श्री दसम् ग्रन्थः

पुटः - 1020


ਅੜਿਲ ॥
अड़िल ॥

अडिगः : १.

ਸੁਨਿਹੋ ਪ੍ਰੀਤਮ ਰਾਜ ਕਾਜ ਮੁਰ ਕੀਜਿਯੈ ॥
सुनिहो प्रीतम राज काज मुर कीजियै ॥

हे मम प्रिय राजन ! शृणु, मम (एकं) कार्यं कुरु।

ਕਛੁ ਧਨ ਛੋਰਿ ਭੰਡਾਰ ਹਮਾਰੋ ਲੀਜਿਯੈ ॥
कछु धन छोरि भंडार हमारो लीजियै ॥

किञ्चित् धनं त्यक्त्वा मम सर्वं निधिं गृहाण।

ਖੋਦਿ ਭੂਮਿ ਤਰ ਮੰਡਪ ਏਕ ਬਨਾਇਯੈ ॥
खोदि भूमि तर मंडप एक बनाइयै ॥

पृथिवीं खनित्वा अधः मठं ('मण्डप') निर्मायताम्।

ਹੋ ਮੰਡਪ ਲਖਿਯੋ ਨ ਜਾਇ ਭੂਮਿ ਲਹਿ ਜਾਇਯੈ ॥੭॥
हो मंडप लखियो न जाइ भूमि लहि जाइयै ॥७॥

(यत्) मठः (ऊर्ध्वतः) न दृश्यते, केवलं भूमिः एव लभ्यते। ७.

ਤਬ ਤਿਨ ਛੋਰਿ ਭੰਡਾਰ ਅਮਿਤ ਧਨ ਕੋ ਲਿਯੋ ॥
तब तिन छोरि भंडार अमित धन को लियो ॥

ततः सः (किञ्चित्) बचतम् त्यक्त्वा अमितधनं गृहीतवान्।

ਖੋਦਿ ਭੂਮਿ ਕੇ ਤਰੇ ਬਨਾਵਤ ਮਟ ਭਯੋ ॥
खोदि भूमि के तरे बनावत मट भयो ॥

भूमिं खनितं कृत्वा अधः मठः निर्मितः ।

ਕੈ ਸੋਈ ਸ੍ਯਾਨੋ ਲਖੈ ਨ ਦੇਵਲ ਪਾਇਯੈ ॥
कै सोई स्यानो लखै न देवल पाइयै ॥

तं मठं न कश्चित् ज्ञानी दृष्टुं शक्नोति स्म ।

ਹੋ ਔਰ ਭੂਮਿ ਸੀ ਸੋ ਭੂਅ ਚਿਤ ਮੈ ਲ੍ਯਾਇਯੈ ॥੮॥
हो और भूमि सी सो भूअ चित मै ल्याइयै ॥८॥

सा मनसि पृथिव्याः शेषवत् इव आसीत्। ८.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਰਾਜਹਿ ਰਾਨੀ ਰੋਜ ਬੁਲਾਵੈ ॥
राजहि रानी रोज बुलावै ॥

(तत्) राज्ञः रानी रोज् इति उच्यते स्म।

ਭਾਤਿ ਭਾਤਿ ਕੇ ਕੇਲ ਕਮਾਵੈ ॥
भाति भाति के केल कमावै ॥

(तया सह) सा केल्क्रीडं क्रीडति स्म ।

ਅਤਿ ਸਨੇਹ ਤਾ ਸੌ ਉਪਜਾਯੋ ॥
अति सनेह ता सौ उपजायो ॥

सः तस्याः अतीव प्रीतिमान् वर्धितः आसीत्,

ਜਨੁਕ ਸਾਤ ਫੇਰਨ ਕੋ ਪਾਯੋ ॥੯॥
जनुक सात फेरन को पायो ॥९॥

सप्तपरिक्रमणं गृहीत्वा (विवाहित इत्यर्थः) प्राप्तमिव ॥९॥

ਕੇਲ ਕਮਾਇ ਰਾਜ ਜਬ ਜਾਵੈ ॥
केल कमाइ राज जब जावै ॥

मैथुनं कृत्वा यदा राजा गच्छति |

ਤਬ ਰਾਨੀ ਜੋਗਿਯਹਿ ਬੁਲਾਵੈ ॥
तब रानी जोगियहि बुलावै ॥

तदा राणी जोगीं आहूतवती स्यात्।

ਚਿਮਟਿ ਚਿਮਟਿ ਤਾ ਸੌ ਰਤਿ ਮਾਨੈ ॥
चिमटि चिमटि ता सौ रति मानै ॥

सा तेन सह रतिम् आचरति स्म ।

ਮੂਰਖ ਰਾਵ ਭੇਦ ਨਹਿ ਜਾਨੈ ॥੧੦॥
मूरख राव भेद नहि जानै ॥१०॥

मूढराजः तु एतत् रहस्यं न अवगन्तुं शक्नोति। १०.

