श्री दसम् ग्रन्थः

पुटः - 34


ਚਕ੍ਰ ਚਿਹਨ ਨ ਬਰਨ ਜਾ ਕੋ ਜਾਤਿ ਪਾਤਿ ਨ ਭੇਖ ॥੯॥੧੮੯॥
चक्र चिहन न बरन जा को जाति पाति न भेख ॥९॥१८९॥

अचिह्नचिह्नवर्णरहितः जातिवंशवेषरहितः ॥९.१८९॥

ਰੂਪ ਰੇਖ ਨ ਰੰਗ ਜਾ ਕੋ ਰਾਗ ਰੂਪ ਨ ਰੰਗ ॥
रूप रेख न रंग जा को राग रूप न रंग ॥

रूपरेखावर्णरहितः पुत्रसौन्दर्ययोः स्नेहः नास्ति।

ਸਰਬ ਲਾਇਕ ਸਰਬ ਘਾਇਕ ਸਰਬ ਤੇ ਅਨਭੰਗ ॥
सरब लाइक सरब घाइक सरब ते अनभंग ॥

सः सर्वं कर्तुं समर्थः, सः सर्वनाशकः, न केनापि न जितुम् अर्हति।

ਸਰਬ ਦਾਤਾ ਸਰਬ ਗ੍ਯਾਤਾ ਸਰਬ ਕੋ ਪ੍ਰਤਿਪਾਲ ॥
सरब दाता सरब ग्याता सरब को प्रतिपाल ॥

सः सर्वेषां दाता, ज्ञाता, धारकः च अस्ति।

ਦੀਨ ਬੰਧੁ ਦਯਾਲ ਸੁਆਮੀ ਆਦਿ ਦੇਵ ਅਪਾਲ ॥੧੦॥੧੯੦॥
दीन बंधु दयाल सुआमी आदि देव अपाल ॥१०॥१९०॥

दीनानां मित्रं स हि हितकरः प्रभुः आश्रयहीनः आदिदेवः।।१०।१९०।

ਦੀਨ ਬੰਧੁ ਪ੍ਰਬੀਨ ਸ੍ਰੀ ਪਤਿ ਸਰਬ ਕੋ ਕਰਤਾਰ ॥
दीन बंधु प्रबीन स्री पति सरब को करतार ॥

नीचानां सख्यः सर्वेषां प्रजापतिः निपुणः मायाेश्वरः।

ਬਰਨ ਚਿਹਨ ਨ ਚਕ੍ਰ ਜਾ ਕੋ ਚਕ੍ਰ ਚਿਹਨ ਅਕਾਰ ॥
बरन चिहन न चक्र जा को चक्र चिहन अकार ॥

वर्णचिह्नचिह्नरहितः स चिह्नं गायनं रूपं च विना।

ਜਾਤਿ ਪਾਤਿ ਨ ਗੋਤ੍ਰ ਗਾਥਾ ਰੂਪ ਰੇਖ ਨ ਬਰਨ ॥
जाति पाति न गोत्र गाथा रूप रेख न बरन ॥

जातिहीनः , वंशः वंशकथा च विना रूपरेखावर्णरहितः ।

ਸਰਬ ਦਾਤਾ ਸਰਬ ਗਯਾਤਾ ਸਰਬ ਭੂਅ ਕੋ ਭਰਨ ॥੧੧॥੧੯੧॥
सरब दाता सरब गयाता सरब भूअ को भरन ॥११॥१९१॥

