बहुवर्णानि रक्तनीलरत्नानि दत्तवन्तः राजानः रामस्य शस्त्रबाहुधारकस्य दर्शनं कृतवन्तः।६८४।
कियन्तः सुवर्ण ऊनानि क्षौमकवचानि च
क्वचित् राजानः रामं सुवर्णवर्णक्षौमवस्त्रैः विविधैः अलङ्कारैः च मिलन्ति
केषुचित् सूर्यप्रकाशः (उज्ज्वलवत्) अतिसूक्ष्मक्षौमवस्त्राणि च सन्ति
क्वचित् सूर्याभासाः वस्त्राणि सीतानिवासं प्रति प्रेष्यन्ते।।६८५।।
सूर्यकिरणसदृशानि कति बहुमूल्यानि रत्नानि
क्वचित् सूर्याभासाः सीतायां प्रेष्यन्ते अलङ्काराः |
बहूनि रत्नानि च प्रेषितानि राममातृनिवेदनार्थम् ।
राममातृभ्यः बहवः अलङ्काराः वस्त्राणि च प्रेषितानि, तानि दृष्ट्वा बहवः हृदये लोभी अभवन्।६८६।
रामस्य आक्रोशः चतुर्भिः दंशैः गतः।
चतुर्णां पार्श्वेषु वितानानि परिभ्रमन्तः रामविषये घोषणाः कृताः, SIता अपि अलङ्कृतोद्यानमिव भव्यं दृश्यते स्म
(श्रीरामः) तान् (सर्वान्) नृपान् छत्रप्रदानेन प्रतिदत्तवान्।
राजानः दूरस्थानेषु प्रेषिताः रामस्य वितानस्य सह, ते सर्वेषां गौरवं भग्नाः, उत्सवस्य व्यवस्थां च कृतवन्तः।६८७।
(एवं) रामो राजा भूत्वा काचित्कालोऽभवत्।
एवं रामस्य राज्ये पर्याप्तः समयः व्यतीतः, रामः भव्यरूपेण शासनं कर्तुं आरब्धवान्
विजयस्य चिह्नरूपेण श्रीरामस्य शिरसि श्वेतच्छत्रं लम्बितुं आरब्धम् ।
सर्वतोभ्यः विजयपत्राणि प्रेषितानि आसन् तथा च श्वेतवितानस्य अधः आज्ञाकारी रामः अतीव प्रभावशाली दृश्यते स्म।६८८।
प्रत्येकं श्रीरामः बहुविधं (खिलात-सिरोपाओ) दत्तवान्।
सर्वेभ्यः नाना प्रकारेण धनं दत्तं, जनाः रामस्य वास्तविकं व्यक्तित्वं दृष्टवन्तः।
राक्षसानां द्रोहनाशनं विष्णुः एव इति।
विष्णुविद्रोहिणां सीतापतिनाशक इति चतुर्दिक्षु विश्रुतः ॥६८९॥
(श्री राम) विष्णोः सत्यावतारः इति प्रसिद्धः अभवत्
सर्वे तं विष्णोः अवतारं मन्यन्ते स्म, सः भगवता इति जनानां मध्ये प्रसिद्धः आसीत् ।
(इदं द्रव्यम्) चतुर्दिक्षु प्रसृतम्
चतुर्दिक्षु रामस्य स्तुतिप्रवाहः प्रवहति स्म यतः सः रावणस्य शत्रुः परमसार्वभौमः इति प्रसिद्धः आसीत्।६९०।
रामः बृहद्योगिभिः 'योगरूपम्' इति नाम्ना प्रसिद्धः अस्ति
सः योगिनां परमः योगी, देवानाम् अनोङ्ग् महान् देवः, राजानां मध्ये परमः सार्वभौमः इव आसीत् ।
शत्रुणां महान् शत्रुः साधुषु परमो साधुः च स्मृतः
अत्यन्तं सुन्दरः व्यक्तित्वः आसीत् यः सर्वव्याधिनाशकः आसीत्।६९१।
नारीणां देव इव पुरुषाणां च सार्वभौम इव आसीत्
सः योद्धानां मध्ये परमः योद्धा, शस्त्रधारिणां च महान् शस्त्रधारकः आसीत् ।
भक्तानां (गणानां) वेदानां शिवानां च सृष्टिकर्ता आसीत्।
योगिनां महायोगी राजानां च महाराजः ॥६९२॥
मुक्ति (परम्) मुक्तिरूपं सिद्धानां च शिवरूपं,
मोक्षदाता आनन्ददायकः निपुणः बुद्धिप्रदः शक्तिधनभण्डारः च आसीत्
यया यत्र यत्र केनचित् प्रकारेण विचारितः ।
येन भावेन तं प्रति पश्यन् तद्रूपं दृष्टवान् ॥६९३॥
सर्वे कवचधारिणः कवचं ज्ञातवन्तः।
सर्वे शस्त्रधारिणः तं शस्त्रयुद्धविशेषज्ञं दृष्टवन्तः, देवप्रति द्वेषिणः सर्वे राक्षसाः तं जीवनविनाशकं दृष्ट्वा निगूढाः अभवन्
येन अर्थेन, येन प्रकारेण (रामजी) विचारितः,
येन भावेन चिन्तितेन रामः समानवर्णः इव आसीत्।६९४।
अनन्त-तुका भुजंग प्रायात् स्तंजा
श्रीरामस्य राजा भवितुं किञ्चित् कालः व्यतीतः।
रामस्य शासनकाले सुकालः व्यतीतः, सर्वे शत्रवः महायुद्धेभ्यः परं जिताः अभवन्
चतुर्दिक्षु रामस्य अनुज्ञा पुनः परिवृत्तः,
रामस्य प्रभावः चतुर्दिक्षु प्रसृतः सः परमः सार्वभौमः अभवत्।६९५।
भुजंग प्रयात स्तन्जा
सर्वेभ्यः ब्राह्मणेभ्यः अगस्तादिभ्यः