मुख्यतया “वात्” इति शब्दं वदन् ततः “हा” " अस्तार" इति शब्दान् योजयित्वा पाशनामनामानि निर्मीयन्ते, ये ज्ञानिनः ज्ञायन्ते । ३११ इति ।
प्रथमं मगशब्दं वदन्, ततः अन्ते 'चिद्' इति शब्दं योजयन्तु।
आदौ “मद्” इति शब्दं वदन् अन्ते “छिद्” इति शब्दं योजयित्वा पाशस्य नाम ज्ञानीभिः ज्ञायते।३१२।
प्रथमं मार्गशब्दं वदन् (पश्चात्) अन्ते 'मर' इति शब्दं योजयन्तु।
आरम्भे “मार्ग” इति शब्दं वदन् अन्ते “मार” इति शब्दं स्थापयित्वा पाशस्य असंख्यनामानि निरन्तरं विकसितानि सन्ति।३१३।
प्रथमं 'पन्थ' इति शब्दस्य उच्चारणं कृत्वा ततः 'कर्खन' इति शब्दं वदतु।
प्रथमं “पन्थ” इति शब्दस्य उच्चारणं कृत्वा ततः “कर्षणं “आयुध” इति शब्दं योजयित्वा पाशस्य नाम ज्ञायते।३१४।
प्रथमं 'बट्' शब्दस्य उच्चारणं कुर्वन्तु, ततः अन्ते 'अस्त्र' (शब्दः) इति जपं कुर्वन्तु।
मुख्यतया “वात्” इति शब्दं वदन् अन्ते “हा” “अस्तार” इति शब्दं योजयित्वा प्रतिभाशालिनः पाशस्य नामानि जानन्ति।३१५।
प्रथमं 'रह' शब्दं पठन्तु, (ततः) 'रिपु' 'अस्त्र' इति शब्दं पठन्तु।
“राश” इति उक्त्वा “रिपुः अस्तारश्च” इति वचनं उच्चारयित्वा पाशनामानि निर्मीयन्ते, ये ज्ञानिनः अवगच्छन्ति।३१६।
प्रथमं धनशब्दस्य उच्चारणं कुर्वन्तु, ततः 'हरत', 'आयुधा' इति शब्दान् योजयन्तु ।
आदौ धनशब्दमुच्चारयित्वा ततः “हरता-आयुध” इति वदन् पाशस्य सर्वाणि नामानि ज्ञायन्ते।३१७।
प्रथमं 'माल' शब्दस्य उच्चारणं कुर्वन्तु (ततः) अन्ते 'काल जल' इति पाठयन्तु।
मुख्यतया “माल” इति शब्दस्य उच्चारणं कृत्वा अन्ते “कालजाल” इति योजयित्वा प्रतिभाशालिनः जनाः पाशस्य सर्वाणि नामानि जानन्ति।३१८।
(प्रथम) 'माया हरण' शब्द पाठ, ततः 'आयुध' शब्द बोले।
प्रथमं “माया-हरन्” इति शब्दं उच्चारयित्वा ततः “आयुध” इति शब्दं योजयित्वा ज्ञानिनः पाशस्य सर्वाणि नामानि जानन्ति।३१९।
मघा', 'पाठ', 'पन्धा', 'धनह', 'द्रिबहा' (सर्व पासनाम) इति ।
“माग-हा, पथ-हा धनहा, द्रव्या-हा इत्यादयः” इति सर्वाणि पाशनामानि यस्य भयेन कोऽपि पथिकः मोचयितुं न शक्नोति स्म।३२०।
प्रथमं 'बिखिया' (शब्द) वदन्तु ततः अन्ते 'आयुध' इति उच्चारयन्तु।
आदौ “विश” इति वचनं ततः “आयुध” इति योजयित्वा पाशनामानि सम्यक् मनसि ज्ञायन्ते।३२१।
प्रथमं 'बिख' शब्दस्य उच्चारणं कृत्वा ततः 'दैक' 'अस्त्र' इति शब्दस्य उच्चारणं कुर्वन्तु ।
मुख्यतया “विश” इति वदन् ततः “दयक अस्तर्” इति योजयित्वा पाशस्य सर्वाणि नामानि निर्मीयन्ते, ये ज्ञानिनः ज्ञाताः सन्ति।३२२।
प्रथमं चन्द्रभागस्य नाम गृहीत्वा ततः 'पति' 'अस्त्र' इति वदन्तु।
नदीयाः नामकरणं “चण्डरभागा” इति कृत्वा ततः “पति अस्तर” इति योजयित्वा प्रतिभाशालिनः पाशस्य नामानि परिचिनुवन्ति।३२३।
(प्रथम) 'सतुद्रवनाथ' (शब्द) शब्द तथा अस्त्र' शब्द का पाठ करें।
“शत्द्रवनाथ” इति उच्चारयित्वा ततः “अस्तर् विशेश” इति वदन् पाशस्य अनेकानि नामानि निरन्तरं विकसितानि भवन्ति।324.
