श्री दसम् ग्रन्थः

पुटः - 272


ਲਖਯੋ ਰਾਮ ਕੋ ਅਤ੍ਰ ਧਾਰੀ ਅਭੰਗੰ ॥੬੮੪॥
लखयो राम को अत्र धारी अभंगं ॥६८४॥

बहुवर्णानि रक्तनीलरत्नानि दत्तवन्तः राजानः रामस्य शस्त्रबाहुधारकस्य दर्शनं कृतवन्तः।६८४।

ਕਿਤੇ ਪਸਮ ਪਾਟੰਬਰੰ ਸ੍ਵਰਣ ਬਰਣੰ ॥
किते पसम पाटंबरं स्वरण बरणं ॥

कियन्तः सुवर्ण ऊनानि क्षौमकवचानि च

ਮਿਲੇ ਭੇਟ ਲੈ ਭਾਤਿ ਭਾਤੰ ਅਭਰਣੰ ॥
मिले भेट लै भाति भातं अभरणं ॥

क्वचित् राजानः रामं सुवर्णवर्णक्षौमवस्त्रैः विविधैः अलङ्कारैः च मिलन्ति

ਕਿਤੇ ਪਰਮ ਪਾਟੰਬਰੰ ਭਾਨ ਤੇਜੰ ॥
किते परम पाटंबरं भान तेजं ॥

केषुचित् सूर्यप्रकाशः (उज्ज्वलवत्) अतिसूक्ष्मक्षौमवस्त्राणि च सन्ति

ਦਏ ਸੀਅ ਧਾਮੰ ਸਭੋ ਭੋਜ ਭੋਜੰ ॥੬੮੫॥
दए सीअ धामं सभो भोज भोजं ॥६८५॥

क्वचित् सूर्याभासाः वस्त्राणि सीतानिवासं प्रति प्रेष्यन्ते।।६८५।।

ਕਿਤੇ ਭੂਖਣੰ ਭਾਨ ਤੇਜੰ ਅਨੰਤੰ ॥
किते भूखणं भान तेजं अनंतं ॥

सूर्यकिरणसदृशानि कति बहुमूल्यानि रत्नानि

ਪਠੇ ਜਾਨਕੀ ਭੇਟ ਦੈ ਦੈ ਦੁਰੰਤੰ ॥
पठे जानकी भेट दै दै दुरंतं ॥

क्वचित् सूर्याभासाः सीतायां प्रेष्यन्ते अलङ्काराः |

ਘਨੇ ਰਾਮ ਮਾਤਾਨ ਕੀ ਭੇਟ ਭੇਜੇ ॥
घने राम मातान की भेट भेजे ॥

बहूनि रत्नानि च प्रेषितानि राममातृनिवेदनार्थम् ।

ਹਰੇ ਚਿਤ ਕੇ ਜਾਹਿ ਹੇਰੇ ਕਲੇਜੇ ॥੬੮੬॥
हरे चित के जाहि हेरे कलेजे ॥६८६॥

राममातृभ्यः बहवः अलङ्काराः वस्त्राणि च प्रेषितानि, तानि दृष्ट्वा बहवः हृदये लोभी अभवन्।६८६।

ਘਮੰ ਚਕ੍ਰ ਚਕ੍ਰੰ ਫਿਰੀ ਰਾਮ ਦੋਹੀ ॥
घमं चक्र चक्रं फिरी राम दोही ॥

रामस्य आक्रोशः चतुर्भिः दंशैः गतः।

ਮਨੋ ਬਯੋਤ ਬਾਗੋ ਤਿਮੰ ਸੀਅ ਸੋਹੀ ॥
मनो बयोत बागो तिमं सीअ सोही ॥

चतुर्णां पार्श्वेषु वितानानि परिभ्रमन्तः रामविषये घोषणाः कृताः, SIता अपि अलङ्कृतोद्यानमिव भव्यं दृश्यते स्म