दाता सर्वज्ञः सर्वजगदाधारिणः । ११.१९१ इति ।

ਦੁਸਟ ਗੰਜਨ ਸਤ੍ਰੁ ਭੰਜਨ ਪਰਮ ਪੁਰਖੁ ਪ੍ਰਮਾਥ ॥
दुसट गंजन सत्रु भंजन परम पुरखु प्रमाथ ॥

अत्याचारिणां विनाशकः शत्रुविजेता च सर्वशक्तिमान् परमपुरुषः।

ਦੁਸਟ ਹਰਤਾ ਸ੍ਰਿਸਟ ਕਰਤਾ ਜਗਤ ਮੈ ਜਿਹ ਗਾਥ ॥
दुसट हरता स्रिसट करता जगत मै जिह गाथ ॥

अत्याचारिणां विजयी जगतः निर्माता च अस्ति, तस्य कथा च समग्रे लोके कथ्यते।

ਭੂਤ ਭਬਿ ਭਵਿਖ ਭਵਾਨ ਪ੍ਰਮਾਨ ਦੇਵ ਅਗੰਜ ॥
भूत भबि भविख भवान प्रमान देव अगंज ॥

स एव भूते वर्तमाने भविष्ये च अजेयः प्रभुः।

ਆਦਿ ਅੰਤ ਅਨਾਦਿ ਸ੍ਰੀ ਪਤਿ ਪਰਮ ਪੁਰਖ ਅਭੰਜ ॥੧੨॥੧੯੨॥
आदि अंत अनादि स्री पति परम पुरख अभंज ॥१२॥१९२॥

स मयेश्वरः अमरः अदृढः परः पुरुषः आदौ तत्र आसीत् अन्ते च भविष्यति।।12।192।।

ਧਰਮ ਕੇ ਅਨਕਰਮ ਜੇਤਕ ਕੀਨ ਤਉਨ ਪਸਾਰ ॥
धरम के अनकरम जेतक कीन तउन पसार ॥

अन्ये सर्वे धर्माः तेन प्रसारिताः।

ਦੇਵ ਅਦੇਵ ਗੰਧ੍ਰਬ ਕਿੰਨਰ ਮਛ ਕਛ ਅਪਾਰ ॥
देव अदेव गंध्रब किंनर मछ कछ अपार ॥

तेन असंख्यदेवाः, राक्षसाः, गन्धर्वाः, किन्नराः, मत्स्यावताराः, कूर्मावताराः च निर्मिताः।

ਭੂਮ ਅਕਾਸ ਜਲੇ ਥਲੇ ਮਹਿ ਮਾਨੀਐ ਜਿਹ ਨਾਮ ॥
भूम अकास जले थले महि मानीऐ जिह नाम ॥

तस्य नाम भूमौ आकाशे जले स्थले च भूतैः सादरं पुनरुक्तम्।

ਦੁਸਟ ਹਰਤਾ ਪੁਸਟ ਕਰਤਾ ਸ੍ਰਿਸਟਿ ਹਰਤਾ ਕਾਮ ॥੧੩॥੧੯੩॥
दुसट हरता पुसट करता स्रिसटि हरता काम ॥१३॥१९३॥

तस्य कृतीषु अत्याचारिणां विनाशः, बलदानं (सन्तानाम्) जगतः समर्थनं च अन्तर्भवति।१३.१९३।

ਦੁਸਟ ਹਰਨਾ ਸ੍ਰਿਸਟ ਕਰਨਾ ਦਿਆਲ ਲਾਲ ਗੋਬਿੰਦ ॥
दुसट हरना स्रिसट करना दिआल लाल गोबिंद ॥

अत्याचारिणां जयकारकः प्रिया दयालुः जगत्प्रजापतिः ।

ਮਿਤ੍ਰ ਪਾਲਕ ਸਤ੍ਰ ਘਾਲਕ ਦੀਨ ਦ੍ਯਾਲ ਮੁਕੰਦ ॥
मित्र पालक सत्र घालक दीन द्याल मुकंद ॥

मित्राणां धारकः शत्रुहन्ता च ।

ਅਘੌ ਦੰਡਣ ਦੁਸਟ ਖੰਡਣ ਕਾਲ ਹੂੰ ਕੇ ਕਾਲ ॥
अघौ दंडण दुसट खंडण काल हूं के काल ॥

स दयालुः नीचेश्वरः पापिनां दण्डकः अत्याचारिनां नाशकः मृत्युमपि विनाशकः।

ਦੁਸਟ ਹਰਣੰ ਪੁਸਟ ਕਰਣੰ ਸਰਬ ਕੇ ਪ੍ਰਤਿਪਾਲ ॥੧੪॥੧੯੪॥
दुसट हरणं पुसट करणं सरब के प्रतिपाल ॥१४॥१९४॥

