श्री दसम् ग्रन्थः

पुटः - 1339


ਚੰਦ੍ਰਵਤੀ ਇਹ ਪੁਰੀ ਬਿਰਾਜੈ ॥
चंद्रवती इह पुरी बिराजै ॥

पूर्वं चन्द्रनगरम् आसीत्, २.

ਨਾਗ ਲੋਕ ਜਾ ਕੌ ਲਖਿ ਲਾਜੈ ॥
नाग लोक जा कौ लखि लाजै ॥

तां दृष्ट्वा (सौन्दर्यम्) नागजनाः अपि लज्जिताः अभवन् ।

ਹੋਡ ਪਰੀ ਇਕ ਦਿਨ ਤਿਨ ਮਾਹ ॥
होड परी इक दिन तिन माह ॥

एकस्मिन् दिने तयोः (राजा-राज्ञी) मध्ये एकः स्थितिः आसीत् ।

ਬਚਨ ਕਹਾ ਤ੍ਰਿਯ ਸੌ ਲਰ ਨਾਹ ॥੨॥
बचन कहा त्रिय सौ लर नाह ॥२॥

युद्धं कृत्वा राजा राज्ञीम् अब्रवीत् | २.

ਐਸੀ ਕਵਨ ਜਗਤ ਮੈ ਨਾਰੀ ॥
ऐसी कवन जगत मै नारी ॥

लोके कीदृशी स्त्री अस्ति ?

ਕਾਨ ਨ ਸੁਨੀ ਨ ਨੈਨ ਨਿਹਾਰੀ ॥
कान न सुनी न नैन निहारी ॥

(यस्य विषये) कर्णैः न श्रुतम्, चक्षुषा वा दृष्टम्।

ਪਤਿਹਿ ਢੋਲ ਕੀ ਢਮਕ ਸੁਨਾਵੈ ॥
पतिहि ढोल की ढमक सुनावै ॥

पतिः ढोलस्य ताडनं शृणोतु (सुखं कुरु इत्यर्थः)।

ਬਹੁਰਿ ਜਾਰ ਸੌ ਭੋਗ ਕਮਾਵੈ ॥੩॥
बहुरि जार सौ भोग कमावै ॥३॥

ततः च मित्रेण सह विनोदं कुरुत। ३.

ਕੇਤਕ ਦਿਨ ਬੀਤਤ ਜਬ ਭਏ ॥
केतक दिन बीतत जब भए ॥

यदा कतिपयान् दिनानि व्यतीतानि

ਤਿਯ ਕੌ ਬਚ ਸਿਮਰਨ ਹ੍ਵੈ ਗਏ ॥
तिय कौ बच सिमरन ह्वै गए ॥

ततः सा स्त्री (राजस्य) वचनं स्मरति स्म।

ਅਸ ਚਰਿਤ੍ਰ ਕਰਿ ਪਤਿਹਿ ਦਿਖਾਊਾਂ ॥
अस चरित्र करि पतिहि दिखाऊां ॥

(तत् चिन्तयितुं आरब्धवान्) एतादृशं पात्रं कृत्वा भर्तुः कृते दर्शयितव्यम्।

ਭਜੌ ਜਾਰ ਅਰ ਢੋਲ ਬਜਾਊਾਂ ॥੪॥
भजौ जार अर ढोल बजाऊां ॥४॥

ढोलकं च वादयेत् मित्रेण सह रमणं कुर्यात् | ४.

ਤਬ ਤੇ ਇਹੈ ਟੇਵ ਤਿਨ ਡਾਰੀ ॥
तब ते इहै टेव तिन डारी ॥

ततः परं सः एतां आदतं ('तेव') कृतवान् ।

ਔਰਨ ਤ੍ਰਿਯ ਸੌ ਪ੍ਰਗਟ ਉਚਾਰੀ ॥
औरन त्रिय सौ प्रगट उचारी ॥

अन्यस्त्रीणां च स्पष्टतया अवदत्

ਮੈ ਧਰਿ ਸੀਸ ਪਾਨਿ ਕੋ ਸਾਜਾ ॥
मै धरि सीस पानि को साजा ॥

यत् अहं शिरसि जलस्य लोटा ('पानी को सजा') धारयामि

ਭਰਿ ਲ੍ਯੈਹੌ ਜਲ ਨ੍ਰਿਪ ਕੇ ਕਾਜਾ ॥੫॥
भरि ल्यैहौ जल न्रिप के काजा ॥५॥

अहं राज्ञः कृते जलम् आनयिष्यामि। ५.

