अचिह्नचिह्नवर्णरहितः जातिवंशवेषरहितः ॥९.१८९॥
रूपरेखावर्णरहितः पुत्रसौन्दर्ययोः स्नेहः नास्ति।
सः सर्वं कर्तुं समर्थः, सः सर्वनाशकः, न केनापि न जितुम् अर्हति।
सः सर्वेषां दाता, ज्ञाता, धारकः च अस्ति।
दीनानां मित्रं स हि हितकरः प्रभुः आश्रयहीनः आदिदेवः।।१०।१९०।
नीचानां सख्यः सर्वेषां प्रजापतिः निपुणः मायाेश्वरः।
वर्णचिह्नचिह्नरहितः स चिह्नं गायनं रूपं च विना।
जातिहीनः , वंशः वंशकथा च विना रूपरेखावर्णरहितः ।
दाता सर्वज्ञः सर्वजगदाधारिणः । ११.१९१ इति ।
अत्याचारिणां विनाशकः शत्रुविजेता च सर्वशक्तिमान् परमपुरुषः।
अत्याचारिणां विजयी जगतः निर्माता च अस्ति, तस्य कथा च समग्रे लोके कथ्यते।
स एव भूते वर्तमाने भविष्ये च अजेयः प्रभुः।
स मयेश्वरः अमरः अदृढः परः पुरुषः आदौ तत्र आसीत् अन्ते च भविष्यति।।12।192।।
अन्ये सर्वे धर्माः तेन प्रसारिताः।
तेन असंख्यदेवाः, राक्षसाः, गन्धर्वाः, किन्नराः, मत्स्यावताराः, कूर्मावताराः च निर्मिताः।
तस्य नाम भूमौ आकाशे जले स्थले च भूतैः सादरं पुनरुक्तम्।
तस्य कृतीषु अत्याचारिणां विनाशः, बलदानं (सन्तानाम्) जगतः समर्थनं च अन्तर्भवति।१३.१९३।
अत्याचारिणां जयकारकः प्रिया दयालुः जगत्प्रजापतिः ।
मित्राणां धारकः शत्रुहन्ता च ।
स दयालुः नीचेश्वरः पापिनां दण्डकः अत्याचारिनां नाशकः मृत्युमपि विनाशकः।
अत्याचारिणां विजेता बलदा (सन्तानाम्) सर्वेषां पालकः च।14.194।
प्रजापतिः सर्वनाशकः सर्वकामपूरकः |
सर्वेषां विनाशकः दण्डकः च तेषां व्यक्तिगतं निवासस्थानं च।
सर्वभोक्ता सर्वैः सह संयुक्तः, सर्वकर्मसु ( कर्मसु) निपुणः ।
सर्वनाशकः दण्डकः च सर्वाणि कार्याणि स्ववशं धारयति।15.195।
न स सर्वस्मृतीनां सर्वेषां शास्त्राणां सर्ववेदानां च चिन्तनान्तर्गतः।
सः, अनन्तः आदिमः सत्ता अत्याचारिणां विजयी, जगतः धारकः च अस्ति।
सः, आदिमविभक्तः प्रभुः अत्याचारिणां दण्डकः, महाबलानाम् अहङ्कारभङ्गकः च अस्ति।
तस्य अप्रतिष्ठितस्य नाम पुनरुक्तं पृथिवी-आकाश-जल-भूमि-भूतैः।।16.196।।
ज्ञानमाध्यमेन ज्ञाताः सर्वे पुण्यविचाराः जगतः।
ते सर्वे तस्य अनन्तप्रधानमायेश्वरस्य महाबल अत्याचारिणः नाशकस्य अन्तः सन्ति।
पोषणदाता ज्ञानज्ञः सर्वपूज्यः सार्वभौमः ।
अनेके वेदव्याः सृष्टा कोटि इन्द्रादिदेवताः ॥१७.१९७॥
जन्मनिमित्तं कर्मसंज्ञां च सुन्दरधर्मानुशासनज्ञः।
वेदशिवरुद्रब्रह्मा तु तस्य रहस्यं तस्य संज्ञागुह्यं च ज्ञातुं न शक्तवन्तः।
कोटि कोटि इन्द्रादि उपदेवो व्यास सनक सनत्कुमार |
तयोः ब्रह्मणा च विस्मयावस्थायां तस्य स्तुतिगायनं श्रान्तौ।।18.198।।
आदिमध्यान्तविहीनः भूतवर्तमानभविष्यत्विवर्जितः।
सत्ययुगे त्रेता द्वापरे कलियुगे चतुर्युगे परमव्यापकः।
तस्य ध्यानं कुर्वन्तः अपि च अनन्तगन्धर्वाः निरन्तरं तस्य स्तुतिं गायन्तः श्रान्ताः महर्षयः।
श्रान्ताः सर्वे गत्वा पराजयं स्वीकृतवन्तः, किन्तु तस्य अन्तं कोऽपि ज्ञातुं न शक्तवान्।१९.१९९।
नारदादयः ऋषिः वेद व्यासादयः असंख्याः महार्षयः |
कोटिकोटि कष्टानां ध्यानानां च अभ्यासं कृत्वा सर्वे श्रान्ताः अभवन्।
गन्धर्वाः गायनेन श्रान्ताः, नृत्येन च असंख्य अप्सराः (स्वर्गकन्यायाः) श्रान्ताः।
महादेवाः निरन्तरं अन्वेषणे श्रान्ताः अभवन्, परन्तु ते तस्य अन्तं ज्ञातुं न शक्तवन्तः।२०.२००।
तव अनुग्रहेण। दोहरा (COUPLET) ९.
एकदा आत्मा इदं वचनं बुद्धिं प्रति अवदत्-
कथयतु मे सर्वथा सर्वमहिमा जगत्पतेः।१।२०१।
दोहरा (COUPLET) ९.