भवता सह च द्यूतं कर्तुम् इच्छति।8.
अथ कुमारी राज्ञः समीपम् अगच्छत्
तथा बहु द्यूतं कर्तुं आरब्धवान्।
सः राजा एतावत् धनं हानिम् अकरोत्
तत् ब्रह्मणा अपि गणयितुं न शक्तम्। ९.
यदा राजा बहु धनं हानिम् अकरोत्
अथ (सः) पुत्रं स्तम्भे स्थापयति स्म।
(यदा) पुत्रोऽपि पराजितः, ततः देशः (स्तम्भे) स्थापितः।
सः कुंवरं जित्वा स्वहृदयकामना (तेन सह) विवाहम् अकरोत्। १०.
द्वयम् : १.
तस्य (राजस्य) सर्वं धनं देशात् अपहृतम्।
कुंवारं जित्वा पतिं कृत्वा (तस्य) गृहे भार्यारूपेण निवसति स्म। ११.
स्त्रीणां चरित्रं कोऽपि विचारयितुं न शक्नोति स्म ।
ब्रह्मविष्णुः शिवः कार्तिकेयः कार्तरः च स्वयं सृजति चेदपि। १२.
अत्र श्रीचरित्रो पाख्यानस्य त्रिचरित्रस्य मन्त्री भूप साम्बदस्य ३३६तमस्य चरितस्यान्तः सर्वः शुभः।३३६।६३०७। गच्छति
चतुर्विंशतिः : १.
तत्र जमालसैनः नाम महान् राजा आसीत्
यस्य कृते त्रयः अपि जनाः वशीकरणं स्वीकुर्वन्ति स्म ।
सः जमला तोडी-नगरस्य राजा आसीत्
अतीव शूरः च महाप्रज्ञानाथः | १.
तस्य राज्ञी सोरथस्य (देइ) शृणोति स्म
यं लोकजनाः दानशीलं सद्गुणं मन्यन्ते स्म।
तस्य परजा मति नाम कन्या आसीत्
यस्य न स्त्रिया वा स्त्री वा समतुल्यम् आसीत्। २.
बिशर् (नगरस्य) राजा आसीत् ।
सः एकदा जमलागढम् आगतः।
सः छछ कमानी (सीतला देवी) पूजयति स्म।
मनसा वचनं कर्मणा व्रतं कृत्वा (आगतः) ३.
परजा देई (तस्य) सुन्दरे निवासे स्थितः आसीत्।
(सः) राजकुमारं दुःखहरणं दृष्टवान्।
(तस्य) मनसि एषः विचारः आसीत्
कथञ्चित् तां विवाहयितुं । ४.
सः सखीं प्रेषयित्वा गृहम् आमन्त्रितवान्।
(तया सह) भन्तभन्तस्य रमणं कृतवान्।
एतत् तस्मै (गुप्ततया) व्याख्यातवान्।
गौरीं च पूजयित्वा, तं गृहं प्रेषितवान्। ५.
एवं उपदिश्य सः प्रस्थितवान् ।
सः राजानं स्वयमेव अवदत्
यत् अहम् मणिकर्णतीर्थं गच्छामि
स्नात्वा च जमलागढम् आगमिष्यामि। ६.
सा तीर्थयात्राम् अगच्छत्, २.
परन्तु सा बेसेहिरनगरं प्राप्तवती।
तत्र सः सर्वं रहस्यं कथितवान्
रमणश्च हृदयस्य सन्तोषं कृतवान्।7.
(सः राजा) तया सह मैथुनं कृत्वा गृहे एव स्थापयति स्म
एवं च रक्षकान् उक्तवान्
ते (तस्य सहचराः) सद्यः नगरात् अपसारिताः भवेयुः इति
ये च हस्तौ उत्थापयन्ति, ते तं हन्ति। ८.