श्री दसम् ग्रन्थः

पुटः - 1290


ਚਾਹਤ ਤੁਮ ਸੌ ਜੂਪ ਮਚਾਯੋ ॥੮॥
चाहत तुम सौ जूप मचायो ॥८॥

भवता सह च द्यूतं कर्तुम् इच्छति।8.

ਨ੍ਰਿਪ ਕੇ ਤੀਰ ਤਰੁਨਿ ਤਬ ਗਈ ॥
न्रिप के तीर तरुनि तब गई ॥

अथ कुमारी राज्ञः समीपम् अगच्छत्

ਬਹੁ ਬਿਧਿ ਜੂਪ ਮਚਾਵਤ ਭਈ ॥
बहु बिधि जूप मचावत भई ॥

तथा बहु द्यूतं कर्तुं आरब्धवान्।

ਅਧਿਕ ਦਰਬ ਤਿਨ ਭੂਪ ਹਰਾਯੋ ॥
अधिक दरब तिन भूप हरायो ॥

सः राजा एतावत् धनं हानिम् अकरोत्

ਬ੍ਰਹਮਾ ਤੇ ਨਹਿ ਜਾਤ ਗਨਾਯੋ ॥੯॥
ब्रहमा ते नहि जात गनायो ॥९॥

तत् ब्रह्मणा अपि गणयितुं न शक्तम्। ९.

ਜਬ ਨ੍ਰਿਪ ਦਰਬ ਬਹੁਤ ਬਿਧਿ ਹਾਰਾ ॥
जब न्रिप दरब बहुत बिधि हारा ॥

यदा राजा बहु धनं हानिम् अकरोत्

ਸੁਤ ਊਪਰ ਪਾਸਾ ਤਬ ਢਾਰਾ ॥
सुत ऊपर पासा तब ढारा ॥

अथ (सः) पुत्रं स्तम्भे स्थापयति स्म।

ਵਹੈ ਹਰਾਯੋ ਦੇਸ ਲਗਾਯੋ ॥
वहै हरायो देस लगायो ॥

(यदा) पुत्रोऽपि पराजितः, ततः देशः (स्तम्भे) स्थापितः।

ਜੀਤਾ ਕੁਅਰ ਭਜ੍ਯੋ ਮਨ ਭਾਯੋ ॥੧੦॥
जीता कुअर भज्यो मन भायो ॥१०॥

सः कुंवरं जित्वा स्वहृदयकामना (तेन सह) विवाहम् अकरोत्। १०.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਜੀਤਿ ਸਕਲ ਧਨ ਤਵਨ ਕੋ ਦੀਨਾ ਦੇਸ ਨਿਕਾਰ ॥
जीति सकल धन तवन को दीना देस निकार ॥

तस्य (राजस्य) सर्वं धनं देशात् अपहृतम्।

ਕੁਅਰ ਜੀਤਿ ਕਰਿ ਪਤਿ ਕਰਾ ਬਸੀ ਧਾਮ ਹ੍ਵੈ ਨਾਰ ॥੧੧॥
कुअर जीति करि पति करा बसी धाम ह्वै नार ॥११॥

कुंवारं जित्वा पतिं कृत्वा (तस्य) गृहे भार्यारूपेण निवसति स्म। ११.

ਚੰਚਲਾਨ ਕੇ ਚਰਿਤ ਕੋ ਸਕਤ ਨ ਕੋਈ ਬਿਚਾਰ ॥
चंचलान के चरित को सकत न कोई बिचार ॥

स्त्रीणां चरित्रं कोऽपि विचारयितुं न शक्नोति स्म ।

ਬ੍ਰਹਮ ਬਿਸਨ ਸਿਵ ਖਟ ਬਦਨ ਜਿਨ ਸਿਰਜੀ ਕਰਤਾਰ ॥੧੨॥
ब्रहम बिसन सिव खट बदन जिन सिरजी करतार ॥१२॥

ब्रह्मविष्णुः शिवः कार्तिकेयः कार्तरः च स्वयं सृजति चेदपि। १२.

