श्री दसम् ग्रन्थः

पुटः - 927


ਆਨਿ ਪਰਿਯੋ ਪਚਮਾਰ ਸਭਨ ਸੁਨਿ ਪਾਇਯੋ ॥
आनि परियो पचमार सभन सुनि पाइयो ॥

कदापि शरीरं श्रुतवान् यत् सिंहहन्ता तत्र आसीत्।

ਅਤਿ ਲਸਕਰ ਚਿਤ ਮਾਹਿ ਸੁ ਤ੍ਰਾਸ ਬਢਾਇਯੋ ॥
अति लसकर चित माहि सु त्रास बढाइयो ॥

सर्वा (शत्रु) सेना भयेन आतङ्किता आसीत्।

ਲੋਹ ਅਧਿਕ ਤਿਨ ਮਾਹਿ ਭਾਤਿ ਐਸੀ ਪਰਿਯੋ ॥
लोह अधिक तिन माहि भाति ऐसी परियो ॥

परस्परं युद्धं कर्तुं प्रवृत्ताः,

ਹੋ ਜੋਧਾ ਤਿਨ ਤੇ ਏਕ ਨ ਜਿਯਤੇ ਉਬਰਿਯੋ ॥੨੫॥
हो जोधा तिन ते एक न जियते उबरियो ॥२५॥

न च तेषु कश्चन अपि तारितः।(25)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਪੂਤ ਪਿਤਾ ਕੇ ਸਿਰ ਦਈ ਪਿਤਾ ਪੂਤ ਸਿਰ ਮਾਹਿ ॥
पूत पिता के सिर दई पिता पूत सिर माहि ॥

(इति मेले) पिता अपि पुत्रं हत्वा पुत्रः पितरं हतः,

ਇਸੀ ਭਾਤਿ ਸਭ ਕਟਿ ਮਰੇ ਰਹਿਯੋ ਸੁਭਟ ਕੋਊ ਨਾਹਿ ॥੨੬॥
इसी भाति सभ कटि मरे रहियो सुभट कोऊ नाहि ॥२६॥

एवं च ते सर्वे परस्परं छिनन्ति न च योद्धा अवशिष्टः।(26)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਤਜ ਪੁਰ ਤਿਸੀ ਜੁਲਾਈ ਆਈ ॥
तज पुर तिसी जुलाई आई ॥

तं त्यक्त्वा सा जुलाहीनगरम् आगता ।

ਆਇ ਬਾਰਤਾ ਨ੍ਰਿਪਹਿ ਜਤਾਈ ॥
आइ बारता न्रिपहि जताई ॥

ततो बुनकर-स्त्री आगत्य राजानं कथितं यत् घटितम् |

ਜਬ ਯਹ ਭੇਦ ਰਾਵ ਸੁਨਿ ਪਾਯੋ ॥
जब यह भेद राव सुनि पायो ॥

यदा राजा एतत् रहस्यं ज्ञातवान्

ਪਠੈ ਪਾਲਕੀ ਤਾਹਿ ਬੁਲਾਯੋ ॥੨੭॥
पठै पालकी ताहि बुलायो ॥२७॥

रजः रहस्यं ज्ञात्वा पालकीं प्रेषयित्वा बुनकरस्य सम्मानं कृतवान्।(27)(1)

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਤਿਰਾਨਵੋ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੯੩॥੧੬੭੧॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रे मंत्री भूप संबादे तिरानवो चरित्र समापतम सतु सुभम सतु ॥९३॥१६७१॥अफजूं॥

त्रयोनवतितमः शुभच्रितराणां दृष्टान्तः राजमन्त्रीसंवादः, आशीर्वादेन समाप्तः। (९३)(ज६६९) २.