ਬਚਨ ਸੁਨਤ ਰਾਜਾ ਹਰਖਾਨੋ ॥
बचन सुनत राजा हरखानो ॥

श्रुत्वा (एतत्) राजा अतीव प्रसन्नोऽभवत्

ਤਾ ਕੌ ਅਤਿ ਪਤਿਬ੍ਰਤਾ ਜਾਨੋ ॥
ता कौ अति पतिब्रता जानो ॥

तं च महती प्रतिभा इति चिन्तयितुं आरब्धवान्।

ਨਿਜੁ ਸਿਰ ਕੈ ਰਾਨੀ ਘਟ ਲ੍ਯਾਵੈ ॥
निजु सिर कै रानी घट ल्यावै ॥

(तत् मत्वा) राज्ञी शिरसि घटम् आनयति

ਆਨਿ ਪਾਨਿ ਪੁਨਿ ਮੁਝੈ ਪਿਲਾਵੈ ॥੬॥
आनि पानि पुनि मुझै पिलावै ॥६॥

जलम् आनयित्वा च सा मम जलं ददाति। ६.

ਇਕ ਦਿਨ ਤ੍ਰਿਯ ਪਿਯ ਸੋਤ ਜਗਾਈ ॥
इक दिन त्रिय पिय सोत जगाई ॥

एकदा सा स्त्रिया राजानं सुप्तं जागरितवती

ਲੈ ਘਟ ਕੌ ਕਰ ਚਲੀ ਬਨਾਈ ॥
लै घट कौ कर चली बनाई ॥

सा च हस्ते घटं गृहीत्वा प्रस्थितवती।

ਜਬ ਤੁਮ ਢੋਲ ਢਮਕ ਸੁਨਿ ਲੀਜੋ ॥
जब तुम ढोल ढमक सुनि लीजो ॥

(सा राजानं उक्तवती) यदा त्वं दुन्दुभिताडनं शृणोषि

ਤਬ ਇਮਿ ਕਾਜ ਰਾਜ ਤੁਮ ਕੀਜੋ ॥੭॥
तब इमि काज राज तुम कीजो ॥७॥

अतः हे राजन ! त्वया एवं वर्तनीयम्। ७.

ਪ੍ਰਥਮ ਸੁਨ੍ਯੋ ਸਭ ਢੋਲ ਬਜਾਯੋ ॥
प्रथम सुन्यो सभ ढोल बजायो ॥

यदा (भवन्तः) प्रथमं ढोलस्य ताडनं शृण्वन्ति, ।

ਜਨਿਯਹੁ ਰਾਨੀ ਡੋਲ ਧਸਾਯੋ ॥
जनियहु रानी डोल धसायो ॥

(तथा) अवगतम् यत् राज्ञी लोटां (कूपे) लम्बितवती।

ਦੁਤਿਯ ਢਮਾਕ ਸੁਨੋ ਜਬ ਗਾਢਾ ॥
दुतिय ढमाक सुनो जब गाढा ॥

यदा (भवन्तः) द्वितीयं गुरुं ढोलकं शृण्वन्ति, २.

ਜਨਿਯਹੁ ਤਰੁਨਿ ਕੂਪ ਤੇ ਕਾਢਾ ॥੮॥
जनियहु तरुनि कूप ते काढा ॥८॥

(ततः) राज्ञी कूपात् (एकं लोटा) आकृष्य इति अवगन्तुम्। ८.

ਤਹਿਕ ਲਹੌਰੀ ਰਾਇ ਭਨਿਜੈ ॥
तहिक लहौरी राइ भनिजै ॥

तत्र पूर्वं लहोरी राय (नामस्य व्यक्तिः) आसीत् ।

ਜਾ ਸੰਗ ਤ੍ਰਿਯ ਕੋ ਹੇਤੁ ਕਹਿਜੈ ॥
जा संग त्रिय को हेतु कहिजै ॥

सः रानी इत्यनेन सह प्रेम्णः सम्बन्धः आसीत् इति कथ्यते स्म ।

ਲਯੋ ਤਿਸੀ ਕੋ ਤੁਰਤ ਮੰਗਾਇ ॥
लयो तिसी को तुरत मंगाइ ॥

(राज्ञी) तं सद्यः आहूतवती

ਭੋਗ ਕਿਯਾ ਅਤਿ ਰੁਚਿ ਉਪਜਾਇ ॥੯॥
भोग किया अति रुचि उपजाइ ॥९॥

तस्य च रुचिपूर्वकं लीनः अभवत्। ९.

