क्रोधेन कलिना कृतमिदं युद्धे ॥४१॥
पौरि
उभौ सेनाभ्यां सम्मुखौ स्रवन्तं रक्तं बाणाग्रतः ।
आकृष्य तीक्ष्णानि खड्गानि रक्तेन प्रक्षालिताः।
श्रानवतबीजं परितः स्वर्गीयकन्याः (हौरीस्) स्थिताः सन्ति
यथा वधूः वरं दर्शनार्थं परिवृताः।४२।
दुन्दुवादकः तुरहीं ताडयति स्म, सेनाः परस्परं आक्रमयन्ति स्म ।
(शूरवीराः) नग्नाः तीक्ष्णखड्गहस्तेषु नृत्यन्ति स्म
करैः नग्नं खड्गं आकृष्य नृत्यं कृतवन्तः ।
एते मांसभक्षकाः योद्धानां शरीरेषु आहताः |
पुरुषाश्वानां च पीडारात्रयः आगताः।
योगिनयः रक्तपानार्थं शीघ्रं समागताः।
तेषां प्रतिकर्षकथां कथयन्ति स्म राज्ञः पुरतः सुम्भः |
रक्तबिन्दवः (श्रान्वतबीजस्य) पृथिव्यां पतितुं न शक्तवन्तः।
कालिः (श्रणवत बीज) इत्यस्य सर्वाणि अभिव्यक्तयः युद्धक्षेत्रे नाशयति स्म ।
मृत्युस्य अन्तिमक्षणाः बहवः योद्धानां शिरसि आगताः ।
शूराः योद्धवः मातृभिः अपि ज्ञातुं न शक्तवन्तः, ये तान् जनयन्ति स्म।४३।
सुम्भः श्रान्वतबीजस्य मृत्योः विषये दुर्वार्ता श्रुतवान्
न च कश्चित् युद्धक्षेत्रे गच्छन्तीं दुर्गां सहितुं शक्नोति स्म।
जटायुक्ताः बहवः शूराः योद्धवः सिंग उत्तिष्ठन्ति स्म
तत् दुन्दुभिवादकाः युद्धाय गमिष्यन्ति इति कारणेन ढोलकं ध्वनयेयुः।
यदा सेनाः गच्छन्ति स्म तदा पृथिवी कम्पितवती
यथा कम्पिता नौका, या अद्यापि नदीयां वर्तते।
अश्वानां खुरैः सह रजः उत्पन्नः
इन्द्रं च याति पृथिवी शिकायतया इव ।४४।
पौरि
इच्छुकाः श्रमिकाः कार्ये प्रवृत्ताः, योद्धारूपेण च सेनायाः सज्जीकरणं कृतवन्तः ।
ते दुर्गायाः पुरतः काबाह (मक्का)नगरं हजार्थं गच्छन्तः तीर्थयात्रिकाः इव गतवन्तः ।
बाण-खड्ग-खड्ग-माध्यमेन युद्धक्षेत्रे योद्धान् आमन्त्रयन्ति ।
केचन क्षतिग्रस्ताः योद्धाः विद्यालये क्वाडी इव डुलन्ति, पवित्रं कुरानस्य पाठं कुर्वन्ति।
केचन वीराः योद्धा: प्रार्थनां कुर्वन् भक्तः मुस्लिमः इव खड्गैः, अस्तरेण च विदारिताः भवन्ति।
केचिद्दुर्गायाः पुरतः गच्छन्ति दुर्भावान् अश्वान् प्रचोदयन् ।
केचित्दुर्गा पुरतः धावन्ति बुभुक्षिताः कुण्डलाः इव |
ये कदापि युद्धे तृप्ताः न आसन्, अधुना तु तृप्ताः प्रसन्नाः च।।45।
शृङ्खलाबद्धाः द्विगुणाः तुरिकाः ध्वनितवन्तः।
पङ्क्तौ समागत्य जटा केशाः योद्धाः रणक्षेत्रे युद्धे प्रवृत्ताः भवन्ति ।
लटकनैः अलङ्कृताः शूलाः अवलम्बिताः इव दृश्यन्ते
यथा स्नानार्थं गङ्गां प्रति गच्छन्ति जटाकुण्डलाः।।४६।।
पौरि
दुर्गादानवबलाः तीक्ष्णकण्टका इव परस्परं विदारयन्ति।
योद्धवः सङ्ग्रामे बाणवृष्टिं कृतवन्तः |
आकृष्य तीक्ष्णानि खड्गानि अङ्गानि छिनन्ति।
यदा बलानि मिलितानि तदा प्रथमं खड्गैः युद्धम् अभवत्।४७।
पौरि
बलानि बहुसंख्येन आगत्य योद्धानां पङ्क्तयः अग्रे गच्छन्ति स्म
ते स्वस्य तीक्ष्णानि खड्गानि स्वस्य स्कन्धात् आकृष्य।
युद्धस्य प्रज्वलनेन सह महाहङ्कारिणः योद्धाः उच्चैः उद्घोषयन्ति स्म ।
शिरःकन्दबाहुखण्डाः उद्यानपुष्पवत् दृश्यन्ते ।
(शरीराणि च) काष्ठकारैः छिन्नानि कटितानि चन्दनवृक्षाः इव दृश्यन्ते।48।
गर्दभचर्मसंवृतं तुरही ताडिते तौ बलौ परस्परं सम्मुखीभवताम् ।
योद्धान् पश्यन्ती दुर्गा शूरयोद्धानां उपरि बाणान् सूक्ष्मतया निपातयति स्म ।
पदाति योद्धा हता, गजाः रथ-अश्व- पतनेन सह हताः।