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਚਾਦਨ ਹੂੰ ਕੇ ਦੇਸ ਮੈ ਪ੍ਰਗਟ ਚਾਦ ਪੁਰ ਗਾਉ ॥
चादन हूं के देस मै प्रगट चाद पुर गाउ ॥

चन्दनदेशे चन्दनपुर इति नगरम् आसीत् ।

ਬਿਪ੍ਰ ਏਕ ਤਿਹ ਠਾ ਰਹੈ ਦੀਨ ਦਯਾਲ ਤਿਹ ਨਾਉ ॥੧॥
बिप्र एक तिह ठा रहै दीन दयाल तिह नाउ ॥१॥

तत्र ब्राह्मणः पुरोहितः आसीत्, यस्य नाम दिनदियालः आसीत्।(1)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਦਿਸਨ ਦਿਸਨ ਕੀ ਇਸਤ੍ਰੀ ਆਵਹਿ ॥
दिसन दिसन की इसत्री आवहि ॥

सर्वदेशात् स्त्रियः (तस्य ब्राह्मणस्य) आगच्छन्ति स्म

ਆਇ ਬਿਪ੍ਰ ਕੋ ਸੀਸ ਝੁਕਾਵਹਿ ॥
आइ बिप्र को सीस झुकावहि ॥

नानादेशास्तत्र आगत्य ब्राह्मणं नमस्कृत्य।

ਸੁਭ ਬਾਨੀ ਮਿਲਿ ਯਹੈ ਉਚਾਰੈ ॥
सुभ बानी मिलि यहै उचारै ॥

सः सर्वेभ्यः अपि सद्वचनं वदति स्म ।

ਰਤਿ ਪਤਿ ਕੀ ਅਨੁਹਾਰਿ ਬਿਚਾਰੈ ॥੨॥
रति पति की अनुहारि बिचारै ॥२॥

ते सर्वे आकाशगीतानि पठन्ति स्म यथा सः कामदेवस्य प्रतिरूपः इव दृश्यते स्म।(2)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਏਕ ਨਾਰਿ ਤਿਹ ਠਾ ਹੁਤੀ ਰਤਿ ਸਮ ਰੂਪ ਅਪਾਰ ॥
एक नारि तिह ठा हुती रति सम रूप अपार ॥

तत्र पूर्वं कामदेवस्य मूर्तरूपा स्त्री निवसति स्म ।

ਸੋ ਯਾ ਪੈ ਅਟਕਤ ਭਈ ਰਤਿ ਪਤਿ ਤਾਹਿ ਬਿਚਾਰ ॥੩॥
सो या पै अटकत भई रति पति ताहि बिचार ॥३॥

तं कामदेवं मत्वा सा तं वेष्टितवती ।(३) ।

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਕਬਹੂੰ ਤ੍ਰਿਯ ਤਾ ਕੇ ਗ੍ਰਿਹ ਆਵੈ ॥
कबहूं त्रिय ता के ग्रिह आवै ॥

कदाचित् सा महिला तस्य गृहम् आगच्छति स्म

ਕਬਹੂੰ ਤਿਹ ਘਰ ਬੋਲਿ ਪਠਾਵੈ ॥
कबहूं तिह घर बोलि पठावै ॥

इदानीं सा महिला तस्य समीपं आगन्तुं वा तं आह्वयितुं वा आरब्धा ।

ਏਕ ਦਿਵਸ ਦਿਨ ਕੌ ਵਹੁ ਆਯੋ ॥
एक दिवस दिन कौ वहु आयो ॥

एकस्मिन् दिने सः दिवा प्रकाशे आगतः,

ਤਬ ਅਬਲਾ ਇਹ ਚਰਿਤ ਦਿਖਾਯੋ ॥੪॥
तब अबला इह चरित दिखायो ॥४॥

एकदा दिवा सः आगत्य सा स्त्रिया एतत् युक्तिं प्रदर्शितवती।(4)

ਸਵੈਯਾ ॥
सवैया ॥

सवैय्य

ਬੈਠੀ ਹੁਤੀ ਸਖੀ ਮਧਿ ਅਲੀਨ ਮੌ ਦੀਨ ਦਯਾਲ ਸੌ ਨੇਹੁ ਨਵੀਨੋ ॥
बैठी हुती सखी मधि अलीन मौ दीन दयाल सौ नेहु नवीनो ॥

