यस्य शिरसि शोकः आसीत्। १०.
अनेन युक्त्या सा महिला प्रीतमं तारितवती
तेषां मुखयोः शोकः च पतितः।
राजा न किमपि दुष्टं शुभं वा चिन्तयति स्म
स च गुह्यदत्तं जित्वा। ११.
अत्र श्रीचरितोपख्यानस्य त्रिचरित्रस्य मन्त्री भूप साम्बदस्य ३०४तमं चरित्रं समाप्तं, सर्वं शुभम्।३०४।५८५१। गच्छति
चतुर्विंशतिः : १.
यत्र त्रिपुरपुरं निवसति, .
तत्र (क) त्रिपुरा नाम राजा पाल।
त्रिपुरा मतिः तस्य सुन्दरी राज्ञी आसीत्,
यथा सुवर्णं द्रवितं मुद्रारूपेण ढालितम्। १.
द्वितीयं पुष्पं तस्याः रागः आसीत् ।
तस्य नेत्रे किमपि अस्ति इव ।
सः तां हृदये ईर्ष्याम् अकरोत्,
किन्तु सा मुखात् किमपि न उक्तवती। २.
ब्राह्मणस्य उपरि त्रिपुरा मातिः
मनो तानो अतीव मुग्धः अभवत् ।
सा तं दिवारात्रौ गृहं आह्वयति स्म
सा च तस्य सह रुचिपूर्वकं क्रीडति स्म। ३.
सः एकां स्त्रियं आहूतवान्
बहु धनं च दत्त्वा एवम् उपदिशति स्म
तत् यदा सर्वे जनाः निद्रां कुर्वन्ति
ततः उच्चैः रोदनं आरभत। ४.
(राज्ञी) एवमुक्त्वा राजानं गत्वा निद्रां गता |
यदा अर्धकृष्णरात्रिः आसीत्
अतः अतीव दुःखदावस्थायां सा महिला रोदितुम् आरब्धा ।
(सा) उच्चैः स्वरः अपि राज्ञः कर्णयोः प्राप्तः। ५.
खड्गं हस्ते धारयन् राजा |
राज्ञीं स्वेन सह नीतवान्।
उभौ तस्य समीपं गतवन्तौ
एवं पृच्छितुं च आरब्धवान्। ६.
द्वयम् : १.
हा! कः त्वं किमर्थं रोदिषि ? किं भवन्तं बाधते ?
सत्यं ब्रूहि अन्यथा त्वां हन्ति अत्र ॥७॥
चतुर्विंशतिः : १.
(स्त्री वक्तुं प्रवृत्ता) त्वं मां राजावयो मन्यसे।
प्रातःकाले राज्ञः आह्वानमिव चिन्तयतु।
अत एव अहं रोदिमि।
सर्वे कान्ताः (राज्ञीः) विरक्ताः भविष्यन्ति (चन्द्रमादिराजा) ८.
कथञ्चित् राज्ञः प्राणः मुञ्चति,
प्रातःकाले अपि तथैव व्यवस्था कर्तव्या।
सा महिला एकं कार्यं कुरु इति अवदत्।
तदा राजा मृत्युं परिहर्तुं शक्नोति। ९.
ब्राह्मणेभ्यः त्रिपुरा मातिं ददातु
डोली च स्कन्धे गृहाण।
तस्य (ब्राह्मणस्य) गृहे धनं आनयतु
तदा राज्ञः आह्वानं न आगमिष्यति। १०.
गृहे द्वितीया राज्ञी फुली देई नाम, २.