श्री दसम् ग्रन्थः

पुटः - 396


ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਮਾਧਵ ਊਧਵ ਲੈ ਅਪਨੇ ਸੰਗਿ ਏਕ ਸਮੈ ਕੁਬਿਜਾ ਗ੍ਰਿਹ ਆਏ ॥
माधव ऊधव लै अपने संगि एक समै कुबिजा ग्रिह आए ॥

एकदा कृष्णो उधवं गृहीत्वा कुब्जस्य गृहम् आगतः

ਏ ਸੁਨਿ ਆਗੇ ਹੀ ਆਏ ਲਏ ਮਨ ਭਾਵਤ ਦੇਖਿ ਸਭੈ ਸੁਖ ਪਾਏ ॥
ए सुनि आगे ही आए लए मन भावत देखि सभै सुख पाए ॥

कुब्जः कृष्णम् आगच्छन्तं दृष्ट्वा उन्नतिं कृत्वा स्वागतं कृतवान्, तेन महतीं सुखं प्राप्नोत्

ਲੈ ਹਰਿ ਕੇ ਜੁਗ ਪੰਕਜ ਪਾਇਨ ਸੀਸ ਢੁਲਾਇ ਰਹੀ ਲਪਟਾਏ ॥
लै हरि के जुग पंकज पाइन सीस ढुलाइ रही लपटाए ॥

(ततः) श्रीकृष्णस्य पादाम्बुजद्वयं (हस्ते) गृहीत्वा (तस्याः) शिरः स्थापयित्वा (आलिंगितवती)।

ਐਸੋ ਹੁਲਾਸ ਬਢਿਯੋ ਜੀਯ ਮੋ ਜਿਮ ਚਾਤ੍ਰਿਕ ਮੋਰ ਘਟਾ ਘਹਰਾਏ ॥੯੮੬॥
ऐसो हुलास बढियो जीय मो जिम चात्रिक मोर घटा घहराए ॥९८६॥

कृष्णपादौ प्रणम्य मनसा तावत् प्रसन्ना अभवत् यथा मयूरः मेघदर्शनेन प्रसन्नः भवति।986।

ਊਚ ਅਵਾਸ ਬਨਿਯੋ ਅਤਿ ਸੁਭ੍ਰਮ ਈਗਰ ਰੰਗ ਕੇ ਚਿਤ੍ਰ ਬਨਾਏ ॥
ऊच अवास बनियो अति सुभ्रम ईगर रंग के चित्र बनाए ॥

तस्याः निवासः अत्यन्तं सुन्दरः अस्ति, रक्तवर्णचित्रैः

ਚੰਦਨ ਧੂਪ ਕਦੰਬ ਕਲੰਬਕ ਦੀਪਕ ਦੀਪ ਤਹਾ ਦਰਸਾਏ ॥
चंदन धूप कदंब कलंबक दीपक दीप तहा दरसाए ॥

तत्र चन्दन-अग्गर-कदम्बवृक्षाः, मृत्तिकादीपाः च

ਲੈ ਪਰਜੰਕ ਤਹਾ ਅਤਿ ਸੁੰਦਰ ਸਵਛ ਸੁ ਮਉਰ ਸੁਗੰਧ ਬਿਛਾਏ ॥
लै परजंक तहा अति सुंदर सवछ सु मउर सुगंध बिछाए ॥

तत्र सुन्दरः सुप्तः पर्यङ्कः अस्ति, यस्मिन् आडम्बरपूर्णः शय्या hs प्रसारितः अस्ति

ਦੋ ਕਰ ਜੋਰਿ ਪ੍ਰਨਾਮ ਕਰਿਯੋ ਤਬ ਕੇਸਵ ਤਾ ਪਰ ਆਨਿ ਬੈਠਾਏ ॥੯੮੭॥
दो कर जोरि प्रनाम करियो तब केसव ता पर आनि बैठाए ॥९८७॥

कुब्जः कृष्णं प्राञ्जलिः अभिवाद्य तं पर्यङ्के उपविष्टवान्।९८७।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਰਤਨ ਖਚਤ ਪੀੜਾ ਬਹੁਰ ਲ੍ਯਾਈ ਭਗਤਿ ਜਨਾਇ ॥
रतन खचत पीड़ा बहुर ल्याई भगति जनाइ ॥

