अष्टखण्डेषु च पतितः। ३.
द्वयम् : १.
दुर्प्रेम (एकदा) प्राप्तम्, (पुनः त्यक्तुं न शक्यते)।
मद्यपानमिव मत्तं मनसा मोहिता । ४.
चतुर्विंशतिः : १.
(सः) तत्र दासीं प्रेषितवान्
तस्य मनसि यत् आसीत् तत् च तस्मै अवदत्।
सा गत्वा स्वसखीं प्राप्तवती
तस्मै च बहुधा व्याख्यातुम् आरब्धवान्। ५.
अडिगः : १.
ततः सः सुन्दरः (चबील दासः) युवकः तत्र गतः।
(तत्) यौवनेन सह बहुधा सङ्गतिं कृत्वा राज कुमारी महतीं सुखं प्राप्नोत्।
सा प्रीतमं बाहुयुग्मे आलिंगयति स्म (चबीलदासम् अपि)।
दृढतया उपविष्टः इतस्ततः गन्तुं न अनुमन्यते स्म । ६.
द्वयम् : १.
(तस्य) सहचरः एकः सुन्दरः, अन्यः युवा तृतीयः सुन्दरः च आसीत् ।
सः नित्यं मनसि दिवारात्रौ निवसति स्म। ७.
चतुर्विंशतिः : १.
एकदा मित्रेण एवम् उक्तम् ।
(अहं) तव पितुः बहु भीतः अस्मि।
यदि मां त्वया सह सङ्गतिं दृष्ट्वा राजा |
ततः स तं गृहीत्वा यम्लोकं प्रेषयिष्यति। ८.
राज कुमारी हसन् अवदत्।
स्त्रीणां चरित्रं न जानासि।
अहं त्वां पुरुषवेषेण मुनिं आहूयिष्यामि,
तदा एव अहं त्वां मित्रम् इति वदामि। ९.
सः (पुरुषः) रोम-विनाशकारी (तैल) उपरि स्थापितः।
तस्य दाढ्यं श्मश्रुं च शुद्धं कृतवान्।
तस्य हस्ते त्वं तस्मै दत्तवान्
मित्रस्य (एकं) गुवैं रूपं च कृतवान्। १०.
(ततः तं तत्र आहूय) यत्र पिता उपविष्टः आसीत्।
(तत् गवैन्) इत्यस्मात् उत्तमं उत्तमं गीतं नष्टम्।
तस्य सङ्गीतं श्रुत्वा राजा अतीव प्रसन्नः अभवत्
तत् च गवैं 'उत्तमहितम्' इति आह्वयत्। ११.
सङ्कर देई एवं उक्तवान् ।
गवैन ! त्वं मम (एकं) वचनं शृणु।
त्वं प्रतिदिनं पुरुषवेषं कृत्वा अत्र आगच्छसि
अत्र च मधुररागेण गीतानि गायन्ति। १२.
इति श्रुत्वा सः पुरुषवेषं कृतवान् ।
(एवं दृश्यते स्म) पूर्वे चन्द्रोदितः इव ।
सर्वे जनाः तां स्त्रीं मन्यन्ते स्म,
परन्तु मूर्खाः स्त्रियः चरित्रं न अवगच्छन्ति स्म । १३.
अडिगः : १.
(सः) मित्रवेषं कृत्वा आगच्छति स्म
तथा राजकुमार्या सह आगत्य क्रीडति स्म।
न कश्चित् तं गवैन् इति भ्रान्त्या निवारयिष्यति स्म।
(न कश्चित्) मूर्खस्य स्त्रियाः चरित्रं अवगच्छत्। १४.
द्वयम् : १.