श्री दसम् ग्रन्थः

पुटः - 1212


ਆਠ ਟੂਕ ਵਾ ਪਰ ਹ੍ਵੈ ਗਈ ॥੩॥
आठ टूक वा पर ह्वै गई ॥३॥

अष्टखण्डेषु च पतितः। ३.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਲਗਨ ਨਿਗੋਡੀ ਲਗਿ ਗਈ ਛੁਟਿਤ ਛੁਟਾਈ ਨਾਹਿ ॥
लगन निगोडी लगि गई छुटित छुटाई नाहि ॥

दुर्प्रेम (एकदा) प्राप्तम्, (पुनः त्यक्तुं न शक्यते)।

ਮਤ ਭਈ ਮਨੁ ਮਦ ਪੀਆ ਮੋਹਿ ਰਹੀ ਮਨ ਮਾਹਿ ॥੪॥
मत भई मनु मद पीआ मोहि रही मन माहि ॥४॥

मद्यपानमिव मत्तं मनसा मोहिता । ४.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਏਕ ਸਹਚਰੀ ਤਹਾ ਪਠਾਈ ॥
एक सहचरी तहा पठाई ॥

(सः) तत्र दासीं प्रेषितवान्

ਚਿਤ ਜੁ ਹੁਤੀ ਕਹਿ ਤਾਹਿ ਸੁਨਾਈ ॥
चित जु हुती कहि ताहि सुनाई ॥

तस्य मनसि यत् आसीत् तत् च तस्मै अवदत्।

ਸੋ ਚਲਿ ਸਖੀ ਸਜਨ ਪਹਿ ਗਈ ॥
सो चलि सखी सजन पहि गई ॥

सा गत्वा स्वसखीं प्राप्तवती

ਬਹੁ ਬਿਧਿ ਤਾਹਿ ਪ੍ਰਬੋਧਤ ਭਈ ॥੫॥
बहु बिधि ताहि प्रबोधत भई ॥५॥

तस्मै च बहुधा व्याख्यातुम् आरब्धवान्। ५.

ਅੜਿਲ ॥
अड़िल ॥

अडिगः : १.

ਤਬੈ ਛਬੀਲੋ ਛੈਲ ਤਹਾ ਚਲਿ ਆਇਯੋ ॥
तबै छबीलो छैल तहा चलि आइयो ॥

ततः सः सुन्दरः (चबील दासः) युवकः तत्र गतः।

ਰਮਿਯੋ ਤਰੁਨ ਬਹੁ ਭਾਤਿ ਕੁਅਰਿ ਸੁਖ ਪਾਇਯੋ ॥
रमियो तरुन बहु भाति कुअरि सुख पाइयो ॥

(तत्) यौवनेन सह बहुधा सङ्गतिं कृत्वा राज कुमारी महतीं सुखं प्राप्नोत्।

ਲਪਟਿ ਲਪਟਿ ਤਰ ਜਾਇ ਪਿਯਰਵਹਿ ਭੁਜਨ ਭਰਿ ॥
लपटि लपटि तर जाइ पियरवहि भुजन भरि ॥

सा प्रीतमं बाहुयुग्मे आलिंगयति स्म (चबीलदासम् अपि)।

ਹੋ ਦ੍ਰਿੜ ਆਸਨ ਦੈ ਰਹਿਯੋ ਨ ਇਤ ਉਤ ਜਾਤਿ ਟਰਿ ॥੬॥
हो द्रिड़ आसन दै रहियो न इत उत जाति टरि ॥६॥

दृढतया उपविष्टः इतस्ततः गन्तुं न अनुमन्यते स्म । ६.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਏਕ ਸੁਘਰ ਦੂਜੇ ਤਰੁਨਿ ਤ੍ਰਿਤੀਏ ਸੁੰਦਰ ਮੀਤ ॥
एक सुघर दूजे तरुनि त्रितीए सुंदर मीत ॥

