਗ਼ਰੇ ਸਬਜ਼ ਰੰਗ ॥
बिदिह साकीया साग़रे सबज़ रंग ॥

हरितस्य (भव-हरिनम्) (मद्यस्य) चषकं देहि मे साकि ॥

ਕਿ ਮਾਰਾ ਬਕਾਰ ਅਸਤ ਦਰ ਵਕਤ ਜੰਗ ॥੬੪॥
कि मारा बकार असत दर वकत जंग ॥६४॥

यत् युद्धकाले मम कृते उपयोगी भविष्यति। ६४.

ਬ ਮਨ ਦਿਹ ਕਿ ਬਖ਼ਤ ਆਜ਼ਮਾਈ ਕੁਨਮ ॥
ब मन दिह कि बक़त आज़माई कुनम ॥

मम (एतत्) दानं प्रयच्छ यथा अहं मम भागानां परीक्षणं करोमि

ਜ਼ਿ ਤੇਗ਼ੇ ਖ਼ੁਦਸ਼ ਕਾਰਵਾਈ ਕੁਨਮ ॥੬੫॥੨॥
ज़ि तेग़े क़ुदश कारवाई कुनम ॥६५॥२॥

अहं च मम खड्गस्य उपयोगं कर्तुं शक्नोमि। ६५.२.

ੴ ਵਾਹਿਗੁਰੂ ਜੀ ਕੀ ਫ਼ਤਹ ॥
ੴ वाहिगुरू जी की फ़तह ॥

भगवान् एक एव विजयः सच्चे गुरोः |

ਖ਼ੁਦਾਵੰਦ ਦਾਨਸ਼ ਦਿਹੋ ਦਾਦਗਰ ॥
क़ुदावंद दानश दिहो दादगर ॥

ईश्वरः सर्वस्य प्रज्ञायाः न्यायस्य च दाता अस्ति।

ਰਜ਼ਾ ਬਖ਼ਸ਼ ਰੋਜ਼ੀ ਦਿਹੋ ਹਰ ਹੁਨਰ ॥੧॥
रज़ा बक़श रोज़ी दिहो हर हुनर ॥१॥

(सः) आनन्दं जीवं चातुर्यं च ददाति।(1)

ਅਮਾ ਬਖ਼ਸ਼ ਬਖ਼ਸ਼ਿੰਦ ਓ ਦਸਤਗੀਰ ॥
अमा बक़श बक़शिंद ओ दसतगीर ॥

(सः) परोपकारी सहायकश्च, २.

ਕੁਸ਼ਾਯਸ਼ ਕੁਨੋ ਰਹਿ ਨੁਮਾਯਸ਼ ਪਜ਼ੀਰ ॥੨॥
कुशायश कुनो रहि नुमायश पज़ीर ॥२॥

(सः) बन्धं विघटयति, अस्माकं विचारं च मार्गदर्शनं करोति।(2)

ਹਿਕਾਯਤ ਸ਼ੁਨੀਦਮ ਯਕੇ ਨੇਕ ਮਰਦ ॥
हिकायत शुनीदम यके नेक मरद ॥

शृणु अधुना दयालुस्य कथा,

ਕਿ ਅਜ਼ ਦਉਰ ਦੁਸ਼ਮਨ ਬਰਾਵੁਰਦ ਗਰਦ ॥੩॥
कि अज़ दउर दुशमन बरावुरद गरद ॥३॥

शत्रून् रजसि कः पदाति स्म।(3)

ਖ਼ਸਮ ਅਫ਼ਕਨੋ ਸ਼ਾਹਿ ਚੀਂ ਦਿਲ ਫ਼ਰਾਜ਼ ॥
क़सम अफ़कनो शाहि चीं दिल फ़राज़ ॥

सः चीनदेशस्य राजा अतीव चतुरः मुक्तहृदयः च आसीत् ।

ਗ਼ਰੀਬੁਲ ਨਿਵਾਜ਼ੋ ਗ਼ਨੀਮੁਲ ਗੁਦਾਜ਼ ॥੪॥
ग़रीबुल निवाज़ो ग़नीमुल गुदाज़ ॥४॥

सः दरिद्रान् उत्थापयति स्म किन्तु अहङ्कारिणः अधः पश्यति स्म।(4)

