(सः तेन सह क्रीडति स्म) नाना प्रकारेण।
तावत् तस्य पिता तत्र आगतः,
अतः तस्याः (कुमारी) मनः अतीव दुःखी अभवत् । ६.
अथ अन्यं स्तम्भं न चिन्तयति स्म,
तदा सः एकं वस्तु अवगच्छत्।
सः शामियाने दत्तः आसीत्
आकृष्य च तलाः ('नौका') स्थापयित्वा।7.
अन्यत् वितानं (तस्य) उपरि स्थापितं,
(यथा) तस्य कोऽपि भागः न दृश्यते।
पिता अग्रे गत्वा तत् प्राप्तवान्
उभौ हस्तौ च प्रणिपत्य च।8.
अडिगः : १.
सः पितरं शामियानस्य अधः उपविष्टवान्
एकैकं च पुष्पाणि राजानं दर्शयतु।
यदा गत्वा राजा गृहमागतः ।
अतः सः मित्रं तस्मात् (वितानात्) बहिः निष्कास्य सेजं प्रति नीतवान्। ९.
द्वयम् : १.
अनेन युक्त्या राजा न लब्ध्वा रहस्यम् ।
सः स्वकन्यायाः गृहं गत्वा शुष्कशिरः (मुण्डितः इत्यर्थः) मुण्डनार्थम् आगतः। १०.
अत्र श्रीचरितोपख्यानस्य त्रिचरितस्य मन्त्री भूपसंवादस्य ३७५तमोऽध्यायः समाप्तः, सर्वं शुभम्।३७५।६७९१। गच्छति
चतुर्विंशतिः : १.
राजन ! अन्यां कथां शृणुत।
यत् केनापि न दृष्टं न श्रुतम्।
हैदराबाद-नगरं यत्र स्थितम् आसीत्,
तत्र हरिजच केतुः नाम राजा आसीत् । १.
तस्य गृहे मद्मतमतिः नाम महिला आसीत् ।
(तेषां) गृहे प्रबिनस्य (देई) नाम कन्या आसीत् ।
तस्याः अतुलं सौन्दर्यं वर्णयितुं न शक्यते ।
(एवं दृश्यते स्म) चम्बेलीपुष्पमिव । २.
तत्र निहचलसिंहः नाम छत्री आसीत् ।
यः अतीव शूरः बलवान् सशस्त्रः आसीत्।
प्रबिन् देई तं नेत्रेण दृष्टवान्
(अतः एवं प्रतीयते स्म) काम देवः तं खड्गेन मारितवान् इव। ३.
(सः) दासीं प्रेषयित्वा तां आहूतवान्
उभौ च रुचिपूर्वकं तत् आनन्दितवन्तौ।
परस्परं चुम्बितवन्तः
अनेकप्रकारस्य आसनानां च आनन्दं लभते। ४.
अथ तस्य पिता तत्र आगतः,
यत्र तस्याः प्रेमी तया सह प्रेम्णा कुर्वती आसीत्।
(सा) स्त्री तीव्रतापूर्वकं चरित्रं कृतवान्
तं च (प्रियं) पर्देषु वेष्टितवान्। ५.
द्वयम् : १.
सः पर्देषु वेष्टितः गृहम् आनीतः।
मूकः स राजा चरित्रं न अवगन्तुं शक्तवान् । ६.
अत्र श्रीचरितोपख्यानस्य त्रिचरितस्य मन्त्री भूपसंवादस्य ३७५तमोऽध्यायः समाप्तः, सर्वं शुभम्।३७६।६७९७। गच्छति
चतुर्विंशतिः : १.
हे राजन ! नूतनं कथां शृणुत,
यस्य प्रकारस्य चरित्रं तस्याः (एकस्य) स्त्रियाः आसीत् ।