अथ भक्तिः भक्तिव्यञ्जकरत्नसंयुक्तं शिलाम् आनयत्।

ਊਧਵ ਜੀ ਸੋ ਯੌ ਕਹਿਯੋ ਬੈਠਹੁ ਯਾ ਪਰ ਆਇ ॥੯੮੮॥
ऊधव जी सो यौ कहियो बैठहु या पर आइ ॥९८८॥

ततस्तदा रत्नसंयुक्तं आसनं आनय उधवं तस्मिन् उपविष्टुं प्रार्थितवती।९८८।

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਊਧਵ ਜੀ ਕੁਬਜਾ ਸੋ ਕਹੈ ਨਿਜੁ ਪ੍ਰੀਤਿ ਲਖੀ ਅਤਿ ਹੀ ਤੁਮਰੀ ਮੈ ॥
ऊधव जी कुबजा सो कहै निजु प्रीति लखी अति ही तुमरी मै ॥

उधवः कुब्जम् अवदत् यत् तेन तस्याः अत्यन्तं गहनं प्रेम लक्षितम्

ਹਉ ਅਤਿ ਦੀਨ ਅਧੀਨ ਅਨਾਥ ਨ ਬੈਠ ਸਕਉ ਸਮੁਹਾਇ ਹਰੀ ਮੈ ॥
हउ अति दीन अधीन अनाथ न बैठ सकउ समुहाइ हरी मै ॥

सः अपि अवदत् यत् सः अतीव नीचः, दरिद्रः च अस्ति, श्रीकृष्णस्य पुरतः उपविष्टुं न शक्नोति

ਕਾਨ੍ਰਹ ਪ੍ਰਤਾਪ ਤਬੈ ਉਠਿ ਪੀੜੇ ਕਉ ਦੀਨ ਉਠਾਇ ਕੇ ਵਾਹੀ ਘਰੀ ਮੈ ॥
कान्रह प्रताप तबै उठि पीड़े कउ दीन उठाइ के वाही घरी मै ॥

अथ (श्रीकृष्णस्य वैभवं दर्शयितुं) सः तस्मिन् एव काले उत्थाय जननं दत्तवान्।

ਪੈ ਇਤਨੋ ਕਰਿ ਕੈ ਭੂਅ ਬੈਠਿ ਰਹਿਯੋ ਗਹਿ ਪਾਇਨ ਨੇਹ ਛਰੀ ਮੈ ॥੯੮੯॥
पै इतनो करि कै भूअ बैठि रहियो गहि पाइन नेह छरी मै ॥९८९॥

कृष्णस्य महिमाम् अनुभवन् पीठं पार्श्वे स्थापयित्वा कृष्णस्य पादौ स्नेहेन हस्ते कृत्वा पृथिव्यां उपविष्टवान्।989।

ਜੇ ਪਦ ਪੰਕਜ ਸੇਸ ਮਹੇਸ ਸੁਰੇਸ ਦਿਨੇਸ ਨਿਸੇਸ ਨ ਪਾਏ ॥
जे पद पंकज सेस महेस सुरेस दिनेस निसेस न पाए ॥

ये चरण-कमल शेषनागं, सहेशं, इन्द्रं, सूर्यं चन्द्रं च प्राप्तुं न शक्तवन्तः।

ਜੇ ਪਦ ਪੰਕਜ ਬੇਦ ਪੁਰਾਨ ਬਖਾਨਿ ਪ੍ਰਮਾਨ ਕੈ ਗ੍ਯਾਨ ਨ ਗਾਏ ॥
जे पद पंकज बेद पुरान बखानि प्रमान कै ग्यान न गाए ॥

ये पादाः शेषनागशिवसूर्यचन्द्राभ्यां न प्राप्तुं शक्याः येषां वैभवं वेदपुराणादिषु कथितम्।

ਜੇ ਪਦ ਪੰਕਜ ਸਿਧ ਸਮਾਧਿ ਮੈ ਸਾਧਤ ਹੈ ਮਨਿ ਮੋਨ ਲਗਾਏ ॥
जे पद पंकज सिध समाधि मै साधत है मनि मोन लगाए ॥

पादपद्मं यं सिद्धाः समाधिं संवर्धयन्ति मुनयः मौने ध्यायन्ति।

ਜੇ ਪਦ ਪੰਕਜ ਕੇਸਵ ਕੇ ਅਬ ਊਧਵ ਲੈ ਕਰ ਮੈ ਸਹਰਾਏ ॥੯੯੦॥
जे पद पंकज केसव के अब ऊधव लै कर मै सहराए ॥९९०॥

ये पादाः निपुणाः समाधिं ध्यायन्ति, इदानीं उधवः तान् पादान् सुस्नेहेन निपीडयति।९९०।

ਸੰਤ ਸਹਾਰਤ ਸ੍ਯਾਮ ਕੇ ਪਾਇ ਮਹਾ ਬਿਗਸਿਯੋ ਮਨ ਭੀਤਰ ਸੋਊ ॥
संत सहारत स्याम के पाइ महा बिगसियो मन भीतर सोऊ ॥

