गर्विता योद्धा
अश्वस्वामिनः नश्यन्ति स्म ॥१३२॥
शरीराङ्गेभ्यः परशुः
प्रत्येकं अङ्गं बाणैः विद्धं योद्धानां ।
(परशुराम) वस्त्रे दहन्
परशुरामश्च बाहूनां वॉलीवृष्टिं प्रारभत।१३३।
पृथिवी दूरं गच्छति चेदपि
तद्पार्श्वे प्रवर्तते स ऋजुं भगवतः पादयोः गच्छति (हतः इत्यर्थः)।
सः कवचं ठोकति स्म
कवचेषु ठोकनानि श्रुत्वा मृत्युदेवः अवतरत् ॥१३४॥
शत्रून् प्रतिहरणार्थं बलम्
उत्तमाः शत्रवः हताः, नष्टाः च प्रख्याताः ।
धैर्यं च
सन्त्ययोधानां शरीरेषु बाणाः लहरन्ति स्म।१३५।
श्रेष्ठानां योद्धानां नायकः
प्रख्याताः नष्टाः शेषाः वेगेन प्रस्थिताः ।
(परसुरं) सर्वे वदन्ति स्म
पुनः पुनः शिवस्य नाम कृत्वा भ्रमः सृजति स्म।136।
शराणां श्रेष्ठः (चत्रिः) ।
परशुरामः कुठारधारकः, २.
सः कुठारहस्तेन (शत्रून्) हन्ति स्म।
युद्धे सर्वान् नाशयितुं शक्तिः आसीत्, तस्य बाहू दीर्घाः आसन्।137।
प्रत्येकं द्वौ बलौ हानिम्
शूराः योद्धाः प्रहारं कृतवन्तः, शिवस्य कण्ठे कपालमाला च प्रभावशालिनी दृश्यते स्म ।