श्री दसम् ग्रन्थः

पुटः - 1254


ਬਿਸਟਾ ਪ੍ਰਥਮ ਜਾਹਿ ਸਿਰ ਪਰਿਯੋ ॥੧੦॥
बिसटा प्रथम जाहि सिर परियो ॥१०॥

यस्य शिरसि शोकः आसीत्। १०.

ਇਹ ਛਲ ਸੌ ਤ੍ਰਿਯ ਪਿਯਹਿ ਉਬਾਰਿਯੋ ॥
इह छल सौ त्रिय पियहि उबारियो ॥

अनेन युक्त्या सा महिला प्रीतमं तारितवती

ਤਿਨ ਕੇ ਮੁਖ ਬਿਸਟਾ ਕੌ ਡਾਰਿਯੋ ॥
तिन के मुख बिसटा कौ डारियो ॥

तेषां मुखयोः शोकः च पतितः।

ਭਲਾ ਬੁਰਾ ਭੂਪਤਿ ਨ ਬਿਚਾਰਾ ॥
भला बुरा भूपति न बिचारा ॥

राजा न किमपि दुष्टं शुभं वा चिन्तयति स्म

ਭੇਦ ਦਾਇਕਹਿ ਪਕਰਿ ਪਛਾਰਾ ॥੧੧॥
भेद दाइकहि पकरि पछारा ॥११॥

स च गुह्यदत्तं जित्वा। ११.

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਤੀਨ ਸੌ ਚਾਰ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੩੦੪॥੫੮੫੧॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रे मंत्री भूप संबादे तीन सौ चार चरित्र समापतम सतु सुभम सतु ॥३०४॥५८५१॥अफजूं॥

अत्र श्रीचरितोपख्यानस्य त्रिचरित्रस्य मन्त्री भूप साम्बदस्य ३०४तमं चरित्रं समाप्तं, सर्वं शुभम्।३०४।५८५१। गच्छति

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਤ੍ਰਿਪੁਰਾ ਸਹਰ ਬਸਤ ਹੈ ਜਹਾ ॥
त्रिपुरा सहर बसत है जहा ॥

यत्र त्रिपुरपुरं निवसति, .

ਤ੍ਰਿਪੁਰ ਪਾਲ ਰਾਜਾ ਥੋ ਤਹਾ ॥
त्रिपुर पाल राजा थो तहा ॥

तत्र (क) त्रिपुरा नाम राजा पाल।

ਤ੍ਰਿਪੁਰ ਮਤੀ ਤਾ ਕੀ ਬਰ ਨਾਰੀ ॥
त्रिपुर मती ता की बर नारी ॥

त्रिपुरा मतिः तस्य सुन्दरी राज्ञी आसीत्,

ਕਨਕ ਅਵਟਿ ਸਾਚੇ ਜਨੁ ਢਾਰੀ ॥੧॥
कनक अवटि साचे जनु ढारी ॥१॥

यथा सुवर्णं द्रवितं मुद्रारूपेण ढालितम्। १.

ਫੂਲ ਮਤੀ ਦੂਸਰਿ ਤਿਹ ਸਵਤਿਨਿ ॥
फूल मती दूसरि तिह सवतिनि ॥

द्वितीयं पुष्पं तस्याः रागः आसीत् ।

ਜਨੁ ਤਿਹ ਹੁਤਾ ਆਖਿ ਮੈਂ ਸੌ ਕਨਿ ॥
जनु तिह हुता आखि मैं सौ कनि ॥

तस्य नेत्रे किमपि अस्ति इव ।

ਤਾ ਸੌ ਤਾਹਿ ਸਿਪਰਧਾ ਰਹੈ ॥
ता सौ ताहि सिपरधा रहै ॥

सः तां हृदये ईर्ष्याम् अकरोत्,

ਚਿਤ ਭੀਤਰ ਮੁਖ ਤੇ ਨਹਿ ਕਹੈ ॥੨॥
चित भीतर मुख ते नहि कहै ॥२॥

किन्तु सा मुखात् किमपि न उक्तवती। २.