ਪਠੈ ਛਤ੍ਰ ਦੈ ਦੈ ਛਿਤੰ ਛੋਣ ਧਾਰੀ ॥
पठै छत्र दै दै छितं छोण धारी ॥

(श्रीरामः) तान् (सर्वान्) नृपान् छत्रप्रदानेन प्रतिदत्तवान्।

ਹਰੇ ਸਰਬ ਗਰਬੰ ਕਰੇ ਪੁਰਬ ਭਾਰੀ ॥੬੮੭॥
हरे सरब गरबं करे पुरब भारी ॥६८७॥

राजानः दूरस्थानेषु प्रेषिताः रामस्य वितानस्य सह, ते सर्वेषां गौरवं भग्नाः, उत्सवस्य व्यवस्थां च कृतवन्तः।६८७।

ਕਟਯੋ ਕਾਲ ਏਵੰ ਭਏ ਰਾਮ ਰਾਜੰ ॥
कटयो काल एवं भए राम राजं ॥

(एवं) रामो राजा भूत्वा काचित्कालोऽभवत्।

ਫਿਰੀ ਆਨ ਰਾਮੰ ਸਿਰੰ ਸਰਬ ਰਾਜੰ ॥
फिरी आन रामं सिरं सरब राजं ॥

एवं रामस्य राज्ये पर्याप्तः समयः व्यतीतः, रामः भव्यरूपेण शासनं कर्तुं आरब्धवान्

ਫਿਰਿਯੋ ਜੈਤ ਪਤ੍ਰੰ ਸਿਰੰ ਸੇਤ ਛਤ੍ਰੰ ॥
फिरियो जैत पत्रं सिरं सेत छत्रं ॥

विजयस्य चिह्नरूपेण श्रीरामस्य शिरसि श्वेतच्छत्रं लम्बितुं आरब्धम् ।

ਕਰੇ ਰਾਜ ਆਗਿਆ ਧਰੈ ਬੀਰ ਅਤ੍ਰੰ ॥੬੮੮॥
करे राज आगिआ धरै बीर अत्रं ॥६८८॥

सर्वतोभ्यः विजयपत्राणि प्रेषितानि आसन् तथा च श्वेतवितानस्य अधः आज्ञाकारी रामः अतीव प्रभावशाली दृश्यते स्म।६८८।

ਦਯੋ ਏਕ ਏਕੰ ਅਨੇਕੰ ਪ੍ਰਕਾਰੰ ॥
दयो एक एकं अनेकं प्रकारं ॥

प्रत्येकं श्रीरामः बहुविधं (खिलात-सिरोपाओ) दत्तवान्।

ਲਖੇ ਸਰਬ ਲੋਕੰ ਸਹੀ ਰਾਵਣਾਰੰ ॥
लखे सरब लोकं सही रावणारं ॥

सर्वेभ्यः नाना प्रकारेण धनं दत्तं, जनाः रामस्य वास्तविकं व्यक्तित्वं दृष्टवन्तः।

ਸਹੀ ਬਿਸਨ ਦੇਵਾਰਦਨ ਦ੍ਰੋਹ ਹਰਤਾ ॥
सही बिसन देवारदन द्रोह हरता ॥

राक्षसानां द्रोहनाशनं विष्णुः एव इति।

ਚਹੂੰ ਚਕ ਜਾਨਯੋ ਸੀਆ ਨਾਥ ਭਰਤਾ ॥੬੮੯॥
चहूं चक जानयो सीआ नाथ भरता ॥६८९॥

विष्णुविद्रोहिणां सीतापतिनाशक इति चतुर्दिक्षु विश्रुतः ॥६८९॥

ਸਹੀ ਬਿਸਨ ਅਉਤਾਰ ਕੈ ਤਾਹਿ ਜਾਨਯੋ ॥
सही बिसन अउतार कै ताहि जानयो ॥

(श्री राम) विष्णोः सत्यावतारः इति प्रसिद्धः अभवत्

ਸਭੋ ਲੋਕ ਖਯਾਤਾ ਬਿਧਾਤਾ ਪਛਾਨਯੋ ॥
सभो लोक खयाता बिधाता पछानयो ॥

सर्वे तं विष्णोः अवतारं मन्यन्ते स्म, सः भगवता इति जनानां मध्ये प्रसिद्धः आसीत् ।