(तस्य) सहचरः एकः सुन्दरः, अन्यः युवा तृतीयः सुन्दरः च आसीत् ।

ਬਸਿਯੋ ਰਹਤ ਨਿਸ ਦਿਨ ਸਦਾ ਪਲ ਪਲ ਚਿਤ ਜਿਮਿ ਚੀਤਿ ॥੭॥
बसियो रहत निस दिन सदा पल पल चित जिमि चीति ॥७॥

सः नित्यं मनसि दिवारात्रौ निवसति स्म। ७.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਇਕ ਦਿਨ ਮਿਤਿ ਇਮਿ ਬਚਨ ਬਖਾਨਾ ॥
इक दिन मिति इमि बचन बखाना ॥

एकदा मित्रेण एवम् उक्तम् ।

ਤਵ ਪਿਤ ਕੇ ਹੌ ਤ੍ਰਾਸ ਤ੍ਰਸਾਨਾ ॥
तव पित के हौ त्रास त्रसाना ॥

(अहं) तव पितुः बहु भीतः अस्मि।

ਜੌ ਤੁਹਿ ਭਜਤ ਨ੍ਰਿਪਤਿ ਮੁਹਿ ਪਾਵੈ ॥
जौ तुहि भजत न्रिपति मुहि पावै ॥

यदि मां त्वया सह सङ्गतिं दृष्ट्वा राजा |

ਪਕਰਿ ਕਾਲ ਕੇ ਧਾਮ ਪਠਾਵੈ ॥੮॥
पकरि काल के धाम पठावै ॥८॥

ततः स तं गृहीत्वा यम्लोकं प्रेषयिष्यति। ८.

ਬਿਹਸਿ ਕੁਅਰਿ ਅਸ ਤਾਹਿ ਬਖਾਨਾ ॥
बिहसि कुअरि अस ताहि बखाना ॥

राज कुमारी हसन् अवदत्।

ਤੈ ਇਸਤ੍ਰਿਨ ਕੇ ਚਰਿਤ ਨ ਜਾਨਾ ॥
तै इसत्रिन के चरित न जाना ॥

स्त्रीणां चरित्रं न जानासि।

ਪੁਰਖ ਭੇਖ ਤੁਹਿ ਸੇਜ ਬੁਲਾਊ ॥
पुरख भेख तुहि सेज बुलाऊ ॥

अहं त्वां पुरुषवेषेण मुनिं आहूयिष्यामि,

ਤੌ ਮੈ ਤੁਮਰੀ ਯਾਰ ਕਹਾਊ ॥੯॥
तौ मै तुमरी यार कहाऊ ॥९॥

तदा एव अहं त्वां मित्रम् इति वदामि। ९.

ਰੋਮਨਾਸਨੀ ਤਾਹਿ ਲਗਾਈ ॥
रोमनासनी ताहि लगाई ॥

सः (पुरुषः) रोम-विनाशकारी (तैल) उपरि स्थापितः।

ਸਕਲ ਸਮਸ ਤਿਹ ਦੂਰਿ ਕਰਾਈ ॥
सकल समस तिह दूरि कराई ॥

तस्य दाढ्यं श्मश्रुं च शुद्धं कृतवान्।

ਕਰ ਮਹਿ ਤਾਹਿ ਤੰਬੂਰਾ ਦੀਯਾ ॥
कर महि ताहि तंबूरा दीया ॥

तस्य हस्ते त्वं तस्मै दत्तवान्

ਗਾਇਨ ਭੇਸ ਸਜਨ ਕੋ ਕੀਯਾ ॥੧੦॥
गाइन भेस सजन को कीया ॥१०॥

मित्रस्य (एकं) गुवैं रूपं च कृतवान्। १०.

ਪਿਤਿ ਬੈਠੇ ਤਿਹ ਬੋਲਿ ਪਠਾਯੋ ॥
पिति बैठे तिह बोलि पठायो ॥

(ततः तं तत्र आहूय) यत्र पिता उपविष्टः आसीत्।

ਭਲੇ ਭਲੇ ਗੀਤਾਨ ਗਵਾਯੋ ॥
भले भले गीतान गवायो ॥

(तत् गवैन्) इत्यस्मात् उत्तमं उत्तमं गीतं नष्टम्।

ਸੁਨਿ ਸੁਨਿ ਨਾਦ ਰੀਝਿ ਨ੍ਰਿਪ ਰਹਿਯੋ ॥
सुनि सुनि नाद रीझि न्रिप रहियो ॥

तस्य सङ्गीतं श्रुत्वा राजा अतीव प्रसन्नः अभवत्

ਭਲੀ ਭਲੀ ਗਾਇਨ ਇਹ ਕਹਿਯੋ ॥੧੧॥
भली भली गाइन इह कहियो ॥११॥

तत् च गवैं 'उत्तमहितम्' इति आह्वयत्। ११.

