स्वय्या
एकदा कृष्णो उधवं गृहीत्वा कुब्जस्य गृहम् आगतः
कुब्जः कृष्णम् आगच्छन्तं दृष्ट्वा उन्नतिं कृत्वा स्वागतं कृतवान्, तेन महतीं सुखं प्राप्नोत्
(ततः) श्रीकृष्णस्य पादाम्बुजद्वयं (हस्ते) गृहीत्वा (तस्याः) शिरः स्थापयित्वा (आलिंगितवती)।
कृष्णपादौ प्रणम्य मनसा तावत् प्रसन्ना अभवत् यथा मयूरः मेघदर्शनेन प्रसन्नः भवति।986।
तस्याः निवासः अत्यन्तं सुन्दरः अस्ति, रक्तवर्णचित्रैः
तत्र चन्दन-अग्गर-कदम्बवृक्षाः, मृत्तिकादीपाः च
तत्र सुन्दरः सुप्तः पर्यङ्कः अस्ति, यस्मिन् आडम्बरपूर्णः शय्या hs प्रसारितः अस्ति
कुब्जः कृष्णं प्राञ्जलिः अभिवाद्य तं पर्यङ्के उपविष्टवान्।९८७।
दोहरा
अथ भक्तिः भक्तिव्यञ्जकरत्नसंयुक्तं शिलाम् आनयत्।
ततस्तदा रत्नसंयुक्तं आसनं आनय उधवं तस्मिन् उपविष्टुं प्रार्थितवती।९८८।
स्वय्या
उधवः कुब्जम् अवदत् यत् तेन तस्याः अत्यन्तं गहनं प्रेम लक्षितम्
सः अपि अवदत् यत् सः अतीव नीचः, दरिद्रः च अस्ति, श्रीकृष्णस्य पुरतः उपविष्टुं न शक्नोति
अथ (श्रीकृष्णस्य वैभवं दर्शयितुं) सः तस्मिन् एव काले उत्थाय जननं दत्तवान्।
कृष्णस्य महिमाम् अनुभवन् पीठं पार्श्वे स्थापयित्वा कृष्णस्य पादौ स्नेहेन हस्ते कृत्वा पृथिव्यां उपविष्टवान्।989।
ये चरण-कमल शेषनागं, सहेशं, इन्द्रं, सूर्यं चन्द्रं च प्राप्तुं न शक्तवन्तः।
ये पादाः शेषनागशिवसूर्यचन्द्राभ्यां न प्राप्तुं शक्याः येषां वैभवं वेदपुराणादिषु कथितम्।
पादपद्मं यं सिद्धाः समाधिं संवर्धयन्ति मुनयः मौने ध्यायन्ति।
ये पादाः निपुणाः समाधिं ध्यायन्ति, इदानीं उधवः तान् पादान् सुस्नेहेन निपीडयति।९९०।
ये सन्ताः आध्यात्मिकविमानस्य अत्यन्तं विकासं कुर्वन्ति, ते केवलं भगवतः पादस्य महिमाम् एव सहन्ते
अधीरयोगिभिः ध्याने ये पादाः न लक्षिताः ।
ते (पादकमलम्) ब्रह्मादि-शेषनाग-देवता-आदि-अन्वेषणं क्षीणं कृतवन्तः, परन्तु किमपि अन्तं न प्राप्नुवन्।
यस्य च रहस्यं ब्रह्मेन्द्रशेषनागादिना न अवगतम्, तानि पादाम्बुजानि इदानीं उधवेन हस्तेन निपीड्यन्ते।991।
अस्मिन् पार्श्वे उधवः कृष्णस्य पादौ निपीडयति, परे पार्श्वे माली कुब्जः स्वयमेव अलङ्कृतवती
सा माणिक्यरत्नादिकान् आरामदायान् रत्नान् धारयति स्म, ।
ललाटे च चिह्नं प्रयोजयित्वा केशविच्छेदे सिन्दूरं स्थापयित्वा कृष्णस्य समीपे गत्वा उपविष्टा
तस्याः सौन्दर्यं सौन्दर्यं च दृष्ट्वा कृष्णः मनसि बहु प्रसन्नः अभवत्।992।
मलना श्रीकृष्णं समीपमागत्य अङ्गविभूषिता (भवन्) अतिसुन्दरी।
अलङ्कारं कृत्वा माली कुब्जः कृष्णं गत्वा चण्डर्कालस्य द्वितीयं प्रकटीकरणं प्रादुर्भूतवती
कुब्जस्य मनसः दुःखं अनुभवन् कृष्णः तां स्वं प्रति आकर्षितवान्
कुब्जः अपि कृष्णस्य आलिंगने उपविष्टः लज्जां त्यक्त्वा सर्वे संकोचाः समाप्ताः।993।
यदा कृष्णः कुब्जस्य बाहुं गृहीतवान् तदा तस्याः अत्यन्तं आनन्दः अभवत्
सा श्रव्यतया अवदत् हे कृष्ण ! त्वं बहुदिनानन्तरं मां मिलितवान्
यथा श्रीकृष्णः अद्य तव शरीरे चन्दनमर्दनं कृत्वा मां सुखी कृतवान्।
तव कृते यादववीर त्वदर्थं पादुकं मर्दयित्वा इदानीं त्वां मिलित्वा मम मनसः उद्देश्यं प्राप्तम् ।९९४ ।
बचित्तरनाटके स्वगृहं गमनसमये कुब्जायाः उद्देश्यं पूरयन् इति वर्णनस्य समाप्तिः।
अधुना कृष्णस्य अक्रूरस्य गृहस्य भ्रमणस्य वर्णनं आरभ्यते
स्वय्या
मालान् बहु सुखं दत्त्वा ततः ते अक्रूरस्य गृहं गतवन्तः । (कृष्णस्य) उपसर्गं श्रुत्वा सः पादयोः आरब्धवान्,
कुब्जं प्रीतिं दत्त्वा ततः कृष्णः तस्य आगमनं श्रुत्वा अक्रूरस्य गृहं गतः, सः तस्य चरणयोः पतितुं आगतः
ततः श्रीकृष्णस्य पादौ गृहीतवान्, (तत् दृश्यम्) कविना मुखात् एवम् उच्चारितम्।
कृष्णस्य चरणयोः शयने तं दृष्ट्वा उधवम् अवदत्, एतादृशप्रकारस्य साधुनां प्रेम अपि गहनः अस्ति, मया अनुभूतम्।995।
कृष्णं श्रुत्वा उधवः अक्रूरस्य अपारं प्रेमं दृष्टवान्।
कृष्णः उधवम् अवदत्, अक्रूरस्य प्रेम्णः दृष्ट्वा अहं कुब्जप्रेमस्य चेतनः अभवम्
मनसा चिन्तयित्वा कृष्णं प्रोवाच एवं वदतु |
एतत् दृष्ट्वा चिन्तयन् उधवः अवदत् यत् एतावत् प्रेम प्रदर्शयति यस्य पुरतः कुब्जस्य प्रेम तुच्छः अस्ति।996।