श्री दसम् ग्रन्थः

पुटः - 126


ਰਣ ਕਾਲੀ ਗੁਸਾ ਖਾਇ ਕੈ ॥੪੧॥
रण काली गुसा खाइ कै ॥४१॥

क्रोधेन कलिना कृतमिदं युद्धे ॥४१॥

ਪਉੜੀ ॥
पउड़ी ॥

पौरि

ਦੁਹਾ ਕੰਧਾਰਾ ਮੁਹਿ ਜੁੜੇ ਅਣੀਆਰਾਂ ਚੋਈਆ ॥
दुहा कंधारा मुहि जुड़े अणीआरां चोईआ ॥

उभौ सेनाभ्यां सम्मुखौ स्रवन्तं रक्तं बाणाग्रतः ।

ਧੂਹਿ ਕਿਰਪਾਣਾਂ ਤਿਖੀਆ ਨਾਲ ਲੋਹੂ ਧੋਈਆਂ ॥
धूहि किरपाणां तिखीआ नाल लोहू धोईआं ॥

आकृष्य तीक्ष्णानि खड्गानि रक्तेन प्रक्षालिताः।

ਹੂਰਾਂ ਸ੍ਰਣਤ ਬੀਜ ਨੂੰ ਘਤਿ ਘੇਰਿ ਖਲੋਈਆਂ ॥
हूरां स्रणत बीज नूं घति घेरि खलोईआं ॥

श्रानवतबीजं परितः स्वर्गीयकन्याः (हौरीस्) स्थिताः सन्ति

ਲਾੜਾ ਦੇਖਣ ਲਾੜੀਆਂ ਚਉਗਿਰਦੇ ਹੋਈਆਂ ॥੪੨॥
लाड़ा देखण लाड़ीआं चउगिरदे होईआं ॥४२॥

यथा वधूः वरं दर्शनार्थं परिवृताः।४२।

ਚੋਬੀ ਧਉਸਾ ਪਾਈਆਂ ਦਲਾਂ ਮੁਕਾਬਲਾ ॥
चोबी धउसा पाईआं दलां मुकाबला ॥

दुन्दुवादकः तुरहीं ताडयति स्म, सेनाः परस्परं आक्रमयन्ति स्म ।

ਦਸਤੀ ਧੂਹ ਨਚਾਈਆਂ ਤੇਗਾਂ ਨੰਗੀਆਂ ॥
दसती धूह नचाईआं तेगां नंगीआं ॥

(शूरवीराः) नग्नाः तीक्ष्णखड्गहस्तेषु नृत्यन्ति स्म

ਸੂਰਿਆਂ ਦੇ ਤਨ ਲਾਈਆਂ ਗੋਸਤ ਗਿਧੀਆਂ ॥
सूरिआं दे तन लाईआं गोसत गिधीआं ॥

करैः नग्नं खड्गं आकृष्य नृत्यं कृतवन्तः ।

ਬਿਧਣ ਰਾਤੀ ਆਈਆਂ ਮਰਦਾਂ ਘੋੜਿਆਂ ॥
बिधण राती आईआं मरदां घोड़िआं ॥

एते मांसभक्षकाः योद्धानां शरीरेषु आहताः |

ਜੋਗਣੀਆਂ ਮਿਲਿ ਧਾਈਆਂ ਲੋਹੂ ਭਖਣਾ ॥
जोगणीआं मिलि धाईआं लोहू भखणा ॥

पुरुषाश्वानां च पीडारात्रयः आगताः।

ਫਉਜਾਂ ਮਾਰ ਹਟਾਈਆਂ ਦੇਵਾਂ ਦਾਨਵਾਂ ॥
फउजां मार हटाईआं देवां दानवां ॥

योगिनयः रक्तपानार्थं शीघ्रं समागताः।

ਭਜਦੀ ਕਥਾ ਸੁਣਾਈਆਂ ਰਾਜੇ ਸੁੰਭ ਥੈ ॥
भजदी कथा सुणाईआं राजे सुंभ थै ॥

तेषां प्रतिकर्षकथां कथयन्ति स्म राज्ञः पुरतः सुम्भः |

ਭੁਈਂ ਨ ਪਉਣੈ ਪਾਈਆਂ ਬੂੰਦਾ ਰਕਤ ਦੀਆ ॥
भुईं न पउणै पाईआं बूंदा रकत दीआ ॥

रक्तबिन्दवः (श्रान्वतबीजस्य) पृथिव्यां पतितुं न शक्तवन्तः।

ਕਾਲੀ ਖੇਤ ਖਪਾਈਆਂ ਸਭੇ ਸੂਰਤਾਂ ॥
काली खेत खपाईआं सभे सूरतां ॥