अत्याचारिणां विजेता बलदा (सन्तानाम्) सर्वेषां पालकः च।14.194।

ਸਰਬ ਕਰਤਾ ਸਰਬ ਹਰਤਾ ਸਰਬ ਤੇ ਅਨਕਾਮ ॥
सरब करता सरब हरता सरब ते अनकाम ॥

प्रजापतिः सर्वनाशकः सर्वकामपूरकः |

ਸਰਬ ਖੰਡਣ ਸਰਬ ਦੰਡਣ ਸਰਬ ਕੇ ਨਿਜ ਭਾਮ ॥
सरब खंडण सरब दंडण सरब के निज भाम ॥

सर्वेषां विनाशकः दण्डकः च तेषां व्यक्तिगतं निवासस्थानं च।

ਸਰਬ ਭੁਗਤਾ ਸਰਬ ਜੁਗਤਾ ਸਰਬ ਕਰਮ ਪ੍ਰਬੀਨ ॥
सरब भुगता सरब जुगता सरब करम प्रबीन ॥

सर्वभोक्ता सर्वैः सह संयुक्तः, सर्वकर्मसु ( कर्मसु) निपुणः ।

ਸਰਬ ਖੰਡਣ ਸਰਬ ਦੰਡਣ ਸਰਬ ਕਰਮ ਅਧੀਨ ॥੧੫॥੧੯੫॥
सरब खंडण सरब दंडण सरब करम अधीन ॥१५॥१९५॥

सर्वनाशकः दण्डकः च सर्वाणि कार्याणि स्ववशं धारयति।15.195।

ਸਰਬ ਸਿੰਮ੍ਰਿਤਨ ਸਰਬ ਸਾਸਤ੍ਰਨ ਸਰਬ ਬੇਦ ਬਿਚਾਰ ॥
सरब सिंम्रितन सरब सासत्रन सरब बेद बिचार ॥

न स सर्वस्मृतीनां सर्वेषां शास्त्राणां सर्ववेदानां च चिन्तनान्तर्गतः।

ਦੁਸਟ ਹਰਤਾ ਬਿਸ੍ਵ ਭਰਤਾ ਆਦਿ ਰੂਪ ਅਪਾਰ ॥
दुसट हरता बिस्व भरता आदि रूप अपार ॥

सः, अनन्तः आदिमः सत्ता अत्याचारिणां विजयी, जगतः धारकः च अस्ति।

ਦੁਸਟ ਦੰਡਣ ਪੁਸਟ ਖੰਡਣ ਆਦਿ ਦੇਵ ਅਖੰਡ ॥
दुसट दंडण पुसट खंडण आदि देव अखंड ॥

सः, आदिमविभक्तः प्रभुः अत्याचारिणां दण्डकः, महाबलानाम् अहङ्कारभङ्गकः च अस्ति।

ਭੂਮ ਅਕਾਸ ਜਲੇ ਥਲੇ ਮਹਿ ਜਪਤ ਜਾਪ ਅਮੰਡ ॥੧੬॥੧੯੬॥
भूम अकास जले थले महि जपत जाप अमंड ॥१६॥१९६॥

