श्री दसम् ग्रन्थः

पुटः - 1329


ਮਾਨਤ ਕਿਸੀ ਨ ਨਰ ਕੋ ਤ੍ਰਾਸਾ ॥
मानत किसी न नर को त्रासा ॥

(सः तेन सह क्रीडति स्म) नाना प्रकारेण।

ਤਬ ਲਗ ਆਇ ਪਿਤਾ ਤਹ ਗਯੋ ॥
तब लग आइ पिता तह गयो ॥

तावत् तस्य पिता तत्र आगतः,

ਅਧਿਕ ਬਿਮਨ ਤਾ ਕੋ ਮਨ ਭਯੋ ॥੬॥
अधिक बिमन ता को मन भयो ॥६॥

अतः तस्याः (कुमारी) मनः अतीव दुःखी अभवत् । ६.

ਅਵਰ ਘਾਤ ਤਬ ਹਾਥ ਨ ਆਈ ॥
अवर घात तब हाथ न आई ॥

अथ अन्यं स्तम्भं न चिन्तयति स्म,

ਏਕ ਬਾਤ ਤਬ ਤਾਹਿ ਬਨਾਈ ॥
एक बात तब ताहि बनाई ॥

तदा सः एकं वस्तु अवगच्छत्।

ਬੀਚ ਸਮ੍ਰਯਾਨਾ ਕੇ ਤਿਹ ਸੀਆ ॥
बीच सम्रयाना के तिह सीआ ॥

सः शामियाने दत्तः आसीत्

ਐਚਿਤ ਨਾਵ ਠਾਢ ਕਰ ਦੀਆ ॥੭॥
ऐचित नाव ठाढ कर दीआ ॥७॥

आकृष्य च तलाः ('नौका') स्थापयित्वा।7.

ਉਪਰ ਅਵਰ ਸਮ੍ਰਯਾਨਾ ਡਾਰਾ ॥
उपर अवर सम्रयाना डारा ॥

अन्यत् वितानं (तस्य) उपरि स्थापितं,

ਵਾ ਕੋ ਜਾਇ ਨ ਅੰਗ ਨਿਹਾਰਾ ॥
वा को जाइ न अंग निहारा ॥

(यथा) तस्य कोऽपि भागः न दृश्यते।

ਆਗੇ ਜਾਇ ਪਿਤਾ ਚਲਿ ਲੀਨਾ ॥
आगे जाइ पिता चलि लीना ॥

पिता अग्रे गत्वा तत् प्राप्तवान्

ਜੋਰਿ ਪ੍ਰਨਾਮ ਦੋਊ ਕਰ ਦੀਨਾ ॥੮॥
जोरि प्रनाम दोऊ कर दीना ॥८॥

उभौ हस्तौ च प्रणिपत्य च।8.

ਅੜਿਲ ॥
अड़िल ॥

अडिगः : १.

ਤਿਸ ਸਮ੍ਰਯਾਨਾ ਕੇ ਤਰ ਪਿਤੁ ਬੈਠਾਇਯੋ ॥
तिस सम्रयाना के तर पितु बैठाइयो ॥

सः पितरं शामियानस्य अधः उपविष्टवान्

ਏਕ ਏਕ ਕਰਿ ਤਾ ਕੌ ਪੁਹਪ ਦਿਖਾਇਯੋ ॥
एक एक करि ता कौ पुहप दिखाइयो ॥

एकैकं च पुष्पाणि राजानं दर्शयतु।

ਭੂਪ ਬਿਦਾ ਹ੍ਵੈ ਜਬੈ ਆਪੁਨੇ ਗ੍ਰਿਹ ਅਯੋ ॥
भूप बिदा ह्वै जबै आपुने ग्रिह अयो ॥

यदा गत्वा राजा गृहमागतः ।

ਹੋ ਕਾਢਿ ਤਹਾ ਤੇ ਮਿਤ੍ਰ ਸੇਜ ਊਪਰ ਲਯੋ ॥੯॥
हो काढि तहा ते मित्र सेज ऊपर लयो ॥९॥

अतः सः मित्रं तस्मात् (वितानात्) बहिः निष्कास्य सेजं प्रति नीतवान्। ९.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਇਹ ਛਲ ਸੌ ਰਾਜਾ ਛਲਾ ਸਕਾ ਭੇਦ ਨਹਿ ਪਾਇ ॥
इह छल सौ राजा छला सका भेद नहि पाइ ॥