कालिः (श्रणवत बीज) इत्यस्य सर्वाणि अभिव्यक्तयः युद्धक्षेत्रे नाशयति स्म ।

ਬਹੁਤੀ ਸਿਰੀ ਬਿਹਾਈਆਂ ਘੜੀਆਂ ਕਾਲ ਕੀਆਂ ॥
बहुती सिरी बिहाईआं घड़ीआं काल कीआं ॥

मृत्युस्य अन्तिमक्षणाः बहवः योद्धानां शिरसि आगताः ।

ਜਾਣਿ ਨ ਜਾਏ ਮਾਈਆਂ ਜੂਝੇ ਸੂਰਮੇ ॥੪੩॥
जाणि न जाए माईआं जूझे सूरमे ॥४३॥

शूराः योद्धवः मातृभिः अपि ज्ञातुं न शक्तवन्तः, ये तान् जनयन्ति स्म।४३।

ਸੁੰਭ ਸੁਣੀ ਕਰਹਾਲੀ ਸ੍ਰਣਵਤ ਬੀਜ ਦੀ ॥
सुंभ सुणी करहाली स्रणवत बीज दी ॥

सुम्भः श्रान्वतबीजस्य मृत्योः विषये दुर्वार्ता श्रुतवान्

ਰਣ ਵਿਚਿ ਕਿਨੈ ਨ ਝਾਲੀ ਦੁਰਗਾ ਆਂਵਦੀ ॥
रण विचि किनै न झाली दुरगा आंवदी ॥

न च कश्चित् युद्धक्षेत्रे गच्छन्तीं दुर्गां सहितुं शक्नोति स्म।

ਬਹੁਤੇ ਬੀਰ ਜਟਾਲੀ ਉਠੇ ਆਖ ਕੈ ॥
बहुते बीर जटाली उठे आख कै ॥

जटायुक्ताः बहवः शूराः योद्धवः सिंग उत्तिष्ठन्ति स्म

ਚੋਟਾ ਪਾਨ ਤਬਾਲੀ ਜਾਸਨ ਜੁਧ ਨੂੰ ॥
चोटा पान तबाली जासन जुध नूं ॥

तत् दुन्दुभिवादकाः युद्धाय गमिष्यन्ति इति कारणेन ढोलकं ध्वनयेयुः।

ਥਰਿ ਥਰਿ ਪ੍ਰਿਥਮੀ ਚਾਲੀ ਦਲਾਂ ਚੜੰਦਿਆਂ ॥
थरि थरि प्रिथमी चाली दलां चड़ंदिआं ॥

यदा सेनाः गच्छन्ति स्म तदा पृथिवी कम्पितवती

ਨਾਉ ਜਿਵੇ ਹੈ ਹਾਲੀ ਸਹੁ ਦਰੀਆਉ ਵਿਚਿ ॥
नाउ जिवे है हाली सहु दरीआउ विचि ॥

यथा कम्पिता नौका, या अद्यापि नदीयां वर्तते।

ਧੂੜਿ ਉਤਾਹਾਂ ਘਾਲੀ ਛੜੀ ਤੁਰੰਗਮਾਂ ॥
धूड़ि उताहां घाली छड़ी तुरंगमां ॥

अश्वानां खुरैः सह रजः उत्पन्नः

ਜਾਣਿ ਪੁਕਾਰੂ ਚਾਲੀ ਧਰਤੀ ਇੰਦ੍ਰ ਥੈ ॥੪੪॥
जाणि पुकारू चाली धरती इंद्र थै ॥४४॥

इन्द्रं च याति पृथिवी शिकायतया इव ।४४।

ਪਉੜੀ ॥
पउड़ी ॥

पौरि

ਆਹਰਿ ਮਿਲਿਆ ਆਹਰੀਆਂ ਸੈਣ ਸੂਰਿਆਂ ਸਾਜੀ ॥
आहरि मिलिआ आहरीआं सैण सूरिआं साजी ॥

इच्छुकाः श्रमिकाः कार्ये प्रवृत्ताः, योद्धारूपेण च सेनायाः सज्जीकरणं कृतवन्तः ।

ਚਲੇ ਸਉਹੇ ਦੁਰਗਸਾਹ ਜਣ ਕਾਬੈ ਹਾਜੀ ॥
चले सउहे दुरगसाह जण काबै हाजी ॥

ते दुर्गायाः पुरतः काबाह (मक्का)नगरं हजार्थं गच्छन्तः तीर्थयात्रिकाः इव गतवन्तः ।