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਤੀਨ ਸੌ ਛਤੀਸ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੩੩੬॥੬੩੦੭॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रे मंत्री भूप संबादे तीन सौ छतीस चरित्र समापतम सतु सुभम सतु ॥३३६॥६३०७॥अफजूं॥

अत्र श्रीचरित्रो पाख्यानस्य त्रिचरित्रस्य मन्त्री भूप साम्बदस्य ३३६तमस्य चरितस्यान्तः सर्वः शुभः।३३६।६३०७। गच्छति

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਜਮਲ ਸੈਨ ਰਾਜਾ ਬਲਵਾਨਾ ॥
जमल सैन राजा बलवाना ॥

तत्र जमालसैनः नाम महान् राजा आसीत्

ਤੀਨ ਲੋਕ ਮਾਨਤ ਜਿਹ ਆਨਾ ॥
तीन लोक मानत जिह आना ॥

यस्य कृते त्रयः अपि जनाः वशीकरणं स्वीकुर्वन्ति स्म ।

ਜਮਲਾ ਟੋਡੀ ਕੋ ਨਰਪਾਲਾ ॥
जमला टोडी को नरपाला ॥

सः जमला तोडी-नगरस्य राजा आसीत्

ਸੂਰਬੀਰ ਅਰੁ ਬੁਧਿ ਬਿਸਾਲਾ ॥੧॥
सूरबीर अरु बुधि बिसाला ॥१॥

अतीव शूरः च महाप्रज्ञानाथः | १.

ਸੋਰਠ ਦੇ ਰਾਨੀ ਤਿਹ ਸੁਨਿਯਤ ॥
सोरठ दे रानी तिह सुनियत ॥

तस्य राज्ञी सोरथस्य (देइ) शृणोति स्म

ਦਾਨ ਸੀਲ ਜਾ ਕੋ ਜਗ ਗੁਨਿਯਤ ॥
दान सील जा को जग गुनियत ॥

यं लोकजनाः दानशीलं सद्गुणं मन्यन्ते स्म।

ਪਰਜ ਮਤੀ ਦੁਹਿਤਾ ਇਕ ਤਾ ਕੀ ॥
परज मती दुहिता इक ता की ॥

तस्य परजा मति नाम कन्या आसीत्

ਨਰੀ ਨਾਗਨੀ ਸਮ ਨਹਿ ਜਾ ਕੀ ॥੨॥
नरी नागनी सम नहि जा की ॥२॥

यस्य न स्त्रिया वा स्त्री वा समतुल्यम् आसीत्। २.

ਬਿਸਹਰ ਕੋ ਇਕ ਹੁਤੋ ਨ੍ਰਿਪਾਲਾ ॥
बिसहर को इक हुतो न्रिपाला ॥

बिशर् (नगरस्य) राजा आसीत् ।

ਆਯੋ ਗੜ ਜਮਲਾ ਕਿਹ ਕਾਲਾ ॥
आयो गड़ जमला किह काला ॥

सः एकदा जमलागढम् आगतः।

ਛਾਛ ਕਾਮਨੀ ਕੀ ਪੂਜਾ ਹਿਤ ॥
छाछ कामनी की पूजा हित ॥

सः छछ कमानी (सीतला देवी) पूजयति स्म।

ਮਨ ਕ੍ਰਮ ਬਚਨ ਇਹੈ ਕਰਿ ਕਰਿ ਬ੍ਰਤ ॥੩॥
मन क्रम बचन इहै करि करि ब्रत ॥३॥

मनसा वचनं कर्मणा व्रतं कृत्वा (आगतः) ३.

ਠਾਢਿ ਪਰਜ ਦੇ ਨੀਕ ਨਿਵਾਸਨ ॥
ठाढि परज दे नीक निवासन ॥

परजा देई (तस्य) सुन्दरे निवासे स्थितः आसीत्।

ਰਾਜ ਕੁਅਰ ਨਿਰਖਾ ਦੁਖ ਨਾਸਨ ॥
राज कुअर निरखा दुख नासन ॥

(सः) राजकुमारं दुःखहरणं दृष्टवान्।

ਇਹੈ ਚਿਤ ਮੈ ਕੀਅਸਿ ਬਿਚਾਰਾ ॥
इहै चित मै कीअसि बिचारा ॥

(तस्य) मनसि एषः विचारः आसीत्

ਬਰੌ ਯਾਹਿ ਕਰਿ ਕਵਨ ਪ੍ਰਕਾਰਾ ॥੪॥
बरौ याहि करि कवन प्रकारा ॥४॥

कथञ्चित् तां विवाहयितुं । ४.