ਸੰਕਰ ਦੇ ਇਹ ਭਾਤਿ ਉਚਾਰੀ ॥
संकर दे इह भाति उचारी ॥

सङ्कर देई एवं उक्तवान् ।

ਸੁਨ ਗਾਇਨ ਤੈ ਬਾਤ ਹਮਾਰੀ ॥
सुन गाइन तै बात हमारी ॥

गवैन ! त्वं मम (एकं) वचनं शृणु।

ਪੁਰਖ ਭੇਸ ਧਰਿ ਤੁਮ ਨਿਤਿ ਐਯਹੁ ॥
पुरख भेस धरि तुम निति ऐयहु ॥

त्वं प्रतिदिनं पुरुषवेषं कृत्वा अत्र आगच्छसि

ਇਹ ਠਾ ਗੀਤਿ ਮਧੁਰਿ ਧੁਨਿ ਗੈਯਹੁ ॥੧੨॥
इह ठा गीति मधुरि धुनि गैयहु ॥१२॥

अत्र च मधुररागेण गीतानि गायन्ति। १२.

ਯੌ ਸੁਨਿ ਪੁਰਖ ਭੇਸ ਤਿਨ ਧਰਾ ॥
यौ सुनि पुरख भेस तिन धरा ॥

इति श्रुत्वा सः पुरुषवेषं कृतवान् ।

ਪ੍ਰਾਚੀ ਦਿਸਾ ਚਾਦ ਜਨ ਚਰਾ ॥
प्राची दिसा चाद जन चरा ॥

(एवं दृश्यते स्म) पूर्वे चन्द्रोदितः इव ।

ਸਕਲ ਲੋਗ ਇਸਤ੍ਰੀ ਤਿਹ ਜਾਨੈ ॥
सकल लोग इसत्री तिह जानै ॥

सर्वे जनाः तां स्त्रीं मन्यन्ते स्म,

ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰ ਨ ਮੂੜ ਪਛਾਨੈ ॥੧੩॥
त्रिया चरित्र न मूड़ पछानै ॥१३॥

परन्तु मूर्खाः स्त्रियः चरित्रं न अवगच्छन्ति स्म । १३.

ਅੜਿਲ ॥
अड़िल ॥

अडिगः : १.

ਮਿਤ੍ਰ ਪੁਰਖ ਕੌ ਭੇਸ ਧਰੇ ਨਿਤ ਆਵਈ ॥
मित्र पुरख कौ भेस धरे नित आवई ॥

(सः) मित्रवेषं कृत्वा आगच्छति स्म

ਆਨ ਕੁਅਰਿ ਸੌ ਕਾਮ ਕਲੋਲ ਕਮਾਵਈ ॥
आन कुअरि सौ काम कलोल कमावई ॥

तथा राजकुमार्या सह आगत्य क्रीडति स्म।

ਕੋਊ ਨ ਤਾ ਕਹ ਰੋਕਤ ਗਾਇਨ ਜਾਨਿ ਕੈ ॥
कोऊ न ता कह रोकत गाइन जानि कै ॥

न कश्चित् तं गवैन् इति भ्रान्त्या निवारयिष्यति स्म।

ਹੋ ਤ੍ਰਿਯ ਚਰਿਤ੍ਰ ਕਹ ਮੂੜ ਨ ਸਕਹਿ ਪਛਾਨਿ ਕੈ ॥੧੪॥
हो त्रिय चरित्र कह मूड़ न सकहि पछानि कै ॥१४॥

(न कश्चित्) मूर्खस्य स्त्रियाः चरित्रं अवगच्छत्। १४.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.