सा मित्रैः सह उपविश्य दीन डायलं प्रेम्णा वदति स्म।

ਬੈਨਨਿ ਚਿੰਤ ਕਰੈ ਚਿਤ ਮੈ ਇਤ ਨੈਨਨਿ ਪ੍ਰੀਤਮ ਕੋ ਮਨੁ ਲੀਨੋ ॥
बैननि चिंत करै चित मै इत नैननि प्रीतम को मनु लीनो ॥

यद्यपि सा तत्र उपविश्य संभाषणं कुर्वती आसीत् तथापि तस्याः मनः प्रेम्णः विचारेण एव आसीत् ।

ਨੈਨ ਕੀ ਕਾਲ ਕੋ ਬੀਚਲ ਦੇਖਿ ਸੁ ਸੁੰਦਰਿ ਘਾਤ ਚਿਤੈਬੇ ਕੋ ਕੀਨੋ ॥
नैन की काल को बीचल देखि सु सुंदरि घात चितैबे को कीनो ॥

सा तिरस्कृतदृष्ट्या तं स्वसुन्दरान् (मित्रान्) दर्शितवती,

ਹੀ ਲਖਿ ਪਾਇ ਜੰਭਾਇ ਲਈ ਚੁਟਕੀ ਚਟਕਾਇ ਬਿਦਾ ਕਰਿ ਦੀਨੋ ॥੫॥
ही लखि पाइ जंभाइ लई चुटकी चटकाइ बिदा करि दीनो ॥५॥

सा जृम्भमाणा अङ्गुलीस्नानेन तं गन्तुं दर्शितवती।(5)(1)

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਚੌਰਾਨਵੋ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੯੪॥੧੬੭੬॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रे मंत्री भूप संबादे चौरानवो चरित्र समापतम सतु सुभम सतु ॥९४॥१६७६॥अफजूं॥

चतुःनवतिः शुभच्रितरदृष्टान्तः राजमन्त्रीसंवादः, आशीर्वादेन सम्पन्नः। (९४)(१६७६) ९.

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਦੁਹਿਤਾ ਏਕ ਜਾਟ ਉਪਜਾਈ ॥
दुहिता एक जाट उपजाई ॥

एकस्य जाटस्य कन्या जाता।

ਮਾਗਤ ਭੀਖਿ ਹਮਾਰੇ ਆਈ ॥
मागत भीखि हमारे आई ॥

तत्र एकस्य जाटस्य कृषकस्य कन्या आसीत्, सा अस्माकं समीपं याचनाय आगता।

ਬਿੰਦੋ ਅਪਨੋ ਨਾਮੁ ਰਖਾਯੋ ॥
बिंदो अपनो नामु रखायो ॥

सः बिन्दुः इति नाम रक्षितवान् आसीत् ।

ਚੇਰਿਨ ਕੇ ਸੰਗ ਦ੍ਰੋਹ ਬਢਾਯੋ ॥੧॥
चेरिन के संग द्रोह बढायो ॥१॥

सा स्वयमेव बिन्दो इति आह्वयत्; सा चोराणां सहचरः आसीत् ।(१)