'सुतलज' शब्दं प्रथमं वदतु (ततः) 'एस्रस्त्र' इति वदतु।
आदौ “शत्” इति शब्दमुच्चारयित्वा अन्ते “ऐश्रस्त्रम्” इति योजयित्वा पाशस्य सर्वाणि नामानि ज्ञायन्ते बुधाः।३२५।
प्रथमं 'बिपासा' (बेसः) इति नाम गृह्य, ततः 'एस्रस्त्र' इति वदतु।
आदौ “विपाशा” इति नद्यः नामकरणं कृत्वा ततः “ऐश्रास्त्र” इति उक्त्वा पाशनामानि मनसि ज्ञायन्ते।३२६।
प्रथमं 'रवि' ('सवि' स्रावि) नदीं वदन्तु, ततः 'एस आयुध' इति श्लोकं पठन्तु।
मुख्यतया आरम्भे “रावि” नदीयाः नामानि वदन् ततः “आयुध” इति उच्चारयन् प्रतिभाशालिनः जनाः पाशस्य नामानि परिचिनुवन्ति।३२७।
(प्रथमम्) 'सवि' 'इसरवी' इति वदन्तु ततः 'आयुध' इति पदं योजयन्तु।
प्रथमं सर्वनदीनाथं नामकरणं ततः “आयुध” इति उच्चारयित्वा कवयः पाशस्य सर्वाणि नामानि सम्यक् जानन्ति।३२८।
(प्रथमम्) 'जल सिन्धु' इति वदन्तु ततः 'अ' 'आयुधा' इति शब्दानाम् उच्चारणं कुर्वन्तु।
“जल सिन्धु ईश” इति उक्त्वा अन्ते “आयुध” इति उक्त्वा पाशस्य नाम विदुः ज्ञानिनः।३२९।
प्रथमं 'बिहति' इति शब्दं वदन्, ततः 'एस्रस्त्र' (शब्दम्) इति वदन्तु।
आदौ “विहथ” इति शब्दमुच्चारयित्वा अन्ते ऐश्रास्त्रम् इति उक्त्वा पाशस्य नाम विदुः ज्ञानिनः।३३०।
प्रथमं सिन्धुशब्दं वदन्तु ततः अन्ते अयुधशब्दस्य उच्चारणं कुर्वन्तु।
मुख्यतया “सिन्धु” इति शब्दं उच्चारयित्वा ततः अन्ते “आयुध” इति शब्दं वदन् प्रतिभाशालिनः जनाः पाशस्य नामानि जानन्ति।३३१।
प्रथमं 'नील' इति शब्दस्य उच्चारणं कृत्वा ततः 'एसर अस्त्र' इति पठन्तु।
मुख्यतया “नीत” इति शब्दं वदन् ततः “इश्रास्त्र्र्” इति उच्चारयित्वा पाशस्य नाम ज्ञायते।३३२।
प्रथमं 'असित् बारी' इति शब्दं वदन्तु ततः 'पति' इति शब्दं वदन्तु अन्ते 'अस्त्र' इति शब्दं वदन्तु।
आदौ “असित्वरी” इति शब्दमुच्चारणं ततः अन्ते “पति अस्तार” इति योजयित्वा हे ज्ञानिनः! पाशस्य नामानि परिचिनोतु।333.
प्रथमं 'किस्ना' इति शब्दस्य उच्चारणं कृत्वा ततः) 'आयुध' 'अस्' इति शब्दानां उच्चारणं कुर्वन्तु।
“कृष्ण” मुख्यतः कहते हुए ततो “आयुध ईश” उच्चारण करते हुए, हे ज्ञानी लोग! पाशस्य नामानि ज्ञातव्यम्।334.
आदौ भीमशब्देन ततः 'एस्रस्त्र' इति वदन्तु।