अनेन युक्त्या राजा न लब्ध्वा रहस्यम् ।

ਦੁਹਿਤਾ ਕੇ ਗ੍ਰਿਹ ਜਾਇ ਸਿਰ ਆਯੋ ਕੋਰ ਮੁੰਡਾਇ ॥੧੦॥
दुहिता के ग्रिह जाइ सिर आयो कोर मुंडाइ ॥१०॥

सः स्वकन्यायाः गृहं गत्वा शुष्कशिरः (मुण्डितः इत्यर्थः) मुण्डनार्थम् आगतः। १०.

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਤੀਨ ਸੌ ਪੰਝਤਰਿ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੩੭੫॥੬੭੯੧॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रे मंत्री भूप संबादे तीन सौ पंझतरि चरित्र समापतम सतु सुभम सतु ॥३७५॥६७९१॥अफजूं॥

अत्र श्रीचरितोपख्यानस्य त्रिचरितस्य मन्त्री भूपसंवादस्य ३७५तमोऽध्यायः समाप्तः, सर्वं शुभम्।३७५।६७९१। गच्छति

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਸੁਨ ਰਾਜਾ ਇਕ ਔਰ ਕਹਾਨੀ ॥
सुन राजा इक और कहानी ॥

राजन ! अन्यां कथां शृणुत।

ਕਿਨਹੂੰ ਲਖੀ ਨ ਕਿਨਹੂੰ ਜਾਨੀ ॥
किनहूं लखी न किनहूं जानी ॥

यत् केनापि न दृष्टं न श्रुतम्।

ਸਹਿਰ ਹੈਦਰਾਬਾਦ ਬਸਤ ਜਹ ॥
सहिर हैदराबाद बसत जह ॥

हैदराबाद-नगरं यत्र स्थितम् आसीत्,

ਸ੍ਰੀ ਹਰਿਜਛ ਕੇਤੁ ਰਾਜਾ ਤਹ ॥੧॥
स्री हरिजछ केतु राजा तह ॥१॥

तत्र हरिजच केतुः नाम राजा आसीत् । १.

ਗ੍ਰਿਹ ਮਦਮਤ ਮਤੀ ਤਿਹ ਨਾਰੀ ॥
ग्रिह मदमत मती तिह नारी ॥

तस्य गृहे मद्मतमतिः नाम महिला आसीत् ।

ਸ੍ਰੀ ਪ੍ਰਬੀਨ ਦੇ ਧਾਮ ਦੁਲਾਰੀ ॥
स्री प्रबीन दे धाम दुलारी ॥

(तेषां) गृहे प्रबिनस्य (देई) नाम कन्या आसीत् ।

ਅਪਮਾਨ ਦੁਤਿ ਜਾਤ ਨ ਕਹੀ ॥
अपमान दुति जात न कही ॥

तस्याः अतुलं सौन्दर्यं वर्णयितुं न शक्यते ।

ਜਾਨੁਕ ਫੂਲ ਚੰਬੇਲੀ ਰਹੀ ॥੨॥
जानुक फूल चंबेली रही ॥२॥

(एवं दृश्यते स्म) चम्बेलीपुष्पमिव । २.

ਨਿਹਚਲ ਸਿੰਘ ਤਹਾ ਇਕ ਛਤ੍ਰੀ ॥
निहचल सिंघ तहा इक छत्री ॥

तत्र निहचलसिंहः नाम छत्री आसीत् ।

ਸੂਰਬੀਰ ਬਲਵਾਨ ਤਿਅਤ੍ਰੀ ॥
सूरबीर बलवान तिअत्री ॥

यः अतीव शूरः बलवान् सशस्त्रः आसीत्।

ਤਿਹ ਪ੍ਰਬੀਨ ਦੇ ਨੈਨ ਨਿਹਾਰਾ ॥
तिह प्रबीन दे नैन निहारा ॥

प्रबिन् देई तं नेत्रेण दृष्टवान्

ਮਦਨ ਕ੍ਰਿਪਾਨ ਘਾਇ ਜਨੁ ਮਾਰਾ ॥੩॥
मदन क्रिपान घाइ जनु मारा ॥३॥

(अतः एवं प्रतीयते स्म) काम देवः तं खड्गेन मारितवान् इव। ३.