ਫਿਰੀ ਚਾਰ ਚਕ੍ਰੰ ਚਤੁਰ ਚਕ੍ਰ ਧਾਰੰ ॥
फिरी चार चक्रं चतुर चक्र धारं ॥

(इदं द्रव्यम्) चतुर्दिक्षु प्रसृतम्

ਭਯੋ ਚਕ੍ਰਵਰਤੀ ਭੂਅੰ ਰਾਵਣਾਰੰ ॥੬੯੦॥
भयो चक्रवरती भूअं रावणारं ॥६९०॥

चतुर्दिक्षु रामस्य स्तुतिप्रवाहः प्रवहति स्म यतः सः रावणस्य शत्रुः परमसार्वभौमः इति प्रसिद्धः आसीत्।६९०।

ਲਖਯੋ ਪਰਮ ਜੋਗਿੰਦ੍ਰਣੋ ਜੋਗ ਰੂਪੰ ॥
लखयो परम जोगिंद्रणो जोग रूपं ॥

रामः बृहद्योगिभिः 'योगरूपम्' इति नाम्ना प्रसिद्धः अस्ति

ਮਹਾਦੇਵ ਦੇਵੰ ਲਖਯੋ ਭੂਪ ਭੂਪੰ ॥
महादेव देवं लखयो भूप भूपं ॥

सः योगिनां परमः योगी, देवानाम् अनोङ्ग् महान् देवः, राजानां मध्ये परमः सार्वभौमः इव आसीत् ।