ਡੋਲਾ ਮਾਟੀ ਕੋ ਤਿਨ ਲਯੋ ॥
डोला माटी को तिन लयो ॥

सः मृत्तिकायाः घटं गृहीतवान्।

ਤਾ ਮੈ ਡਾਰਿ ਸਰਸਵਹਿ ਦਯੋ ॥
ता मै डारि सरसवहि दयो ॥

सा मृत्तिका-कुम्भं गृहीत्वा तस्मिन् अलसी-बीजानि स्थापयति स्म।

ਚਾਰਿ ਮੇਖ ਲੋਹਾ ਕੀ ਡਾਰੀ ॥
चारि मेख लोहा की डारी ॥

(तस्मिन्) चत्वारि लोहदुर्गाणि स्थापयित्वा

ਦਾਬਿ ਗਈ ਤਾ ਕੀ ਪਿਛਵਾਰੀ ॥੨॥
दाबि गई ता की पिछवारी ॥२॥

चत्वारि नखानि कृत्वा निधाय तत् (स्थानस्य पृष्ठभागे)।(2)।

ਆਪ ਰਾਵ ਤਨ ਆਨਿ ਜਤਾਯੋ ॥
आप राव तन आनि जतायो ॥

सः आगत्य राज्ञः अवदत्

ਇਕੁ ਟੌਨਾ ਇਹ ਕਰ ਮਮ ਆਯੋ ॥
इकु टौना इह कर मम आयो ॥

सा आगत्य राजानमब्रवीत्-'काश्चन दासी मंत्रमुग्धं कृतवती।

ਜੋ ਤੁਮ ਕਹੋ ਤੋ ਆਨਿ ਦਿਖਾਊ ॥
जो तुम कहो तो आनि दिखाऊ ॥

यदि वदसि, अहं त्वां आनयिष्यामि, दर्शयिष्यामि च,

ਕਛੁ ਮੁਖ ਤੇ ਆਗ੍ਯਾ ਤਵ ਪਾਊ ॥੩॥
कछु मुख ते आग्या तव पाऊ ॥३॥

'यदि त्वं इच्छसि आज्ञापयसि, अहं च त्वां प्रदर्शयिष्यामि।'(३)

ਨ੍ਰਿਪ ਕਹਿਯੋ ਆਨਿ ਦਿਖਾਇ ਦਿਖਾਯੋ ॥
न्रिप कहियो आनि दिखाइ दिखायो ॥

राजा आनय दर्शयतु इति उक्तवान् (आनयत्) दर्शितवान्।

ਸਭਹਿਨ ਕੇ ਚਿਤ ਭਰਮੁਪਜਾਯੋ ॥
सभहिन के चित भरमुपजायो ॥

सा राजानं गृहीत्वा दर्शयित्वा सर्वान् जनान् सनकेन स्थापयति स्म।

ਸਤਿ ਸਤਿ ਸਭਹੂੰਨ ਬਖਾਨ੍ਯੋ ॥
सति सति सभहूंन बखान्यो ॥

सर्वे सत्यम् अवदन्

ਤਾ ਕੋ ਭੇਦ ਨ ਕਿਨਹੂੰ ਜਾਨ੍ਯੋ ॥੪॥
ता को भेद न किनहूं जान्यो ॥४॥

सा सत्यं सिद्धवती, तस्याः युक्तिं कोऽपि अनुमोदयितुं न शक्तवान्।(4)

ਇਹ ਚੁਗਲੀ ਜਿਹ ਊਪਰ ਖਾਈ ॥
इह चुगली जिह ऊपर खाई ॥

यस्य (दासीं) सः गपशपं कृतवान्,

ਸੋ ਚੇਰੀ ਨ੍ਰਿਪਾ ਪਕਰਿ ਮੰਗਾਈ ॥
सो चेरी न्रिपा पकरि मंगाई ॥

यदा पृष्ठदंशः प्रतिक्रियाम् अकरोत् तदा राजा तां दासीं आहूय ।

ਕੁਰਰਨ ਮਾਰਿ ਅਧਿਕ ਤਿਹ ਮਾਰੀ ॥
कुररन मारि अधिक तिह मारी ॥

सः बहु ताडितः, .

ਸੀ ਨ ਮੁਖ ਤੇ ਨੈਕ ਉਚਾਰੀ ॥੫॥
सी न मुख ते नैक उचारी ॥५॥

ताडिता ताडिता तु सा न गुर्गुरति स्म।(5)

ਮਾਰਿ ਪਰੀ ਵਹ ਨੈਕੁ ਨ ਮਾਨ੍ਯੋ ॥
मारि परी वह नैकु न मान्यो ॥

हतेऽपि सा सर्वथा न आज्ञापयति स्म (तथा) राजा अवगच्छत्

ਯਹ ਤ੍ਰਿਯ ਹਠੀ ਰਾਵਹੂੰ ਜਾਨ੍ਯੋ ॥
यह त्रिय हठी रावहूं जान्यो ॥

ताडनेऽपि सा न स्वीकृतवती, राजा च तां हठिणीं मन्यते स्म ।

ਦਿਬ ਕੀ ਬਾਤ ਚਲਨ ਜਬ ਲਾਗੀ ॥
दिब की बात चलन जब लागी ॥

यदा (रात्रौ) दिवसस्य वार्ता आरब्धा (अर्थात् - यदा भवतः ललाटे हस्तं स्थापयितुं चर्चा आरब्धा) ।