ये सन्ताः आध्यात्मिकविमानस्य अत्यन्तं विकासं कुर्वन्ति, ते केवलं भगवतः पादस्य महिमाम् एव सहन्ते

ਜੋਗਨ ਕੇ ਜੋਊ ਧ੍ਯਾਨ ਕੇ ਬੀਚ ਨ ਆਵਤ ਹੈ ਅਤਿ ਬ੍ਯਾਕੁਲ ਹੋਊ ॥
जोगन के जोऊ ध्यान के बीच न आवत है अति ब्याकुल होऊ ॥

अधीरयोगिभिः ध्याने ये पादाः न लक्षिताः ।

ਜਾ ਬ੍ਰਹਮਾਦਿਕ ਸੇਸ ਸੁਰਾਦਿਕ ਖੋਜਤ ਅੰਤਿ ਨ ਪਾਵਤ ਕੋਊ ॥
जा ब्रहमादिक सेस सुरादिक खोजत अंति न पावत कोऊ ॥

ते (पादकमलम्) ब्रह्मादि-शेषनाग-देवता-आदि-अन्वेषणं क्षीणं कृतवन्तः, परन्तु किमपि अन्तं न प्राप्नुवन्।

ਸੋ ਪਦ ਕੰਜਨ ਕੀ ਸਮ ਤੁਲਿ ਪਲੋਟਤ ਊਧਵ ਲੈ ਕਰਿ ਦੋਊ ॥੯੯੧॥
सो पद कंजन की सम तुलि पलोटत ऊधव लै करि दोऊ ॥९९१॥

यस्य च रहस्यं ब्रह्मेन्द्रशेषनागादिना न अवगतम्, तानि पादाम्बुजानि इदानीं उधवेन हस्तेन निपीड्यन्ते।991।

ਇਤ ਸ੍ਯਾਮ ਪਲੋਟਤ ਊਧਵ ਪਾਇ ਉਤੈ ਉਨ ਮਾਲਨਿ ਸਾਜ ਕੀਏ ॥
इत स्याम पलोटत ऊधव पाइ उतै उन मालनि साज कीए ॥

अस्मिन् पार्श्वे उधवः कृष्णस्य पादौ निपीडयति, परे पार्श्वे माली कुब्जः स्वयमेव अलङ्कृतवती

ਸੁਭ ਬਜ੍ਰਨ ਕੇ ਅਰੁ ਲਾਲ ਜਵਾਹਰ ਦੇਖਿ ਜਿਸੈ ਸੁਖ ਹੋਤ ਜੀਏ ॥
सुभ बज्रन के अरु लाल जवाहर देखि जिसै सुख होत जीए ॥

सा माणिक्यरत्नादिकान् आरामदायान् रत्नान् धारयति स्म, ।

ਇਤਨੇ ਪਹਿ ਕਾਨ੍ਰਹ ਪੈ ਆਇ ਗਈ ਬਿੰਦੁਰੀ ਕਹਿਯੋ ਈਗਰ ਭਾਲਿ ਦੀਏ ॥
इतने पहि कान्रह पै आइ गई बिंदुरी कहियो ईगर भालि दीए ॥

ललाटे च चिह्नं प्रयोजयित्वा केशविच्छेदे सिन्दूरं स्थापयित्वा कृष्णस्य समीपे गत्वा उपविष्टा

ਤਿਹ ਰੂਪ ਨਿਹਾਰਿ ਹੁਲਾਸ ਬਢਿਯੋ ਕਬਿ ਸ੍ਯਾਮ ਕਹੈ ਜਦੁਬੀਰ ਹੀਏ ॥੯੯੨॥
तिह रूप निहारि हुलास बढियो कबि स्याम कहै जदुबीर हीए ॥९९२॥

तस्याः सौन्दर्यं सौन्दर्यं च दृष्ट्वा कृष्णः मनसि बहु प्रसन्नः अभवत्।992।

ਸਜਿ ਸਾਜਨ ਮਾਲਨਿ ਅੰਗਨ ਮੈ ਅਤਿ ਸੁੰਦਰ ਸੋ ਹਰਿ ਪਾਸ ਗਈ ॥
सजि साजन मालनि अंगन मै अति सुंदर सो हरि पास गई ॥