ਮਹਾ ਸਤ੍ਰ ਸਤ੍ਰੰ ਮਹਾ ਸਾਧ ਸਾਧੰ ॥
महा सत्र सत्रं महा साध साधं ॥

शत्रुणां महान् शत्रुः साधुषु परमो साधुः च स्मृतः

ਮਹਾ ਰੂਪ ਰੂਪੰ ਲਖਯੋ ਬਯਾਧ ਬਾਧੰ ॥੬੯੧॥
महा रूप रूपं लखयो बयाध बाधं ॥६९१॥

अत्यन्तं सुन्दरः व्यक्तित्वः आसीत् यः सर्वव्याधिनाशकः आसीत्।६९१।

ਤ੍ਰੀਯੰ ਦੇਵ ਤੁਲੰ ਨਰੰ ਨਾਰ ਨਾਹੰ ॥
त्रीयं देव तुलं नरं नार नाहं ॥

नारीणां देव इव पुरुषाणां च सार्वभौम इव आसीत्

ਮਹਾ ਜੋਧ ਜੋਧੰ ਮਹਾ ਬਾਹ ਬਾਹੰ ॥
महा जोध जोधं महा बाह बाहं ॥

सः योद्धानां मध्ये परमः योद्धा, शस्त्रधारिणां च महान् शस्त्रधारकः आसीत् ।

ਸ੍ਰੁਤੰ ਬੇਦ ਕਰਤਾ ਗਣੰ ਰੁਦ੍ਰ ਰੂਪੰ ॥
स्रुतं बेद करता गणं रुद्र रूपं ॥

भक्तानां (गणानां) वेदानां शिवानां च सृष्टिकर्ता आसीत्।

ਮਹਾ ਜੋਗ ਜੋਗੰ ਮਹਾ ਭੂਪ ਭੂਪੰ ॥੬੯੨॥
महा जोग जोगं महा भूप भूपं ॥६९२॥

योगिनां महायोगी राजानां च महाराजः ॥६९२॥

ਪਰੰ ਪਾਰਗੰਤਾ ਸਿਵੰ ਸਿਧ ਰੂਪੰ ॥
परं पारगंता सिवं सिध रूपं ॥

मुक्ति (परम्) मुक्तिरूपं सिद्धानां च शिवरूपं,

ਬੁਧੰ ਬੁਧਿ ਦਾਤਾ ਰਿਧੰ ਰਿਧ ਕੂਪੰ ॥
बुधं बुधि दाता रिधं रिध कूपं ॥

मोक्षदाता आनन्ददायकः निपुणः बुद्धिप्रदः शक्तिधनभण्डारः च आसीत्

ਜਹਾ ਭਾਵ ਕੈ ਜੇਣ ਜੈਸੋ ਬਿਚਾਰੇ ॥
जहा भाव कै जेण जैसो बिचारे ॥

यया यत्र यत्र केनचित् प्रकारेण विचारितः ।

ਤਿਸੀ ਰੂਪ ਸੌ ਤਉਨ ਤੈਸੇ ਨਿਹਾਰੇ ॥੬੯੩॥
तिसी रूप सौ तउन तैसे निहारे ॥६९३॥

येन भावेन तं प्रति पश्यन् तद्रूपं दृष्टवान् ॥६९३॥

ਸਭੋ ਸਸਤ੍ਰਧਾਰੀ ਲਹੇ ਸਸਤ੍ਰ ਗੰਤਾ ॥
सभो ससत्रधारी लहे ससत्र गंता ॥

सर्वे कवचधारिणः कवचं ज्ञातवन्तः।

ਦੁਰੇ ਦੇਵ ਦ੍ਰੋਹੀ ਲਖੇ ਪ੍ਰਾਣ ਹੰਤਾ ॥
दुरे देव द्रोही लखे प्राण हंता ॥

सर्वे शस्त्रधारिणः तं शस्त्रयुद्धविशेषज्ञं दृष्टवन्तः, देवप्रति द्वेषिणः सर्वे राक्षसाः तं जीवनविनाशकं दृष्ट्वा निगूढाः अभवन्

ਜਿਸੀ ਭਾਵ ਸੋ ਜਉਨ ਜੈਸੇ ਬਿਚਾਰੇ ॥
जिसी भाव सो जउन जैसे बिचारे ॥

येन अर्थेन, येन प्रकारेण (रामजी) विचारितः,

ਤਿਸੀ ਰੰਗ ਕੈ ਕਾਛ ਕਾਛੇ ਨਿਹਾਰੇ ॥੬੯੪॥
तिसी रंग कै काछ काछे निहारे ॥६९४॥

येन भावेन चिन्तितेन रामः समानवर्णः इव आसीत्।६९४।

ਅਨੰਤ ਤੁਕਾ ਭੁਜੰਗ ਪ੍ਰਯਾਤ ਛੰਦ ॥
अनंत तुका भुजंग प्रयात छंद ॥

अनन्त-तुका भुजंग प्रायात् स्तंजा

ਕਿਤੋ ਕਾਲ ਬੀਤਿਓ ਭਯੋ ਰਾਮ ਰਾਜੰ ॥
कितो काल बीतिओ भयो राम राजं ॥

श्रीरामस्य राजा भवितुं किञ्चित् कालः व्यतीतः।

ਸਭੈ ਸਤ੍ਰ ਜੀਤੇ ਮਹਾ ਜੁਧ ਮਾਲੀ ॥
सभै सत्र जीते महा जुध माली ॥

रामस्य शासनकाले सुकालः व्यतीतः, सर्वे शत्रवः महायुद्धेभ्यः परं जिताः अभवन्

ਫਿਰਯੋ ਚਕ੍ਰ ਚਾਰੋ ਦਿਸਾ ਮਧ ਰਾਮੰ ॥
फिरयो चक्र चारो दिसा मध रामं ॥

चतुर्दिक्षु रामस्य अनुज्ञा पुनः परिवृत्तः,

ਭਯੋ ਨਾਮ ਤਾ ਤੇ ਮਹਾ ਚਕ੍ਰਵਰਤੀ ॥੬੯੫॥
भयो नाम ता ते महा चक्रवरती ॥६९५॥

रामस्य प्रभावः चतुर्दिक्षु प्रसृतः सः परमः सार्वभौमः अभवत्।६९५।

ਭੁਜੰਗ ਪ੍ਰਯਾਤ ਛੰਦ ॥
भुजंग प्रयात छंद ॥

भुजंग प्रयात स्तन्जा

ਸਭੈ ਬਿਪ ਆਗਸਤ ਤੇ ਆਦਿ ਲੈ ਕੈ ॥
सभै बिप आगसत ते आदि लै कै ॥

सर्वेभ्यः ब्राह्मणेभ्यः अगस्तादिभ्यः