ਤੀਰੀ ਤੇਗੀ ਜਮਧੜੀ ਰਣ ਵੰਡੀ ਭਾਜੀ ॥
तीरी तेगी जमधड़ी रण वंडी भाजी ॥

बाण-खड्ग-खड्ग-माध्यमेन युद्धक्षेत्रे योद्धान् आमन्त्रयन्ति ।

ਇਕ ਘਾਇਲ ਘੂਮਨ ਸੂਰਮੇ ਜਣ ਮਕਤਬ ਕਾਜੀ ॥
इक घाइल घूमन सूरमे जण मकतब काजी ॥

केचन क्षतिग्रस्ताः योद्धाः विद्यालये क्वाडी इव डुलन्ति, पवित्रं कुरानस्य पाठं कुर्वन्ति।

ਇਕ ਬੀਰ ਪਰੋਤੇ ਬਰਛੀਏ ਜਿਉ ਝੁਕ ਪਉਨ ਨਿਵਾਜੀ ॥
इक बीर परोते बरछीए जिउ झुक पउन निवाजी ॥

केचन वीराः योद्धा: प्रार्थनां कुर्वन् भक्तः मुस्लिमः इव खड्गैः, अस्तरेण च विदारिताः भवन्ति।

ਇਕ ਦੁਰਗਾ ਸਉਹੇ ਖੁਨਸ ਕੈ ਖੁਨਸਾਇਨ ਤਾਜੀ ॥
इक दुरगा सउहे खुनस कै खुनसाइन ताजी ॥

केचिद्दुर्गायाः पुरतः गच्छन्ति दुर्भावान् अश्वान् प्रचोदयन् ।

ਇਕ ਧਾਵਨ ਦੁਰਗਾ ਸਾਮ੍ਹਣੇ ਜਿਉ ਭੁਖਿਆਏ ਪਾਜੀ ॥
इक धावन दुरगा साम्हणे जिउ भुखिआए पाजी ॥

केचित्दुर्गा पुरतः धावन्ति बुभुक्षिताः कुण्डलाः इव |

ਕਦੇ ਨ ਰਜੇ ਜੁਧ ਤੇ ਰਜ ਹੋਏ ਰਾਜੀ ॥੪੫॥
कदे न रजे जुध ते रज होए राजी ॥४५॥

ये कदापि युद्धे तृप्ताः न आसन्, अधुना तु तृप्ताः प्रसन्नाः च।।45।

ਬਜੇ ਸੰਗਲੀਆਲੇ ਸੰਘਰ ਡੋਹਰੇ ॥
बजे संगलीआले संघर डोहरे ॥

शृङ्खलाबद्धाः द्विगुणाः तुरिकाः ध्वनितवन्तः।

ਡਹੇ ਜੁ ਖੇਤ ਜਟਾਲੇ ਹਾਠਾਂ ਜੋੜਿ ਕੈ ॥
डहे जु खेत जटाले हाठां जोड़ि कै ॥

पङ्क्तौ समागत्य जटा केशाः योद्धाः रणक्षेत्रे युद्धे प्रवृत्ताः भवन्ति ।

ਨੇਜੇ ਬੰਬਲੀਆਲੇ ਦਿਸਨ ਓਰੜੇ ॥
नेजे बंबलीआले दिसन ओरड़े ॥

लटकनैः अलङ्कृताः शूलाः अवलम्बिताः इव दृश्यन्ते

ਚਲੇ ਜਾਣ ਜਟਾਲੇ ਨਾਵਣ ਗੰਗ ਨੂੰ ॥੪੬॥
चले जाण जटाले नावण गंग नूं ॥४६॥

यथा स्नानार्थं गङ्गां प्रति गच्छन्ति जटाकुण्डलाः।।४६।।

ਪਉੜੀ ॥
पउड़ी ॥

पौरि

ਦੁਰਗਾ ਅਤੈ ਦਾਨਵੀ ਸੂਲ ਹੋਈਆਂ ਕੰਗਾਂ ॥
दुरगा अतै दानवी सूल होईआं कंगां ॥

दुर्गादानवबलाः तीक्ष्णकण्टका इव परस्परं विदारयन्ति।