मलना श्रीकृष्णं समीपमागत्य अङ्गविभूषिता (भवन्) अतिसुन्दरी।

ਮਨੋ ਦੂਸਰਿ ਚੰਦ੍ਰਕਲਾ ਪ੍ਰਗਟੀ ਮਨੋ ਹੇਰਤ ਕੈ ਇਹ ਰੂਪ ਮਈ ॥
मनो दूसरि चंद्रकला प्रगटी मनो हेरत कै इह रूप मई ॥

अलङ्कारं कृत्वा माली कुब्जः कृष्णं गत्वा चण्डर्कालस्य द्वितीयं प्रकटीकरणं प्रादुर्भूतवती

ਹਰਿ ਜੂ ਲਖਿ ਕੈ ਜੀਯ ਕੀ ਬਿਰਥਾ ਕਬਿ ਸ੍ਯਾਮ ਕਹੈ ਸੋਊ ਐਚ ਲਈ ॥
हरि जू लखि कै जीय की बिरथा कबि स्याम कहै सोऊ ऐच लई ॥

कुब्जस्य मनसः दुःखं अनुभवन् कृष्णः तां स्वं प्रति आकर्षितवान्

ਤਿਹ ਊਪਰਿ ਬੈਸਿ ਅਸੰਕ ਭਈ ਮਨ ਕੀ ਸਭ ਸੰਕ ਪਰਾਇ ਗਈ ॥੯੯੩॥
तिह ऊपरि बैसि असंक भई मन की सभ संक पराइ गई ॥९९३॥

कुब्जः अपि कृष्णस्य आलिंगने उपविष्टः लज्जां त्यक्त्वा सर्वे संकोचाः समाप्ताः।993।

ਬਹੀਯਾ ਜਬ ਹੀ ਗਹਿ ਸ੍ਯਾਮਿ ਲਈ ਕੁਬਿਜਾ ਅਤਿ ਹੀ ਮਨ ਮੈ ਸੁਖ ਪਾਯੋ ॥
बहीया जब ही गहि स्यामि लई कुबिजा अति ही मन मै सुख पायो ॥

यदा कृष्णः कुब्जस्य बाहुं गृहीतवान् तदा तस्याः अत्यन्तं आनन्दः अभवत्

ਸ੍ਯਾਮ ਮਿਲੇ ਬਹੁਤੇ ਦਿਨ ਮੈ ਹਮ ਕਉ ਕਹਿ ਕੈ ਇਹ ਭਾਤਿ ਸੁਨਾਯੋ ॥
स्याम मिले बहुते दिन मै हम कउ कहि कै इह भाति सुनायो ॥

सा श्रव्यतया अवदत् हे कृष्ण ! त्वं बहुदिनानन्तरं मां मिलितवान्

ਚੰਦਨ ਜਿਉ ਤੁਹਿ ਅੰਗ ਮਲਿਯੋ ਤਿਹ ਤੇ ਹਮ ਹੂੰ ਜਦੁਬੀਰ ਰਿਝਾਯੋ ॥
चंदन जिउ तुहि अंग मलियो तिह ते हम हूं जदुबीर रिझायो ॥

यथा श्रीकृष्णः अद्य तव शरीरे चन्दनमर्दनं कृत्वा मां सुखी कृतवान्।

ਜੋਊ ਮਨੋਰਥ ਥੋ ਜੀਯ ਮੈ ਤੁਮਰੇ ਮਿਲਏ ਸੋਊ ਮੋ ਕਰਿ ਆਯੋ ॥੯੯੪॥
जोऊ मनोरथ थो जीय मै तुमरे मिलए सोऊ मो करि आयो ॥९९४॥

तव कृते यादववीर त्वदर्थं पादुकं मर्दयित्वा इदानीं त्वां मिलित्वा मम मनसः उद्देश्यं प्राप्तम् ।९९४ ।

ਇਤਿ ਸ੍ਰੀ ਬਚਿਤ੍ਰ ਨਾਟਕ ਗ੍ਰੰਥੇ ਕੁਬਜਾ ਕੇ ਗ੍ਰਿਹ ਜਾ ਮਨੋਰਥ ਪੂਰਨ ਸਮਾਪਤੰ ॥
इति स्री बचित्र नाटक ग्रंथे कुबजा के ग्रिह जा मनोरथ पूरन समापतं ॥

बचित्तरनाटके स्वगृहं गमनसमये कुब्जायाः उद्देश्यं पूरयन् इति वर्णनस्य समाप्तिः।

ਅਥ ਅਕ੍ਰੂਰ ਕੇ ਧਾਮ ਕਾਨ੍ਰਹ ਜੂ ਆਏ ॥
अथ अक्रूर के धाम कान्रह जू आए ॥

अधुना कृष्णस्य अक्रूरस्य गृहस्य भ्रमणस्य वर्णनं आरभ्यते

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਦੈ ਸੁਖ ਮਾਲਨਿ ਕਉ ਅਤਿ ਹੀ ਅਕ੍ਰੂਰਹਿ ਕੇ ਫਿਰ ਧਾਮਿ ਪਧਾਰਿਯੋ ॥
दै सुख मालनि कउ अति ही अक्रूरहि के फिर धामि पधारियो ॥