ਪਠੈ ਸਹਚਰੀ ਲਿਯਾ ਬੁਲਾਇ ॥
पठै सहचरी लिया बुलाइ ॥

(सः) दासीं प्रेषयित्वा तां आहूतवान्

ਭੋਗ ਕਿਯਾ ਰੁਚਿ ਦੁਹੂੰ ਬਢਾਇ ॥
भोग किया रुचि दुहूं बढाइ ॥

उभौ च रुचिपूर्वकं तत् आनन्दितवन्तौ।

ਭਾਤਿ ਭਾਤਿ ਤਨ ਚੁੰਬਨ ਕਰੈ ॥
भाति भाति तन चुंबन करै ॥

परस्परं चुम्बितवन्तः

ਬਿਬਿਧ ਪ੍ਰਕਾਰ ਆਸਨਨ ਧਰੈ ॥੪॥
बिबिध प्रकार आसनन धरै ॥४॥

अनेकप्रकारस्य आसनानां च आनन्दं लभते। ४.

ਤਬ ਤਹ ਆਇ ਗਯੋ ਪਿਤੁ ਵਾ ਕੋ ॥
तब तह आइ गयो पितु वा को ॥

अथ तस्य पिता तत्र आगतः,

ਭੋਗਤ ਹੁਤੋ ਜਹਾ ਪਿਯ ਤਾ ਕੋ ॥
भोगत हुतो जहा पिय ता को ॥

यत्र तस्याः प्रेमी तया सह प्रेम्णा कुर्वती आसीत्।

ਚਮਕਿ ਚਰਿਤ੍ਰ ਚੰਚਲਾ ਕੀਨਾ ॥
चमकि चरित्र चंचला कीना ॥

(सा) स्त्री तीव्रतापूर्वकं चरित्रं कृतवान्

ਪਰਦਨ ਬੀਚ ਲਪਟਿ ਤਿਹ ਲੀਨਾ ॥੫॥
परदन बीच लपटि तिह लीना ॥५॥

तं च (प्रियं) पर्देषु वेष्टितवान्। ५.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਪਰਦਨ ਬੀਚ ਲਪੇਟਿ ਤਿਹ ਦਿਯਾ ਧਾਮ ਪਹੁਚਾਇ ॥
परदन बीच लपेटि तिह दिया धाम पहुचाइ ॥

सः पर्देषु वेष्टितः गृहम् आनीतः।

ਮੁਖ ਬਾਏ ਰਾਜਾ ਰਹਾ ਸਕਾ ਚਰਿਤ੍ਰ ਨ ਪਾਇ ॥੬॥
मुख बाए राजा रहा सका चरित्र न पाइ ॥६॥

मूकः स राजा चरित्रं न अवगन्तुं शक्तवान् । ६.

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਤੀਨ ਸੌ ਛਿਹਤਰਿ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੩੭੬॥੬੭੯੭॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रे मंत्री भूप संबादे तीन सौ छिहतरि चरित्र समापतम सतु सुभम सतु ॥३७६॥६७९७॥अफजूं॥

अत्र श्रीचरितोपख्यानस्य त्रिचरितस्य मन्त्री भूपसंवादस्य ३७५तमोऽध्यायः समाप्तः, सर्वं शुभम्।३७६।६७९७। गच्छति

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਨਵਤਨ ਸੁਨਹੁ ਨਰਾਧਿਪ ਕਥਾ ॥
नवतन सुनहु नराधिप कथा ॥

हे राजन ! नूतनं कथां शृणुत,

ਕਿਯਾ ਚਰਿਤ੍ਰ ਚੰਚਲਾ ਜਥਾ ॥
किया चरित्र चंचला जथा ॥

यस्य प्रकारस्य चरित्रं तस्याः (एकस्य) स्त्रियाः आसीत् ।