तस्य अप्रतिष्ठितस्य नाम पुनरुक्तं पृथिवी-आकाश-जल-भूमि-भूतैः।।16.196।।

ਸ੍ਰਿਸਟਾਚਾਰ ਬਿਚਾਰ ਜੇਤੇ ਜਾਨੀਐ ਸਬਚਾਰ ॥
स्रिसटाचार बिचार जेते जानीऐ सबचार ॥

ज्ञानमाध्यमेन ज्ञाताः सर्वे पुण्यविचाराः जगतः।

ਆਦਿ ਦੇਵ ਅਪਾਰ ਸ੍ਰੀ ਪਤਿ ਦੁਸਟ ਪੁਸਟ ਪ੍ਰਹਾਰ ॥
आदि देव अपार स्री पति दुसट पुसट प्रहार ॥

ते सर्वे तस्य अनन्तप्रधानमायेश्वरस्य महाबल अत्याचारिणः नाशकस्य अन्तः सन्ति।

ਅੰਨ ਦਾਤਾ ਗਿਆਨ ਗਿਆਤਾ ਸਰਬ ਮਾਨ ਮਹਿੰਦ੍ਰ ॥
अंन दाता गिआन गिआता सरब मान महिंद्र ॥

पोषणदाता ज्ञानज्ञः सर्वपूज्यः सार्वभौमः ।

ਬੇਦ ਬਿਆਸ ਕਰੇ ਕਈ ਦਿਨ ਕੋਟਿ ਇੰਦ੍ਰ ਉਪਿੰਦ੍ਰ ॥੧੭॥੧੯੭॥
बेद बिआस करे कई दिन कोटि इंद्र उपिंद्र ॥१७॥१९७॥

अनेके वेदव्याः सृष्टा कोटि इन्द्रादिदेवताः ॥१७.१९७॥

ਜਨਮ ਜਾਤਾ ਕਰਮ ਗਿਆਤਾ ਧਰਮ ਚਾਰ ਬਿਚਾਰ ॥
जनम जाता करम गिआता धरम चार बिचार ॥

जन्मनिमित्तं कर्मसंज्ञां च सुन्दरधर्मानुशासनज्ञः।

ਬੇਦ ਭੇਵ ਨ ਪਾਵਈ ਸਿਵ ਰੁਦ੍ਰ ਔਰ ਮੁਖਚਾਰ ॥
बेद भेव न पावई सिव रुद्र और मुखचार ॥

वेदशिवरुद्रब्रह्मा तु तस्य रहस्यं तस्य संज्ञागुह्यं च ज्ञातुं न शक्तवन्तः।

ਕੋਟਿ ਇੰਦ੍ਰ ਉਪਿੰਦ੍ਰ ਬਿਆਸ ਸਨਕ ਸਨਤ ਕੁਮਾਰ ॥
कोटि इंद्र उपिंद्र बिआस सनक सनत कुमार ॥

कोटि कोटि इन्द्रादि उपदेवो व्यास सनक सनत्कुमार |

ਗਾਇ ਗਾਇ ਥਕੇ ਸਭੈ ਗੁਨ ਚਕ੍ਰਤ ਭੇ ਮੁਖਚਾਰ ॥੧੮॥੧੯੮॥
गाइ गाइ थके सभै गुन चक्रत भे मुखचार ॥१८॥१९८॥

तयोः ब्रह्मणा च विस्मयावस्थायां तस्य स्तुतिगायनं श्रान्तौ।।18.198।।

ਆਦਿ ਅੰਤ ਨ ਮਧ ਜਾ ਕੋ ਭੂਤ ਭਬ ਭਵਾਨ ॥
आदि अंत न मध जा को भूत भब भवान ॥

आदिमध्यान्तविहीनः भूतवर्तमानभविष्यत्विवर्जितः।

ਸਤਿ ਦੁਆਪਰ ਤ੍ਰਿਤੀਆ ਕਲਿਜੁਗ ਚਤ੍ਰ ਕਾਲ ਪ੍ਰਧਾਨ ॥
सति दुआपर त्रितीआ कलिजुग चत्र काल प्रधान ॥