ਕਾਮ ਅਧਿਕ ਦਿਨ ਰਾਜ ਸੰਤਾਯੋ ॥
काम अधिक दिन राज संतायो ॥

एकदा राजा (भूधरसिंहः) कामेन पीडितः

ਬਿਨੁ ਬੋਲੇ ਰਾਨੀ ਕੇ ਆਯੋ ॥
बिनु बोले रानी के आयो ॥

राज्ञी च अनामन्त्रिता आगता।

ਕੇਲ ਕਰਤ ਸੋ ਤ੍ਰਿਯ ਲਖਿ ਪਾਈ ॥
केल करत सो त्रिय लखि पाई ॥

(सः) तां स्त्रियं कार्यं कुर्वन्तं दृष्टवान्।

ਤਾ ਕੇ ਕੋਪ ਜਗ੍ਯੋ ਜਿਯ ਆਈ ॥੧੧॥
ता के कोप जग्यो जिय आई ॥११॥

(अतः) तस्य मनसि बहु क्रोधः उत्पन्नः। ११.

ਅੜਿਲ ॥
अड़िल ॥

अडिगः : १.

ਕੇਲ ਕਰਤ ਰਾਨੀ ਤਿਹ ਲਖਿਯੋ ਬਨਾਇ ਕੈ ॥
केल करत रानी तिह लखियो बनाइ कै ॥

(अत्र) कामी राणी अपि तं दृष्टवान्।

ਬਾਧਿ ਰਸਰਿਯਨ ਲਿਯੋ ਸੁ ਦਿਯੋ ਜਰਾਇ ਕੈ ॥
बाधि रसरियन लियो सु दियो जराइ कै ॥

पाशैः बद्धो दग्धः ।

ਕ੍ਰਿਪਾ ਨਾਥ ਕੇ ਸਾਥ ਕਹਿਯੋ ਯੌ ਜਾਇ ਕਰਿ ॥
क्रिपा नाथ के साथ कहियो यौ जाइ करि ॥

अथ कृपानाथं (जोगी) एवं न्यवेदयत्,

ਹੋ ਜੋ ਮੈ ਕਹੋ ਚਰਿਤ੍ਰ ਸੁ ਕਰਿਯੈ ਨਾਥ ਬਰ ॥੧੨॥
हो जो मै कहो चरित्र सु करियै नाथ बर ॥१२॥

हे महानाथ ! यत् चरित्रं वदामि, तत् त्वं करोषि। १२.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਖਾਨ ਪਾਨ ਆਗੇ ਤਵ ਧਰਿਹੌ ॥
खान पान आगे तव धरिहौ ॥

(अहं) भवतः पुरतः भोजनं पेयं च स्थापयिष्यामि

ਮੁੰਦ੍ਰਿਤ ਮਠ ਕੋ ਦ੍ਵਾਰਨਿ ਕਰਿਹੌ ॥
मुंद्रित मठ को द्वारनि करिहौ ॥

अहं च मठस्य द्वाराणि पिधास्यामि।

ਖੋਦਿ ਭੂਮਿ ਇਕ ਚਰਿਤ੍ਰ ਦਿਖੈਹੌ ॥
खोदि भूमि इक चरित्र दिखैहौ ॥

ततः भूमिं खनित्वा अन्यं पात्रं दर्शयिष्यामि

ਤਵ ਚਰਨਨ ਤਰ ਰਾਵ ਝੁਕੈਹੌ ॥੧੩॥
तव चरनन तर राव झुकैहौ ॥१३॥

राजानं च (बिक्रमसिंहं) तव पादयोः स्थापयिष्यति। १३.

ਯੌ ਕਹਿ ਮੂੰਦਿ ਦੁਆਰਨ ਲਿਯੋ ॥
यौ कहि मूंदि दुआरन लियो ॥

इत्युक्त्वा (सः) द्वारं पिधाय

ਆਗੇ ਢੇਰ ਭਸਮ ਤਿਹ ਕਿਯੋ ॥
आगे ढेर भसम तिह कियो ॥

भस्मं च सञ्चितं (विभूति) पुरतः।

ਆਪੁ ਰਾਵ ਸੌ ਜਾਇ ਜਤਾਯੋ ॥
आपु राव सौ जाइ जतायो ॥

सः गत्वा राज्ञः अवदत्

ਸੋਵਤ ਸਮੈ ਸੁਪਨ ਮੈ ਪਾਯੋ ॥੧੪॥
सोवत समै सुपन मै पायो ॥१४॥

यत् मया सुप्तस्य स्वप्नः दृष्टः। १४.

