अडिगः : १.
हे मम प्रिय राजन ! शृणु, मम (एकं) कार्यं कुरु।
किञ्चित् धनं त्यक्त्वा मम सर्वं निधिं गृहाण।
पृथिवीं खनित्वा अधः मठं ('मण्डप') निर्मायताम्।
(यत्) मठः (ऊर्ध्वतः) न दृश्यते, केवलं भूमिः एव लभ्यते। ७.
ततः सः (किञ्चित्) बचतम् त्यक्त्वा अमितधनं गृहीतवान्।
भूमिं खनितं कृत्वा अधः मठः निर्मितः ।
तं मठं न कश्चित् ज्ञानी दृष्टुं शक्नोति स्म ।
सा मनसि पृथिव्याः शेषवत् इव आसीत्। ८.
चतुर्विंशतिः : १.
(तत्) राज्ञः रानी रोज् इति उच्यते स्म।
(तया सह) सा केल्क्रीडं क्रीडति स्म ।
सः तस्याः अतीव प्रीतिमान् वर्धितः आसीत्,
सप्तपरिक्रमणं गृहीत्वा (विवाहित इत्यर्थः) प्राप्तमिव ॥९॥
मैथुनं कृत्वा यदा राजा गच्छति |
तदा राणी जोगीं आहूतवती स्यात्।
सा तेन सह रतिम् आचरति स्म ।
मूढराजः तु एतत् रहस्यं न अवगन्तुं शक्नोति। १०.
एकदा राजा (भूधरसिंहः) कामेन पीडितः
राज्ञी च अनामन्त्रिता आगता।
(सः) तां स्त्रियं कार्यं कुर्वन्तं दृष्टवान्।
(अतः) तस्य मनसि बहु क्रोधः उत्पन्नः। ११.
अडिगः : १.
(अत्र) कामी राणी अपि तं दृष्टवान्।
पाशैः बद्धो दग्धः ।
अथ कृपानाथं (जोगी) एवं न्यवेदयत्,
हे महानाथ ! यत् चरित्रं वदामि, तत् त्वं करोषि। १२.
चतुर्विंशतिः : १.
(अहं) भवतः पुरतः भोजनं पेयं च स्थापयिष्यामि
अहं च मठस्य द्वाराणि पिधास्यामि।
ततः भूमिं खनित्वा अन्यं पात्रं दर्शयिष्यामि
राजानं च (बिक्रमसिंहं) तव पादयोः स्थापयिष्यति। १३.
इत्युक्त्वा (सः) द्वारं पिधाय
भस्मं च सञ्चितं (विभूति) पुरतः।
सः गत्वा राज्ञः अवदत्
यत् मया सुप्तस्य स्वप्नः दृष्टः। १४.
स्वप्ने (मया) एकः जोगी दृष्टः।
सः मां एवं अवदत्, .
भूमौ खनित्वा मां बहिः निष्कासयतु।
(एवं कृत्वा) महती महती भविष्यति। १५.
भूधरराजः अपि खननार्थं नियोजितः भवति ।
(एतत् दृष्ट्वा) आगत्य भवद्भ्यः कथिताः।
त्वं मया सह तत्र गच्छसि (पश्यसि च) ।
तत्र किं भवति। 16.
एवम् उक्त्वा (सा) राजानं सह आनयत्
स्त्रियः (गोल्यः) च पृथिवीं खनने स्थापयति स्म।
यदा तत्र (राजा) मठं दृष्टवान्
अतः पतिः तां स्त्रियं धन्यम् आहूतवान्। १७.
जोगीं दृष्ट्वा (एकः) सखी धावन्ती आगता
राज्ञः पादौ च आलिङ्गितवान्।
ते तत् वक्तुं आरब्धवन्तः यदा (जोगी) नेत्राणि उद्घाटितवान्
अथ राजा (भूधरः) भक्षितः। १८.
अथ राज्ञी एवं उक्तवती।
हे मम प्राणानां प्रिये राजन् ! शृणोतु,
तत्र (त्वं) मां प्रथमं गच्छतु।
पश्चात् त्वं स्वयमेव आगमिष्यसि। १९.
इत्युक्त्वा राणी तत्र गता
तेन (जोगी) सह क्रीडति स्म च।
तदनन्तरं राजा तत्र आनीतः
जोगीछाया च प्रादुर्भूता। २०.
अथ जोगी एवं उक्तवान्।
गङ्गा इदानीं भवतः समीपे प्रवहति।
तस्य जलं दर्शयतु
मम दुःखं च दूरीकरोतु। २१.
इति श्रुत्वा राजा
अतः सः गंगा-जलम् आनयत् ।
आनयमानं जलं दृष्ट्वा (जोगी) ।
अथ एवं उक्तवान्। २२.
(जोगी) क्षीरं (शयितं) स्वस्य टबं दर्शितवान्
गंगा-जल इति च आह्वयत् ।
(ततः) कथयन् (न जानामि) गङ्गायाः किं जातम्।
पूर्वं क्षीरं ('पै') आसीत्, अधुना जलं जातम्। 23.