पूर्वं चन्द्रनगरम् आसीत्, २.
तां दृष्ट्वा (सौन्दर्यम्) नागजनाः अपि लज्जिताः अभवन् ।
एकस्मिन् दिने तयोः (राजा-राज्ञी) मध्ये एकः स्थितिः आसीत् ।
युद्धं कृत्वा राजा राज्ञीम् अब्रवीत् | २.
लोके कीदृशी स्त्री अस्ति ?
(यस्य विषये) कर्णैः न श्रुतम्, चक्षुषा वा दृष्टम्।
पतिः ढोलस्य ताडनं शृणोतु (सुखं कुरु इत्यर्थः)।
ततः च मित्रेण सह विनोदं कुरुत। ३.
यदा कतिपयान् दिनानि व्यतीतानि
ततः सा स्त्री (राजस्य) वचनं स्मरति स्म।
(तत् चिन्तयितुं आरब्धवान्) एतादृशं पात्रं कृत्वा भर्तुः कृते दर्शयितव्यम्।
ढोलकं च वादयेत् मित्रेण सह रमणं कुर्यात् | ४.
ततः परं सः एतां आदतं ('तेव') कृतवान् ।
अन्यस्त्रीणां च स्पष्टतया अवदत्
यत् अहं शिरसि जलस्य लोटा ('पानी को सजा') धारयामि
अहं राज्ञः कृते जलम् आनयिष्यामि। ५.
श्रुत्वा (एतत्) राजा अतीव प्रसन्नोऽभवत्
तं च महती प्रतिभा इति चिन्तयितुं आरब्धवान्।
(तत् मत्वा) राज्ञी शिरसि घटम् आनयति
जलम् आनयित्वा च सा मम जलं ददाति। ६.
एकदा सा स्त्रिया राजानं सुप्तं जागरितवती
सा च हस्ते घटं गृहीत्वा प्रस्थितवती।
(सा राजानं उक्तवती) यदा त्वं दुन्दुभिताडनं शृणोषि
अतः हे राजन ! त्वया एवं वर्तनीयम्। ७.
यदा (भवन्तः) प्रथमं ढोलस्य ताडनं शृण्वन्ति, ।
(तथा) अवगतम् यत् राज्ञी लोटां (कूपे) लम्बितवती।
यदा (भवन्तः) द्वितीयं गुरुं ढोलकं शृण्वन्ति, २.
(ततः) राज्ञी कूपात् (एकं लोटा) आकृष्य इति अवगन्तुम्। ८.
तत्र पूर्वं लहोरी राय (नामस्य व्यक्तिः) आसीत् ।
सः रानी इत्यनेन सह प्रेम्णः सम्बन्धः आसीत् इति कथ्यते स्म ।
(राज्ञी) तं सद्यः आहूतवती
तस्य च रुचिपूर्वकं लीनः अभवत्। ९.
यदा वयस्कः प्रथमं धक्कायति स्म
अथ राज्ञी आदाय (ढोलकं) दुन्दुभिं वादयति स्म।
यदा सः पुरुषः इन्द्रीं योनितः बहिः आकृष्य ।
(ततः) राज्ञी दुन्दुभिं प्रबलतया ताडयति स्म। १०.
अथ राजा एवं चिन्तयन्
राज्ञी कूपात् पाशं आकृष्य इति।
सा अपि स्वसखीना सह मैथुनम् अकरोत्
राज्ञः श्रोतुं च ढोलकं च वादयति स्म। ११.
प्रथमं मित्रेण सह रमनः अकरोत्।
अथ (राजा) अपि दुन्दुभिताडनं श्रुतवान्।
नृपः एतत् कर्म सर्वथा न अवगच्छत्
राज्ञी किं पात्रं कृतवती ? १२.
अत्र श्रीचरितोपख्यानस्य त्रिचरितस्य मन्त्री भूपसंवादस्य ३८७ अध्यायः समाप्तः, सर्वं शुभम्।३८७।६९२३। गच्छति
चतुर्विंशतिः : १.
तत्र नरिन्द्रसिंहः नाम महान् राजा आसीत् ।
नृपबार्वतीनगरे तस्य गृहम् आसीत् ।