कदापि शरीरं श्रुतवान् यत् सिंहहन्ता तत्र आसीत्।
सर्वा (शत्रु) सेना भयेन आतङ्किता आसीत्।
परस्परं युद्धं कर्तुं प्रवृत्ताः,
न च तेषु कश्चन अपि तारितः।(25)
दोहिरा
(इति मेले) पिता अपि पुत्रं हत्वा पुत्रः पितरं हतः,
एवं च ते सर्वे परस्परं छिनन्ति न च योद्धा अवशिष्टः।(26)
चौपाई
तं त्यक्त्वा सा जुलाहीनगरम् आगता ।
ततो बुनकर-स्त्री आगत्य राजानं कथितं यत् घटितम् |
यदा राजा एतत् रहस्यं ज्ञातवान्
रजः रहस्यं ज्ञात्वा पालकीं प्रेषयित्वा बुनकरस्य सम्मानं कृतवान्।(27)(1)
त्रयोनवतितमः शुभच्रितराणां दृष्टान्तः राजमन्त्रीसंवादः, आशीर्वादेन समाप्तः। (९३)(ज६६९) २.
दोहिरा
चन्दनदेशे चन्दनपुर इति नगरम् आसीत् ।
तत्र ब्राह्मणः पुरोहितः आसीत्, यस्य नाम दिनदियालः आसीत्।(1)
चौपाई
सर्वदेशात् स्त्रियः (तस्य ब्राह्मणस्य) आगच्छन्ति स्म
नानादेशास्तत्र आगत्य ब्राह्मणं नमस्कृत्य।
सः सर्वेभ्यः अपि सद्वचनं वदति स्म ।
ते सर्वे आकाशगीतानि पठन्ति स्म यथा सः कामदेवस्य प्रतिरूपः इव दृश्यते स्म।(2)
दोहिरा
तत्र पूर्वं कामदेवस्य मूर्तरूपा स्त्री निवसति स्म ।
तं कामदेवं मत्वा सा तं वेष्टितवती ।(३) ।
चौपाई
कदाचित् सा महिला तस्य गृहम् आगच्छति स्म
इदानीं सा महिला तस्य समीपं आगन्तुं वा तं आह्वयितुं वा आरब्धा ।
एकस्मिन् दिने सः दिवा प्रकाशे आगतः,
एकदा दिवा सः आगत्य सा स्त्रिया एतत् युक्तिं प्रदर्शितवती।(4)
सवैय्य
सा मित्रैः सह उपविश्य दीन डायलं प्रेम्णा वदति स्म।
यद्यपि सा तत्र उपविश्य संभाषणं कुर्वती आसीत् तथापि तस्याः मनः प्रेम्णः विचारेण एव आसीत् ।
सा तिरस्कृतदृष्ट्या तं स्वसुन्दरान् (मित्रान्) दर्शितवती,
सा जृम्भमाणा अङ्गुलीस्नानेन तं गन्तुं दर्शितवती।(5)(1)
चतुःनवतिः शुभच्रितरदृष्टान्तः राजमन्त्रीसंवादः, आशीर्वादेन सम्पन्नः। (९४)(१६७६) ९.
चौपाई
एकस्य जाटस्य कन्या जाता।
तत्र एकस्य जाटस्य कृषकस्य कन्या आसीत्, सा अस्माकं समीपं याचनाय आगता।
सः बिन्दुः इति नाम रक्षितवान् आसीत् ।
सा स्वयमेव बिन्दो इति आह्वयत्; सा चोराणां सहचरः आसीत् ।(१)
सः मृत्तिकायाः घटं गृहीतवान्।
सा मृत्तिका-कुम्भं गृहीत्वा तस्मिन् अलसी-बीजानि स्थापयति स्म।
(तस्मिन्) चत्वारि लोहदुर्गाणि स्थापयित्वा
चत्वारि नखानि कृत्वा निधाय तत् (स्थानस्य पृष्ठभागे)।(2)।
सः आगत्य राज्ञः अवदत्
सा आगत्य राजानमब्रवीत्-'काश्चन दासी मंत्रमुग्धं कृतवती।
यदि वदसि, अहं त्वां आनयिष्यामि, दर्शयिष्यामि च,
'यदि त्वं इच्छसि आज्ञापयसि, अहं च त्वां प्रदर्शयिष्यामि।'(३)
राजा आनय दर्शयतु इति उक्तवान् (आनयत्) दर्शितवान्।
सा राजानं गृहीत्वा दर्शयित्वा सर्वान् जनान् सनकेन स्थापयति स्म।
सर्वे सत्यम् अवदन्
सा सत्यं सिद्धवती, तस्याः युक्तिं कोऽपि अनुमोदयितुं न शक्तवान्।(4)
यस्य (दासीं) सः गपशपं कृतवान्,
यदा पृष्ठदंशः प्रतिक्रियाम् अकरोत् तदा राजा तां दासीं आहूय ।
सः बहु ताडितः, .
ताडिता ताडिता तु सा न गुर्गुरति स्म।(5)
हतेऽपि सा सर्वथा न आज्ञापयति स्म (तथा) राजा अवगच्छत्
ताडनेऽपि सा न स्वीकृतवती, राजा च तां हठिणीं मन्यते स्म ।
यदा (रात्रौ) दिवसस्य वार्ता आरब्धा (अर्थात् - यदा भवतः ललाटे हस्तं स्थापयितुं चर्चा आरब्धा) ।
तेषां चर्चायां रात्रौ सा पलायिता।(6)
नृपः पुरुषं प्रेषयित्वा तं गृहीत्वा आहूतवान् |
राजा तां गृहीत्वा कोष्ठे स्थापयित्वा रक्षकान् प्रेषितवान् ।
सः विषं प्राप्य भोजनं खादितवान्
विषग्रहणं कृत्वा तां मृत्युक्षेत्रं प्रति प्रेषितवान्।(7)(1)
पञ्चनवतितमः शुभच्रितराणां दृष्टान्तः राजमन्त्रीसंवादः, आशीर्वादेन सम्पन्नः। (९५)(१६८१) २.
दोहिरा
मार्गजोहडा-नगरे पथस्य एकः शिष्टः महिला पूर्वं निवसति स्म ।
बैरामखानः तस्याः पतिः आसीत् यः सर्वदा सद्कारणेषु आनन्दं लभते स्म ।(१)
पठानीया नाम गोहरान राए, 1999।
सा च ब्रह्मदेवस्यैव सृष्टिः इव आसीत्।(2)
शत्रुः आक्रम्य महाबलेन शक्तिना च ।
देशं गृहीत्वा तां हर्तुं।(3)