ਪ੍ਰਥਮ ਜਾਰ ਜਬ ਧਕਾ ਲਗਾਯੋ ॥
प्रथम जार जब धका लगायो ॥

यदा वयस्कः प्रथमं धक्कायति स्म

ਤਬ ਰਾਨੀ ਲੈ ਢੋਲ ਬਜਾਯੋ ॥
तब रानी लै ढोल बजायो ॥

अथ राज्ञी आदाय (ढोलकं) दुन्दुभिं वादयति स्म।

ਜਬ ਤਿਹ ਲਿੰਗ ਸੁ ਭਗ ਤੇ ਕਾਢਾ ॥
जब तिह लिंग सु भग ते काढा ॥

यदा सः पुरुषः इन्द्रीं योनितः बहिः आकृष्य ।

ਤ੍ਰਿਯ ਦਿਯ ਢੋਲ ਢਮਾਕਾ ਗਾਢਾ ॥੧੦॥
त्रिय दिय ढोल ढमाका गाढा ॥१०॥

(ततः) राज्ञी दुन्दुभिं प्रबलतया ताडयति स्म। १०.

ਤਬ ਰਾਜੈ ਇਹ ਭਾਤਿ ਬਿਚਾਰੀ ॥
तब राजै इह भाति बिचारी ॥

अथ राजा एवं चिन्तयन्

ਡੋਰਿ ਕੂਪ ਤੇ ਨਾਰਿ ਨਿਕਾਰੀ ॥
डोरि कूप ते नारि निकारी ॥

राज्ञी कूपात् पाशं आकृष्य इति।

ਤਿਨ ਤ੍ਰਿਯ ਭੋਗ ਜਾਰ ਸੌ ਕੀਨਾ ॥
तिन त्रिय भोग जार सौ कीना ॥

सा अपि स्वसखीना सह मैथुनम् अकरोत्

ਰਾਜਾ ਸੁਨਤ ਦਮਾਮੋ ਦੀਨਾ ॥੧੧॥
राजा सुनत दमामो दीना ॥११॥

राज्ञः श्रोतुं च ढोलकं च वादयति स्म। ११.

ਪ੍ਰਥਮ ਜਾਰ ਸੌ ਭੋਗ ਕਮਾਯੋ ॥
प्रथम जार सौ भोग कमायो ॥

प्रथमं मित्रेण सह रमनः अकरोत्।

ਬਹੁਰੋ ਢੋਲ ਢਮਾਕ ਸੁਨਾਯੋ ॥
बहुरो ढोल ढमाक सुनायो ॥

अथ (राजा) अपि दुन्दुभिताडनं श्रुतवान्।

ਭੂਪ ਕ੍ਰਿਯਾ ਕਬਹੂੰ ਨ ਬਿਚਾਰੀ ॥
भूप क्रिया कबहूं न बिचारी ॥

नृपः एतत् कर्म सर्वथा न अवगच्छत्

ਕਹਾ ਚਰਿਤ੍ਰ ਕਿਯਾ ਇਮ ਨਾਰੀ ॥੧੨॥
कहा चरित्र किया इम नारी ॥१२॥

राज्ञी किं पात्रं कृतवती ? १२.

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਤੀਨ ਸੌ ਸਤਾਸੀ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੩੮੭॥੬੯੨੩॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रे मंत्री भूप संबादे तीन सौ सतासी चरित्र समापतम सतु सुभम सतु ॥३८७॥६९२३॥अफजूं॥

अत्र श्रीचरितोपख्यानस्य त्रिचरितस्य मन्त्री भूपसंवादस्य ३८७ अध्यायः समाप्तः, सर्वं शुभम्।३८७।६९२३। गच्छति

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਸਿੰਘ ਨਰਿੰਦਰ ਭੂਪ ਇਕ ਨ੍ਰਿਪ ਬਰ ॥
सिंघ नरिंदर भूप इक न्रिप बर ॥

तत्र नरिन्द्रसिंहः नाम महान् राजा आसीत् ।

ਨ੍ਰਿਪਬਰਵਤੀ ਨਗਰ ਜਾ ਕੋ ਘਰ ॥
न्रिपबरवती नगर जा को घर ॥

नृपबार्वतीनगरे तस्य गृहम् आसीत् ।