ਇਕ ਜੋਗੀ ਸੁਪਨੇ ਮੈ ਲਹਿਯੋ ॥
इक जोगी सुपने मै लहियो ॥

स्वप्ने (मया) एकः जोगी दृष्टः।

ਤਿਹ ਮੋ ਸੋ ਐਸੇ ਜਨੁ ਕਹਿਯੋ ॥
तिह मो सो ऐसे जनु कहियो ॥

सः मां एवं अवदत्, .

ਖੋਦਿ ਭੂਮਿ ਤੁਮ ਮੋਹਿ ਨਿਕਾਰੋ ॥
खोदि भूमि तुम मोहि निकारो ॥

भूमौ खनित्वा मां बहिः निष्कासयतु।

ਹ੍ਵੈ ਬਡੋ ਪ੍ਰਤਾਪ ਤਿਹਾਰੋ ॥੧੫॥
ह्वै बडो प्रताप तिहारो ॥१५॥

(एवं कृत्वा) महती महती भविष्यति। १५.

ਭੂਧਰ ਰਾਜ ਖੋਦਬੋ ਲਾਯੋ ॥
भूधर राज खोदबो लायो ॥

भूधरराजः अपि खननार्थं नियोजितः भवति ।

ਮੈ ਤੁਮ ਸੋ ਯੌ ਆਨਿ ਸੁਨਾਯੋ ॥
मै तुम सो यौ आनि सुनायो ॥

(एतत् दृष्ट्वा) आगत्य भवद्भ्यः कथिताः।

ਤੁਮਹੂੰ ਚਲੇ ਸੰਗ ਹ੍ਵੈ ਤਹਾ ॥
तुमहूं चले संग ह्वै तहा ॥

त्वं मया सह तत्र गच्छसि (पश्यसि च) ।

ਕਹਾ ਚਰਿਤ੍ਰ ਹ੍ਵੈ ਹੈ ਧੌ ਉਹਾ ॥੧੬॥
कहा चरित्र ह्वै है धौ उहा ॥१६॥

तत्र किं भवति। 16.

ਯੌ ਕਹਿ ਨ੍ਰਿਪਤਿ ਸੰਗ ਲੈ ਆਈ ॥
यौ कहि न्रिपति संग लै आई ॥

एवम् उक्त्वा (सा) राजानं सह आनयत्

ਭੂਅ ਖੋਦਨ ਤ੍ਰਿਯ ਦਯੋ ਲਗਾਈ ॥
भूअ खोदन त्रिय दयो लगाई ॥

स्त्रियः (गोल्यः) च पृथिवीं खनने स्थापयति स्म।

ਮੰਡਪ ਤਹਾ ਏਕ ਜਬ ਲਹਿਯੋ ॥
मंडप तहा एक जब लहियो ॥

यदा तत्र (राजा) मठं दृष्टवान्

ਧੰਨ੍ਯ ਧੰਨ੍ਯ ਪਤਿ ਤ੍ਰਿਯ ਸੋ ਕਹਿਯੋ ॥੧੭॥
धंन्य धंन्य पति त्रिय सो कहियो ॥१७॥

अतः पतिः तां स्त्रियं धन्यम् आहूतवान्। १७.

ਜੋਗੀ ਨਿਰਖਿ ਸਖੀ ਭਜਿ ਆਈ ॥
जोगी निरखि सखी भजि आई ॥

जोगीं दृष्ट्वा (एकः) सखी धावन्ती आगता

ਦੌਰਿ ਨ੍ਰਿਪਤਿ ਚਰਨਨ ਲਪਟਾਈ ॥
दौरि न्रिपति चरनन लपटाई ॥

राज्ञः पादौ च आलिङ्गितवान्।

ਕਹਿਯੋ ਸੁ ਜਬ ਖੋਲਤ ਦ੍ਰਿਗ ਭਯੋ ॥
कहियो सु जब खोलत द्रिग भयो ॥

ते तत् वक्तुं आरब्धवन्तः यदा (जोगी) नेत्राणि उद्घाटितवान्

ਤਬ ਹੀ ਰਾਜ ਭਸਮ ਹ੍ਵੈ ਗਯੋ ॥੧੮॥
तब ही राज भसम ह्वै गयो ॥१८॥

अथ राजा (भूधरः) भक्षितः। १८.

