चिरकालं यावत् सः अश्वः जले परिभ्रमति स्म,
एतस्मिन्नन्तरे भूमिराजा घटनां ज्ञातवान् ।(३१) ।
शेरशाहः राजा तस्य हस्तं दष्टवान् (स्वप्नः नास्ति इति निश्चयं कर्तुं),
स च कर्मणा अत्यन्तं विपत्तौ स्थापितः।(32)
'कथं मम उत्तमः अश्वः एकेन गृहीतः ?
'ईश्वरस्य मानेन क्षमिष्यामि इति उक्तवान्(३३) ।
'यदि अहं तं व्यक्तिं पश्यामि, .
'अहं तं क्षमिष्यामि निधिं च दास्यामि।'(34)
'विचित्रं, यदि अहं कदापि तं सम्मुखीभवामि,
'अहं कदापि क्रोधं न उड्डीयेत।'(35)
'यदि स्वेच्छया आगच्छति, .
'अहं तस्मै मुद्रापूर्णानि पुटशतं दास्यामि।'(36)
नगरेण बहिः, तत् घोषितम्,
'अहं तं लुटेरं क्षमिष्यामि किन्तु सः एकवारं न्यूनातिन्यूनम् मां द्रष्टुं आगच्छेत्।'(३७)
ततः सुवर्णपगडीधारिणी ज्वरस्य कन्या ।
लसत्कवचं च धृत्वा उपस्थापयामास,(38)
उवाच च - अहो शेरशाह सिंहघातकः ।
'अहमेव तव अश्वं विचित्ररूपेण गृहीतवान् आसम्।'(39)
तां श्रुत्वा विस्मितः स राजा बुद्धिमान् |
पुनः शीघ्रं च पृष्टवान्,(40)
'अहो त्वं शीघ्रं कथयसि कथं कृतं त्वया?
'दर्शनार्थं त्वं आगत्य पुनः क्रीडसि।'(४१)
सा नदीतीरे उपविष्टा, .
मद्यं च पीत्वा कबोबं खादितवती।(42)
ततः सा तृणपुञ्जान् प्लवति स्म,
एवं च राज्ञः रक्षकाः वञ्चिताः।(43)
तस्याः नदीपारं गमनस्य चतुरताम् दर्शयितुं ।
सा रूक्षजलस्य उपरि तरति स्म।(44)
प्रथमा रक्षकं सा तथैव मारितवती ।
रजः इव च अन्तर्धानं जातम्।(45)
यदा सूर्यः अस्तं गतः तदा एव ।
तत्रैव आगत्य सा द्वितीयाश्वं विमोचयत्।(46)
लङ्घयित्वा सा अश्वमारुह्य ।
ततः च सा शैतानिकपशुं प्रहृतवती।(47)
अश्वः एतावत् उच्चैः उड्डीयत,
राज्ञः शिरसि स्खलितं च नदीं प्लवति इति।(48)
महानद्याः उपरि तरन्, २.
ईश्वरस्य आशीर्वादेन अश्वः पारं गतः।(49)
सा अवरुह्य नृपं नमस्कृत्य ।
अरबीभाषायां च उच्चैः संवादं कृतवान्।(50)
'अहो शेरशाह, किमर्थं त्वया बुद्धिमान् विसर्जितुम् अददात्।'
'मया स्वयं राहुः गृहीतः आसीत् किन्तु इदानीं त्वया, स्वयमेव सूरहुः दत्तः।'(५१)
एवं निगदन्ती सा अश्वं द्रुतं गता ।
सा च महान् परोपकारी सर्वशक्तिमान् धन्यवादं दत्तवती।(52)
सा बहुभिः अश्ववाहिभिः अनुसृता,
किन्तु तां ग्रहीतुं कोऽपि न प्राप्नोत्।(53)
तस्य योद्धवः सर्वे पगडीं राज्ञः पुरतः क्षिप्तवन्तः ।
(उवाच च) 'अहो विश्वराज प्रदाता च,(54)