ਵਾਛੜ ਘਤੀ ਸੂਰਿਆਂ ਵਿਚ ਖੇਤ ਖਤੰਗਾਂ ॥
वाछड़ घती सूरिआं विच खेत खतंगां ॥

योद्धवः सङ्ग्रामे बाणवृष्टिं कृतवन्तः |

ਧੂਹਿ ਕ੍ਰਿਪਾਣਾ ਤਿਖੀਆਂ ਬਢ ਲਾਹਨਿ ਅੰਗਾਂ ॥
धूहि क्रिपाणा तिखीआं बढ लाहनि अंगां ॥

आकृष्य तीक्ष्णानि खड्गानि अङ्गानि छिनन्ति।

ਪਹਲਾ ਦਲਾਂ ਮਿਲੰਦਿਆਂ ਭੇੜ ਪਾਇਆ ਨਿਹੰਗਾ ॥੪੭॥
पहला दलां मिलंदिआं भेड़ पाइआ निहंगा ॥४७॥

यदा बलानि मिलितानि तदा प्रथमं खड्गैः युद्धम् अभवत्।४७।

ਪਉੜੀ ॥
पउड़ी ॥

पौरि

ਓਰੜ ਫਉਜਾਂ ਆਈਆਂ ਬੀਰ ਚੜੇ ਕੰਧਾਰੀ ॥
ओरड़ फउजां आईआं बीर चड़े कंधारी ॥

बलानि बहुसंख्येन आगत्य योद्धानां पङ्क्तयः अग्रे गच्छन्ति स्म

ਸੜਕ ਮਿਆਨੋ ਕਢੀਆਂ ਤਿਖੀਆਂ ਤਰਵਾਰੀ ॥
सड़क मिआनो कढीआं तिखीआं तरवारी ॥

ते स्वस्य तीक्ष्णानि खड्गानि स्वस्य स्कन्धात् आकृष्य।

ਕੜਕ ਉਠੇ ਰਣ ਮਚਿਆ ਵਡੇ ਹੰਕਾਰੀ ॥
कड़क उठे रण मचिआ वडे हंकारी ॥

युद्धस्य प्रज्वलनेन सह महाहङ्कारिणः योद्धाः उच्चैः उद्घोषयन्ति स्म ।

ਸਿਰ ਧੜ ਬਾਹਾਂ ਗਨ ਲੇ ਫੁਲ ਜੇਹੈ ਬਾੜੀ ॥
सिर धड़ बाहां गन ले फुल जेहै बाड़ी ॥

शिरःकन्दबाहुखण्डाः उद्यानपुष्पवत् दृश्यन्ते ।

ਜਾਪੇ ਕਟੇ ਬਾਢੀਆਂ ਰੁਖ ਚੰਦਨ ਆਰੀ ॥੪੮॥
जापे कटे बाढीआं रुख चंदन आरी ॥४८॥

(शरीराणि च) काष्ठकारैः छिन्नानि कटितानि चन्दनवृक्षाः इव दृश्यन्ते।48।

ਦੁਹਾਂ ਕੰਧਾਰਾਂ ਮੁਹਿ ਜੁੜੇ ਜਾ ਸਟ ਪਈ ਖਰਵਾਰ ਕਉ ॥
दुहां कंधारां मुहि जुड़े जा सट पई खरवार कउ ॥

गर्दभचर्मसंवृतं तुरही ताडिते तौ बलौ परस्परं सम्मुखीभवताम् ।

ਤਕ ਤਕ ਕੈਬਰਿ ਦੁਰਗਸਾਹ ਤਕ ਮਾਰੇ ਭਲੇ ਜੁਝਾਰ ਕਉ ॥
तक तक कैबरि दुरगसाह तक मारे भले जुझार कउ ॥

योद्धान् पश्यन्ती दुर्गा शूरयोद्धानां उपरि बाणान् सूक्ष्मतया निपातयति स्म ।

ਪੈਦਲ ਮਾਰੇ ਹਾਥੀਆਂ ਸੰਗਿ ਰਥ ਗਿਰੇ ਅਸਵਾਰ ਕਉ ॥
पैदल मारे हाथीआं संगि रथ गिरे असवार कउ ॥

पदाति योद्धा हता, गजाः रथ-अश्व- पतनेन सह हताः।