ਜਿ ਰਜ਼ਮੋ ਬ ਬਜ਼ਮੋ ਹਮਹ ਬੰਦੁਬਸਤ ॥
जि रज़मो ब बज़मो हमह बंदुबसत ॥

सः युद्धे सर्वेषु (न्यायालयस्य) प्रबन्धनेषु च निपुणः आसीत् ।

ਕਿ ਬਿਸਯਾਰ ਤੇਗ਼ ਅਸਤ ਹੁਸ਼ਯਾਰ ਦਸਤ ॥੫॥
कि बिसयार तेग़ असत हुशयार दसत ॥५॥

खड्गतायां तु करगतिषु अतिवेगः आसीत् ।(५) ।

ਨਿਵਾਲਹ ਪਿਯਾਲਹ ਜਿ ਰਜ਼ਮੋ ਬ ਬਜ਼ਮ ॥
निवालह पियालह जि रज़मो ब बज़म ॥

तस्य निपुणः खड्गः, बन्दुकक्रियाः बहु प्रवीणाः आसन् ।

ਤੁ ਗੁਫ਼ਤੀ ਕਿ ਦੀਗਰ ਯਲੇ ਸ਼ੁਦ ਬ ਬਜ਼ਮ ॥੬॥
तु गुफ़ती कि दीगर यले शुद ब बज़म ॥६॥

सः खानपानयोः द्वितीयः नासीत्, उभयत्र च युद्धपराक्रमे दरबाररीत्या च भवन्तः चिन्तयिष्यन्ति स्म यत् तस्य सदृशः कोऽपि भवितुम् अर्हति इति (६)

ਜ਼ਿ ਤੀਰੋ ਤੁਫ਼ੰਗ ਹਮ ਚੁ ਆਮੁਖ਼ਤਹ ਸ਼ੁਦ ॥
ज़ि तीरो तुफ़ंग हम चु आमुक़तह शुद ॥

सः एतावत् बाणक्षेपणे, बन्दुकस्य च निक्षेपे च प्रवीणः आसीत् ।

ਤੁ ਗੋਈ ਕਿ ਦਰ ਸ਼ਿਕਮ ਅੰਦੋਖ਼ਤਹ ਸ਼ੁਦ ॥੭॥
तु गोई कि दर शिकम अंदोक़तह शुद ॥७॥

यत् त्वं चिन्तयिष्यसि, सः मातुः उदरस्य प्रशिक्षितः आसीत्।(७)

ਚੁ ਮਾਲਸ਼ ਗਿਰਾਨਸ਼ ਮਤਾਯਸ਼ ਅਜ਼ੀਮ ॥
चु मालश गिरानश मतायश अज़ीम ॥

तस्य धनस्य प्रचुरता आसीत् ।

ਕਿ ਮੁਲਕਸ਼ ਬਸੇ ਅਸਤ ਬਖ਼ਸ਼ਸ਼ ਕਰੀਮ ॥੮॥
कि मुलकश बसे असत बक़शश करीम ॥८॥

सः करीम्, बाउंटीफुल् इत्यस्य माध्यमेन बहुषु प्रान्तेषु शासनं कृतवान् ।(८)

ਅਜ਼ੋ ਬਾਦਸ਼ਾਹੀ ਬ ਆਖ਼ਰ ਸ਼ੁਦਸਤ ॥
अज़ो बादशाही ब आक़र शुदसत ॥

(अकस्मात्) तस्य राज्यस्य समाप्तिः अभवत् ।

ਨਿਸ਼ਸਤੰਦ ਵਜ਼ੀਰਾਨ ਓ ਪੇਸ਼ ਪਸਤ ॥੯॥
निशसतंद वज़ीरान ओ पेश पसत ॥९॥

तस्य च सर्वे मन्त्रिणः आगत्य तस्य परितः स्थितवन्तः।(9)