ਤ੍ਰਿਪੁਰਾ ਮਤੀ ਏਕ ਦਿਜ ਊਪਰ ॥
त्रिपुरा मती एक दिज ऊपर ॥

ब्राह्मणस्य उपरि त्रिपुरा मातिः

ਅਟਕੀ ਰਹੈ ਅਧਿਕ ਹੀ ਚਿਤ ਕਰਿ ॥
अटकी रहै अधिक ही चित करि ॥

मनो तानो अतीव मुग्धः अभवत् ।

ਰੈਨਿ ਦਿਵਸ ਗ੍ਰਿਹ ਤਾਹਿ ਬੁਲਾਵੇ ॥
रैनि दिवस ग्रिह ताहि बुलावे ॥

सा तं दिवारात्रौ गृहं आह्वयति स्म

ਕਾਮ ਕੇਲ ਰੁਚਿ ਮਾਨ ਮਚਾਵੈ ॥੩॥
काम केल रुचि मान मचावै ॥३॥

सा च तस्य सह रुचिपूर्वकं क्रीडति स्म। ३.

ਏਕ ਨਾਰਿ ਤਿਨ ਬੋਲਿ ਪਠਾਈ ॥
एक नारि तिन बोलि पठाई ॥

सः एकां स्त्रियं आहूतवान्

ਅਧਿਕ ਦਰਬ ਦੈ ਐਸਿ ਸਿਖਾਈ ॥
अधिक दरब दै ऐसि सिखाई ॥

बहु धनं च दत्त्वा एवम् उपदिशति स्म

ਜਬ ਹੀ ਜਾਇ ਪ੍ਰਜਾ ਸਭ ਸੋਈ ॥
जब ही जाइ प्रजा सभ सोई ॥

तत् यदा सर्वे जनाः निद्रां कुर्वन्ति

ਊਚ ਸਬਦ ਉਠਿਯਹੁ ਤਬ ਰੋਈ ॥੪॥
ऊच सबद उठियहु तब रोई ॥४॥

ततः उच्चैः रोदनं आरभत। ४.

ਯੌ ਕਹਿ ਜਾਇ ਨ੍ਰਿਪਤਿ ਤਨ ਸੋਈ ॥
यौ कहि जाइ न्रिपति तन सोई ॥

(राज्ञी) एवमुक्त्वा राजानं गत्वा निद्रां गता |

ਆਧੀ ਰਾਤਿ ਅੰਧੇਰੀ ਹੋਈ ॥
आधी राति अंधेरी होई ॥

यदा अर्धकृष्णरात्रिः आसीत्

ਅਧਿਕ ਦੁਖਿਤ ਹ੍ਵੈ ਨਾਰਿ ਪੁਕਾਰੀ ॥
अधिक दुखित ह्वै नारि पुकारी ॥

अतः अतीव दुःखदावस्थायां सा महिला रोदितुम् आरब्धा ।

ਨ੍ਰਿਪ ਕੇ ਪਰੀ ਕਾਨ ਧੁਨਿ ਭਾਰੀ ॥੫॥
न्रिप के परी कान धुनि भारी ॥५॥

(सा) उच्चैः स्वरः अपि राज्ञः कर्णयोः प्राप्तः। ५.

ਰਾਣੀ ਲਈ ਸੰਗ ਅਪਨੇ ਕਰਿ ॥
राणी लई संग अपने करि ॥

खड्गं हस्ते धारयन् राजा |

ਹਾਥ ਬਿਖੈ ਅਪਨੇ ਅਸ ਕੌ ਧਰਿ ॥
हाथ बिखै अपने अस कौ धरि ॥

राज्ञीं स्वेन सह नीतवान्।

ਦੋਊ ਚਲਿ ਤੀਰ ਤਵਨ ਕੇ ਗਏ ॥
दोऊ चलि तीर तवन के गए ॥

उभौ तस्य समीपं गतवन्तौ

ਇਹ ਬਿਧਿ ਸੌ ਪੂਛਤ ਤਿਹ ਭਏ ॥੬॥
इह बिधि सौ पूछत तिह भए ॥६॥

एवं पृच्छितुं च आरब्धवान्। ६.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਕੋ ਹੈ ਰੀ ਤੂ ਰੋਤ ਕ੍ਯੋ ਕਹਾ ਲਗਿਯੋ ਦੁਖ ਤੋਹਿ ॥
को है री तू रोत क्यो कहा लगियो दुख तोहि ॥

हा! कः त्वं किमर्थं रोदिषि ? किं भवन्तं बाधते ?

