श्री दसम् ग्रन्थः

पुटः - 213


ਗਰ ਬਰ ਕਰਣੰ ॥
गर बर करणं ॥

गर्विता योद्धा

ਘਰ ਬਰ ਹਰਣੰ ॥੧੩੨॥
घर बर हरणं ॥१३२॥

अश्वस्वामिनः नश्यन्ति स्म ॥१३२॥

ਛਰ ਹਰ ਅੰਗੰ ॥
छर हर अंगं ॥

शरीराङ्गेभ्यः परशुः

ਚਰ ਖਰ ਸੰਗੰ ॥
चर खर संगं ॥

प्रत्येकं अङ्गं बाणैः विद्धं योद्धानां ।

ਜਰ ਬਰ ਜਾਮੰ ॥
जर बर जामं ॥

(परशुराम) वस्त्रे दहन्

ਝਰ ਹਰ ਰਾਮੰ ॥੧੩੩॥
झर हर रामं ॥१३३॥

परशुरामश्च बाहूनां वॉलीवृष्टिं प्रारभत।१३३।

ਟਰ ਧਰਿ ਜਾਯੰ ॥
टर धरि जायं ॥

पृथिवी दूरं गच्छति चेदपि

ਠਰ ਹਰਿ ਪਾਯੰ ॥
ठर हरि पायं ॥

तद्पार्श्वे प्रवर्तते स ऋजुं भगवतः पादयोः गच्छति (हतः इत्यर्थः)।

ਢਰ ਹਰ ਢਾਲੰ ॥
ढर हर ढालं ॥

सः कवचं ठोकति स्म

ਥਰਹਰ ਕਾਲੰ ॥੧੩੪॥
थरहर कालं ॥१३४॥

कवचेषु ठोकनानि श्रुत्वा मृत्युदेवः अवतरत् ॥१३४॥

ਅਰ ਬਰ ਦਰਣੰ ॥
अर बर दरणं ॥

शत्रून् प्रतिहरणार्थं बलम्

ਨਰ ਬਰ ਹਰਣੰ ॥
नर बर हरणं ॥

उत्तमाः शत्रवः हताः, नष्टाः च प्रख्याताः ।

ਧਰ ਬਰ ਧੀਰੰ ॥
धर बर धीरं ॥

धैर्यं च

ਫਰ ਹਰ ਤੀਰੰ ॥੧੩੫॥
फर हर तीरं ॥१३५॥

सन्त्ययोधानां शरीरेषु बाणाः लहरन्ति स्म।१३५।

ਬਰ ਨਰ ਦਰਣੰ ॥
बर नर दरणं ॥

श्रेष्ठानां योद्धानां नायकः

ਭਰ ਹਰ ਕਰਣੰ ॥
भर हर करणं ॥

प्रख्याताः नष्टाः शेषाः वेगेन प्रस्थिताः ।

ਹਰ ਹਰ ਰੜਤਾ ॥
हर हर रड़ता ॥

(परसुरं) सर्वे वदन्ति स्म

ਬਰ ਹਰ ਗੜਤਾ ॥੧੩੬॥
बर हर गड़ता ॥१३६॥

पुनः पुनः शिवस्य नाम कृत्वा भ्रमः सृजति स्म।136।

ਸਰਬਰ ਹਰਤਾ ॥
सरबर हरता ॥

शराणां श्रेष्ठः (चत्रिः) ।

ਚਰਮਰਿ ਧਰਤਾ ॥
चरमरि धरता ॥

परशुरामः कुठारधारकः, २.

ਬਰਮਰਿ ਪਾਣੰ ॥
बरमरि पाणं ॥

सः कुठारहस्तेन (शत्रून्) हन्ति स्म।

ਕਰਬਰ ਜਾਣੰ ॥੧੩੭॥
करबर जाणं ॥१३७॥

युद्धे सर्वान् नाशयितुं शक्तिः आसीत्, तस्य बाहू दीर्घाः आसन्।137।

ਹਰਬਰਿ ਹਾਰੰ ॥
हरबरि हारं ॥

प्रत्येकं द्वौ बलौ हानिम्

ਕਰ ਬਰ ਬਾਰੰ ॥
कर बर बारं ॥

शूराः योद्धाः प्रहारं कृतवन्तः, शिवस्य कण्ठे कपालमाला च प्रभावशालिनी दृश्यते स्म ।