ਆਧੀ ਰਾਤਿ ਗਏ ਤਬ ਭਾਗੀ ॥੬॥
आधी राति गए तब भागी ॥६॥

तेषां चर्चायां रात्रौ सा पलायिता।(6)

ਭੇਜਿ ਮਨੁਖ ਨ੍ਰਿਪ ਪਕਰਿ ਮੰਗਾਈ ॥
भेजि मनुख न्रिप पकरि मंगाई ॥

नृपः पुरुषं प्रेषयित्वा तं गृहीत्वा आहूतवान् |

ਏਕ ਕੋਠਰੀ ਮੈ ਰਖਵਾਈ ॥
एक कोठरी मै रखवाई ॥

राजा तां गृहीत्वा कोष्ठे स्थापयित्वा रक्षकान् प्रेषितवान् ।

ਬਿਖੁ ਕੋ ਖਾਨਾ ਤਾਹਿ ਖਵਾਯੋ ॥
बिखु को खाना ताहि खवायो ॥

सः विषं प्राप्य भोजनं खादितवान्

ਵਾਹਿ ਮ੍ਰਿਤੁ ਕੇ ਧਾਮ ਪਠਾਯੋ ॥੭॥
वाहि म्रितु के धाम पठायो ॥७॥

विषग्रहणं कृत्वा तां मृत्युक्षेत्रं प्रति प्रेषितवान्।(7)(1)

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਪਚਾਨਵੋ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੯੫॥੧੬੮੩॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रे मंत्री भूप संबादे पचानवो चरित्र समापतम सतु सुभम सतु ॥९५॥१६८३॥अफजूं॥

पञ्चनवतितमः शुभच्रितराणां दृष्टान्तः राजमन्त्रीसंवादः, आशीर्वादेन सम्पन्नः। (९५)(१६८१) २.

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਮਰਗ ਜੌਹਡੇ ਕੇ ਬਿਖੈ ਏਕ ਪਠਾਨੀ ਨਾਰ ॥
मरग जौहडे के बिखै एक पठानी नार ॥

मार्गजोहडा-नगरे पथस्य एकः शिष्टः महिला पूर्वं निवसति स्म ।

ਬੈਰਮ ਖਾ ਤਾ ਕੋ ਰਹੈ ਭਰਤਾ ਅਤਿ ਸੁਭ ਕਾਰ ॥੧॥
बैरम खा ता को रहै भरता अति सुभ कार ॥१॥

बैरामखानः तस्याः पतिः आसीत् यः सर्वदा सद्कारणेषु आनन्दं लभते स्म ।(१)

ਤਵਨ ਪਠਾਨੀ ਕੋ ਹੁਤੋ ਨਾਮ ਗੌਹਰਾ ਰਾਇ ॥
तवन पठानी को हुतो नाम गौहरा राइ ॥

पठानीया नाम गोहरान राए, 1999।

ਜਾਨੁ ਕਨਕ ਕੀ ਪੁਤ੍ਰਿਕਾ ਬਿਧਨਾ ਰਚੀ ਬਨਾਇ ॥੨॥
जानु कनक की पुत्रिका बिधना रची बनाइ ॥२॥

सा च ब्रह्मदेवस्यैव सृष्टिः इव आसीत्।(2)

ਅਰਿ ਬਲੁ ਕੈ ਆਵਤ ਭਏ ਤਾ ਪੈ ਅਤਿ ਦਲ ਜੋਰਿ ॥
अरि बलु कै आवत भए ता पै अति दल जोरि ॥

शत्रुः आक्रम्य महाबलेन शक्तिना च ।

ਦੈ ਹੈ ਯਾਹਿ ਨਿਕਾਰਿ ਕੈ ਲੈ ਹੈ ਦੇਸ ਮਰੋਰਿ ॥੩॥
दै है याहि निकारि कै लै है देस मरोरि ॥३॥

देशं गृहीत्वा तां हर्तुं।(3)