ਸਖੀ ਭੇਜਿ ਤਿਹ ਧਾਮ ਬੁਲਾਯੋ ॥
सखी भेजि तिह धाम बुलायो ॥

सः सखीं प्रेषयित्वा गृहम् आमन्त्रितवान्।

ਭਾਤਿ ਭਾਤਿ ਕੋ ਭੋਗ ਕਮਾਯੋ ॥
भाति भाति को भोग कमायो ॥

(तया सह) भन्तभन्तस्य रमणं कृतवान्।

ਇਹ ਉਪਦੇਸ ਤਵਨ ਕਹ ਦਯੋ ॥
इह उपदेस तवन कह दयो ॥

एतत् तस्मै (गुप्ततया) व्याख्यातवान्।

ਗੌਰਿ ਪੁਜਾਇ ਬਿਦਾ ਕਰ ਗਯੋ ॥੫॥
गौरि पुजाइ बिदा कर गयो ॥५॥

गौरीं च पूजयित्वा, तं गृहं प्रेषितवान्। ५.

ਬਿਦਾ ਕੀਆ ਤਿਹ ਐਸ ਸਿਖਾਇ ॥
बिदा कीआ तिह ऐस सिखाइ ॥

एवं उपदिश्य सः प्रस्थितवान् ।

ਆਪੁ ਨ੍ਰਿਪਤਿ ਸੋ ਕਹੀ ਜਤਾਇ ॥
आपु न्रिपति सो कही जताइ ॥

सः राजानं स्वयमेव अवदत्

ਮਨੀਕਰਨ ਤੀਰਥ ਮੈ ਜੈ ਹੌ ॥
मनीकरन तीरथ मै जै हौ ॥

यत् अहम् मणिकर्णतीर्थं गच्छामि

ਨਾਇ ਧੋਇ ਜਮਲਾ ਫਿਰਿ ਐ ਹੌ ॥੬॥
नाइ धोइ जमला फिरि ऐ हौ ॥६॥

स्नात्वा च जमलागढम् आगमिष्यामि। ६.

ਜਾਤ ਤੀਰਥ ਜਾਤ੍ਰਾ ਕਹ ਭਈ ॥
जात तीरथ जात्रा कह भई ॥

सा तीर्थयात्राम् अगच्छत्, २.

ਸਹਿਰ ਬੇਸਹਿਰ ਮੋ ਚਲਿ ਗਈ ॥
सहिर बेसहिर मो चलि गई ॥

परन्तु सा बेसेहिरनगरं प्राप्तवती।

ਹੋਤ ਤਵਨ ਸੌ ਭੇਦ ਜਤਾਯੋ ॥
होत तवन सौ भेद जतायो ॥

तत्र सः सर्वं रहस्यं कथितवान्

ਮਨ ਮਾਨਤ ਕੇ ਭੋਗ ਕਮਾਯੋ ॥੭॥
मन मानत के भोग कमायो ॥७॥

रमणश्च हृदयस्य सन्तोषं कृतवान्।7.

ਕਾਮ ਭੋਗ ਕਰਿ ਕੈ ਘਰ ਰਾਖੀ ॥
काम भोग करि कै घर राखी ॥

(सः राजा) तया सह मैथुनं कृत्वा गृहे एव स्थापयति स्म

ਰਛਪਾਲਕਨ ਸੋ ਅਸ ਭਾਖੀ ॥
रछपालकन सो अस भाखी ॥

एवं च रक्षकान् उक्तवान्

ਬੇਗਿ ਨਗਰ ਤੇ ਇਨੈ ਨਿਕਾਰਹੁ ॥
बेगि नगर ते इनै निकारहु ॥

ते (तस्य सहचराः) सद्यः नगरात् अपसारिताः भवेयुः इति

ਹਾਥ ਉਠਾਵੈ ਤਿਹ ਹਨਿ ਮਾਰਹੁ ॥੮॥
हाथ उठावै तिह हनि मारहु ॥८॥

ये च हस्तौ उत्थापयन्ति, ते तं हन्ति। ८.