ਮਾਰਤ ਹੌ ਨਹਿ ਠੌਰ ਤੁਹਿ ਸਾਚ ਬਤਾਵਹੁ ਮੋਹਿ ॥੭॥
मारत हौ नहि ठौर तुहि साच बतावहु मोहि ॥७॥

सत्यं ब्रूहि अन्यथा त्वां हन्ति अत्र ॥७॥

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਮੁਹਿ ਅਰਬਲਾ ਨ੍ਰਿਪਤਿ ਕੀ ਜਾਨਹੁ ॥
मुहि अरबला न्रिपति की जानहु ॥

(स्त्री वक्तुं प्रवृत्ता) त्वं मां राजावयो मन्यसे।

ਭੂਪਤਿ ਭੋਰ ਕਾਲ ਪਹਿਚਾਨਹੁ ॥
भूपति भोर काल पहिचानहु ॥

प्रातःकाले राज्ञः आह्वानमिव चिन्तयतु।

ਤਾ ਤੇ ਮੈ ਰੋਵਤ ਦੁਖਿਯਾਰੀ ॥
ता ते मै रोवत दुखियारी ॥

अत एव अहं रोदिमि।

ਸਭੈ ਬਿਛੁਰਿ ਹੈਂ ਨਿਸੁਪਤਿ ਪ੍ਯਾਰੀ ॥੮॥
सभै बिछुरि हैं निसुपति प्यारी ॥८॥

सर्वे कान्ताः (राज्ञीः) विरक्ताः भविष्यन्ति (चन्द्रमादिराजा) ८.

ਕਿਹ ਬਿਧਿ ਬਚੈ ਨ੍ਰਿਪਤਿ ਕੇ ਪ੍ਰਾਨਾ ॥
किह बिधि बचै न्रिपति के प्राना ॥

कथञ्चित् राज्ञः प्राणः मुञ्चति,

ਪ੍ਰਾਤ ਕੀਜਿਯੈ ਸੋਈ ਬਿਧਾਨਾ ॥
प्रात कीजियै सोई बिधाना ॥

प्रातःकाले अपि तथैव व्यवस्था कर्तव्या।

ਤਹ ਤ੍ਰਿਯ ਕਹਿਯੋ ਕ੍ਰਿਯਾ ਇਕ ਕਰੈ ॥
तह त्रिय कहियो क्रिया इक करै ॥

सा महिला एकं कार्यं कुरु इति अवदत्।

ਤਬ ਮਰਬੇ ਤੇ ਨ੍ਰਿਪਤਿ ਉਬਰੈ ॥੯॥
तब मरबे ते न्रिपति उबरै ॥९॥

तदा राजा मृत्युं परिहर्तुं शक्नोति। ९.

ਤ੍ਰਿਪੁਰ ਮਤੀ ਦਿਜਬਰ ਕਹ ਦੇਹੂ ॥
त्रिपुर मती दिजबर कह देहू ॥

ब्राह्मणेभ्यः त्रिपुरा मातिं ददातु

ਡੋਰੀ ਨਿਜੁ ਕਾਧੇ ਕਰਿ ਲੇਹੂ ॥
डोरी निजु काधे करि लेहू ॥

डोली च स्कन्धे गृहाण।

ਦਰਬ ਸਹਿਤ ਤਿਹ ਗ੍ਰਿਹਿ ਪਹੁਚਾਵੈ ॥
दरब सहित तिह ग्रिहि पहुचावै ॥

तस्य (ब्राह्मणस्य) गृहे धनं आनयतु

ਤਬ ਨ੍ਰਿਪ ਨਿਕਟ ਕਾਲ ਨਹਿ ਆਵੈ ॥੧੦॥
तब न्रिप निकट काल नहि आवै ॥१०॥

तदा राज्ञः आह्वानं न आगमिष्यति। १०.

ਫੂਲਿ ਦੇਇ ਜੁ ਦੁਤਿਯ ਤ੍ਰਿਯ ਘਰ ਮੈ ॥
फूलि देइ जु दुतिय त्रिय घर मै ॥

गृहे द्वितीया राज्ञी फुली देई नाम, २.