मालान् बहु सुखं दत्त्वा ततः ते अक्रूरस्य गृहं गतवन्तः । (कृष्णस्य) उपसर्गं श्रुत्वा सः पादयोः आरब्धवान्,

ਆਵਤ ਸੋ ਸੁਨਿ ਪਾਇ ਲਗਿਯੋ ਤਿਹ ਮਧਿ ਚਲੋ ਹਰਿ ਪ੍ਰੇਮ ਚਿਤਾਰਿਯੋ ॥
आवत सो सुनि पाइ लगियो तिह मधि चलो हरि प्रेम चितारियो ॥

कुब्जं प्रीतिं दत्त्वा ततः कृष्णः तस्य आगमनं श्रुत्वा अक्रूरस्य गृहं गतः, सः तस्य चरणयोः पतितुं आगतः

ਸੋ ਗਹਿ ਸ੍ਯਾਮ ਕੇ ਪਾਇ ਰਹਿਯੋ ਕਬਿ ਨੇ ਮੁਖ ਤੇ ਇਹ ਭਾਤਿ ਉਚਾਰਿਯੋ ॥
सो गहि स्याम के पाइ रहियो कबि ने मुख ते इह भाति उचारियो ॥

ततः श्रीकृष्णस्य पादौ गृहीतवान्, (तत् दृश्यम्) कविना मुखात् एवम् उच्चारितम्।

ਊਧਵ ਸੋ ਜਦੁਬੀਰ ਕਹਿਯੋ ਇਨ ਸੰਤਨ ਕੋ ਅਤਿ ਪ੍ਰੇਮ ਨਿਹਾਰਿਯੋ ॥੯੯੫॥
ऊधव सो जदुबीर कहियो इन संतन को अति प्रेम निहारियो ॥९९५॥

कृष्णस्य चरणयोः शयने तं दृष्ट्वा उधवम् अवदत्, एतादृशप्रकारस्य साधुनां प्रेम अपि गहनः अस्ति, मया अनुभूतम्।995।

ਊਧਵ ਸ੍ਯਾਮ ਕਹਿਯੋ ਸੁਨ ਕੈ ਅਕ੍ਰੂਰਹਿ ਕੋ ਅਤਿ ਪ੍ਰੇਮ ਨਿਹਾਰਿਯੋ ॥
ऊधव स्याम कहियो सुन कै अक्रूरहि को अति प्रेम निहारियो ॥

कृष्णं श्रुत्वा उधवः अक्रूरस्य अपारं प्रेमं दृष्टवान्।

ਸੁਧਿ ਕਰੀ ਉਨ ਕੀ ਮਨ ਮੈ ਕੁਬਿਜਾ ਕੋ ਕਹਿਯੋ ਅਰੁ ਪ੍ਰੇਮ ਚਿਤਾਰਿਯੋ ॥
सुधि करी उन की मन मै कुबिजा को कहियो अरु प्रेम चितारियो ॥

कृष्णः उधवम् अवदत्, अक्रूरस्य प्रेम्णः दृष्ट्वा अहं कुब्जप्रेमस्य चेतनः अभवम्

ਸੋ ਗਨਤੀ ਕਰਿ ਕੈ ਮਨ ਮੈ ਕਨ੍ਰਹੀਯਾ ਸੰਗਿ ਪੈ ਇਹ ਭਾਤਿ ਉਚਾਰਿਯੋ ॥
सो गनती करि कै मन मै कन्रहीया संगि पै इह भाति उचारियो ॥

मनसा चिन्तयित्वा कृष्णं प्रोवाच एवं वदतु |

ਹੇ ਹਰਿ ਜੂ ਇਹ ਕੇ ਪਿਖਏ ਉਨ ਕੇ ਸਭ ਪ੍ਰੇਮ ਬਿਦਾ ਕਰਿ ਡਾਰਿਯੋ ॥੯੯੬॥
हे हरि जू इह के पिखए उन के सभ प्रेम बिदा करि डारियो ॥९९६॥

एतत् दृष्ट्वा चिन्तयन् उधवः अवदत् यत् एतावत् प्रेम प्रदर्शयति यस्य पुरतः कुब्जस्य प्रेम तुच्छः अस्ति।996।