ਤਬ ਰਾਨੀ ਯੌ ਬਚਨ ਉਚਾਰੇ ॥
तब रानी यौ बचन उचारे ॥

अथ राज्ञी एवं उक्तवती।

ਸੁਨਹੋ ਰਾਵ ਪ੍ਰਾਨ ਤੇ ਪ੍ਯਾਰੇ ॥
सुनहो राव प्रान ते प्यारे ॥

हे मम प्राणानां प्रिये राजन् ! शृणोतु,

ਮੋ ਕੋ ਜਾਨ ਪ੍ਰਥਮ ਤਹ ਦੀਜੈ ॥
मो को जान प्रथम तह दीजै ॥

तत्र (त्वं) मां प्रथमं गच्छतु।

ਬਹੁਰੋ ਆਪੁ ਪਯਾਨੋ ਕੀਜੈ ॥੧੯॥
बहुरो आपु पयानो कीजै ॥१९॥

पश्चात् त्वं स्वयमेव आगमिष्यसि। १९.

ਯੌ ਕਹਿ ਕੈ ਅਬਲਾ ਤਹ ਗਈ ॥
यौ कहि कै अबला तह गई ॥

इत्युक्त्वा राणी तत्र गता

ਤਾ ਸੋ ਕੇਲ ਕਮਾਵਤ ਭਈ ॥
ता सो केल कमावत भई ॥

तेन (जोगी) सह क्रीडति स्म च।

ਤਾ ਪਾਛੇ ਨ੍ਰਿਪ ਕੋ ਤਹ ਲ੍ਯਾਈ ॥
ता पाछे न्रिप को तह ल्याई ॥

तदनन्तरं राजा तत्र आनीतः

ਜੋਗੀ ਕੀ ਝਾਈ ਦਿਖਰਾਈ ॥੨੦॥
जोगी की झाई दिखराई ॥२०॥

जोगीछाया च प्रादुर्भूता। २०.

ਤਬ ਜੋਗੀ ਯੌ ਬਚਨ ਉਚਾਰੇ ॥
तब जोगी यौ बचन उचारे ॥

अथ जोगी एवं उक्तवान्।

ਬਹਤ ਜਾਨ੍ਰਹਵੀ ਅਬਿ ਲਗਿ ਥਾਰੇ ॥
बहत जान्रहवी अबि लगि थारे ॥

गङ्गा इदानीं भवतः समीपे प्रवहति।

ਤਾ ਕੋ ਹਮ ਕੋ ਨੀਰ ਦਿਖਰਿਯੈ ॥
ता को हम को नीर दिखरियै ॥

तस्य जलं दर्शयतु

ਹਮ ਕੋ ਸੋਕ ਨਿਵਾਰਨ ਕਰਿਯੈ ॥੨੧॥
हम को सोक निवारन करियै ॥२१॥

मम दुःखं च दूरीकरोतु। २१.

ਜਬ ਰਾਜੈ ਐਸੇ ਸੁਨਿ ਪਾਯੋ ॥
जब राजै ऐसे सुनि पायो ॥

इति श्रुत्वा राजा

ਭਰਿ ਗਾਗਰਿ ਗੰਗਾ ਜਲ ਲ੍ਯਾਯੋ ॥
भरि गागरि गंगा जल ल्यायो ॥

अतः सः गंगा-जलम् आनयत् ।

ਆਇ ਸੁ ਨੀਰ ਬਿਲੋਕਿਯੋ ਜਬ ਹੀ ॥
आइ सु नीर बिलोकियो जब ही ॥

आनयमानं जलं दृष्ट्वा (जोगी) ।

ਐਸੇ ਬਚਨ ਉਚਾਰੇ ਤਬ ਹੀ ॥੨੨॥
ऐसे बचन उचारे तब ही ॥२२॥

अथ एवं उक्तवान्। २२.

ਨਿਜੁ ਤੂੰਬਾ ਤੇ ਦੂਧ ਦਿਖਾਯੋ ॥
निजु तूंबा ते दूध दिखायो ॥

(जोगी) क्षीरं (शयितं) स्वस्य टबं दर्शितवान्

ਗੰਗੋਦਕ ਤਹਿ ਕੋ ਠਹਰਾਯੋ ॥
गंगोदक तहि को ठहरायो ॥

गंगा-जल इति च आह्वयत् ।

ਕਹਿਯੋ ਜਾਨ੍ਰਹਵੀ ਕੋ ਕਾ ਭਯੋ ॥
कहियो जान्रहवी को का भयो ॥

(ततः) कथयन् (न जानामि) गङ्गायाः किं जातम्।

ਤਬ ਪੈ ਥੋ ਅਬ ਜਲ ਹ੍ਵੈ ਗਯੋ ॥੨੩॥
तब पै थो अब जल ह्वै गयो ॥२३॥

पूर्वं क्षीरं ('पै') आसीत्, अधुना जलं जातम्। 23.