सत्ययुगे त्रेता द्वापरे कलियुगे चतुर्युगे परमव्यापकः।

ਧਿਆਇ ਧਿਆਇ ਥਕੇ ਮਹਾ ਮੁਨਿ ਗਾਇ ਗੰਧ੍ਰਬ ਅਪਾਰ ॥
धिआइ धिआइ थके महा मुनि गाइ गंध्रब अपार ॥

तस्य ध्यानं कुर्वन्तः अपि च अनन्तगन्धर्वाः निरन्तरं तस्य स्तुतिं गायन्तः श्रान्ताः महर्षयः।

ਹਾਰਿ ਹਾਰਿ ਥਕੇ ਸਭੈ ਨਹੀਂ ਪਾਈਐ ਤਿਹ ਪਾਰ ॥੧੯॥੧੯੯॥
हारि हारि थके सभै नहीं पाईऐ तिह पार ॥१९॥१९९॥

श्रान्ताः सर्वे गत्वा पराजयं स्वीकृतवन्तः, किन्तु तस्य अन्तं कोऽपि ज्ञातुं न शक्तवान्।१९.१९९।

ਨਾਰਦ ਆਦਿਕ ਬੇਦ ਬਿਆਸਕ ਮੁਨਿ ਮਹਾਨ ਅਨੰਤ ॥
नारद आदिक बेद बिआसक मुनि महान अनंत ॥

नारदादयः ऋषिः वेद व्यासादयः असंख्याः महार्षयः |

ਧਿਆਇ ਧਿਆਇ ਥਕੇ ਸਭੈ ਕਰ ਕੋਟਿ ਕਸਟ ਦੁਰੰਤ ॥
धिआइ धिआइ थके सभै कर कोटि कसट दुरंत ॥

कोटिकोटि कष्टानां ध्यानानां च अभ्यासं कृत्वा सर्वे श्रान्ताः अभवन्।

ਗਾਇ ਗਾਇ ਥਕੇ ਗੰਧ੍ਰਬ ਨਾਚ ਅਪਛਰ ਅਪਾਰ ॥
गाइ गाइ थके गंध्रब नाच अपछर अपार ॥

गन्धर्वाः गायनेन श्रान्ताः, नृत्येन च असंख्य अप्सराः (स्वर्गकन्यायाः) श्रान्ताः।

ਸੋਧਿ ਸੋਧਿ ਥਕੇ ਮਹਾ ਸੁਰ ਪਾਇਓ ਨਹਿ ਪਾਰ ॥੨੦॥੨੦੦॥
सोधि सोधि थके महा सुर पाइओ नहि पार ॥२०॥२००॥

महादेवाः निरन्तरं अन्वेषणे श्रान्ताः अभवन्, परन्तु ते तस्य अन्तं ज्ञातुं न शक्तवन्तः।२०.२००।

ਤ੍ਵ ਪ੍ਰਸਾਦਿ ॥ ਦੋਹਰਾ ॥
त्व प्रसादि ॥ दोहरा ॥

तव अनुग्रहेण। दोहरा (COUPLET) ९.

ਏਕ ਸਮੈ ਸ੍ਰੀ ਆਤਮਾ ਉਚਰਿਓ ਮਤਿ ਸਿਉ ਬੈਨ ॥
एक समै स्री आतमा उचरिओ मति सिउ बैन ॥

एकदा आत्मा इदं वचनं बुद्धिं प्रति अवदत्-

ਸਭ ਪ੍ਰਤਾਪ ਜਗਦੀਸ ਕੋ ਕਹੋ ਸਕਲ ਬਿਧਿ ਤੈਨ ॥੧॥੨੦੧॥
सभ प्रताप जगदीस को कहो सकल बिधि तैन ॥१॥२०१॥

कथयतु मे सर्वथा सर्वमहिमा जगत्पतेः।१।२०१।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा (COUPLET) ९.