श्री दसम् ग्रन्थः

पुटः - 1225


ਬਾਰ ਨ ਲਗੀ ਸਖੀ ਤਹ ਆਈ ॥
बार न लगी सखी तह आई ॥

(मात्रम्) बहुकालं न व्यतीतवान्, दासी तत्र आगता।

ਆਨ ਕੁਅਰ ਤਨ ਬ੍ਰਿਥਾ ਜਤਾਈ ॥
आन कुअर तन ब्रिथा जताई ॥

सः आगत्य सर्वं कथां कुमारं प्रति कथितवान्

ਤੋ ਪਰ ਅਟਕਤ ਨ੍ਰਿਪ ਤ੍ਰਿਯ ਭਈ ॥
तो पर अटकत न्रिप त्रिय भई ॥

राज्ञः भार्या त्वयि प्रेम्णा पतिता इति।

ਛੂਟਹੁ ਕਸਬ ਲਗਨ ਲਗਿ ਗਈ ॥੫॥
छूटहु कसब लगन लगि गई ॥५॥

(तस्य) कार्यं कृतं, (एकमात्रं) प्रयत्नः कृतः।5.

ਅਬ ਵਹ ਧਾਮ ਕ੍ਰਿਤਾਰਥ ਕੀਜੈ ॥
अब वह धाम क्रितारथ कीजै ॥

अधुना (तस्य गृहं गत्वा) सफलतां प्रार्थयन्तु।

ਹ੍ਯਾਂ ਤੇ ਚਲਿ ਵਹਿ ਗ੍ਰਿਹ ਪਗੁ ਦੀਜੈ ॥
ह्यां ते चलि वहि ग्रिह पगु दीजै ॥

इतः गत्वा तस्य गृहं प्रविशतु।

ਉਠਹੁ ਕੁਅਰ ਜੂ ਬਿਲਮ ਨ ਲੈਯੈ ॥
उठहु कुअर जू बिलम न लैयै ॥

हे कुमार ! प्रातः उत्तिष्ठ, विलम्बं मा कुरुत

ਰਾਜ ਤਰੁਨਿ ਕੇ ਸੇਜ ਸੁਹੈਯੈ ॥੬॥
राज तरुनि के सेज सुहैयै ॥६॥

राज्ञी मुनिं च प्रीणयतु। ६.

ਜਿਹ ਤਿਹ ਬਿਧ ਤਾ ਕੋ ਮਨ ਲੀਨਾ ॥
जिह तिह बिध ता को मन लीना ॥

(दासी) यथा कथं तस्य मनः जित्वा

ਆਨਿ ਮਿਲਾਇ ਕੁਅਰਿ ਕਹ ਦੀਨਾ ॥
आनि मिलाइ कुअरि कह दीना ॥

आनय च राज्ञी सह सम्मिलितः।

ਭਾਤਿ ਭਾਤਿ ਤਿਹ ਤਾਹਿ ਰਿਝਾਯੋ ॥
भाति भाति तिह ताहि रिझायो ॥

सः राज्ञीं सर्वविधैः विडम्बयति स्म

ਚਾਰਿ ਪਹਰ ਨਿਸਿ ਭੋਗ ਕਮਾਯੋ ॥੭॥
चारि पहर निसि भोग कमायो ॥७॥

रात्रौ च चतुर्घण्टाः संयुक्ताः। ७.

ਕੇਲ ਕਰਤ ਨਿਸਿ ਸਕਲ ਬਿਹਾਨੀ ॥
केल करत निसि सकल बिहानी ॥

योजनां कृत्वा सर्वा रात्रौ व्यतीता

ਕਰਤ ਕਾਮ ਕੀ ਕੋਟਿ ਕਹਾਨੀ ॥
करत काम की कोटि कहानी ॥

तथा यौनविषये बहु कथयति स्म।

ਭਾਤਿ ਭਾਤਿ ਕੇ ਆਸਨ ਕਰਿ ਕੈ ॥
भाति भाति के आसन करि कै ॥

भिन्न-भिन्न-आसनानि कृत्वा

ਕਾਮ ਤਪਤ ਸਭ ਹੀ ਕਹਿ ਹਰਿ ਕੈ ॥੮॥
काम तपत सभ ही कहि हरि कै ॥८॥

कामस्य सर्वं तापं निष्कासितवान्। ८.

ਭੋਰ ਭਯੋ ਰਜਨੀ ਜਬ ਗਈ ॥
भोर भयो रजनी जब गई ॥

यदा रात्रौ व्यतीता प्रभाता च तदा ।

ਭਾਤਿ ਭਾਤਿ ਚਿਰਈ ਚੁਹਚਈ ॥
भाति भाति चिरई चुहचई ॥

एतावन्तः प्रकाराः शृगालाः कूजितुं आरब्धवन्तः ।

ਸ੍ਰਮਿਤ ਭਏ ਦੋਊ ਕੇਲ ਕਮਾਤੇ ॥
स्रमित भए दोऊ केल कमाते ॥

कार्यं कुर्वन्तौ द्वौ अपि श्रान्तौ अभवताम्

ਏਕਹਿ ਸੇਜ ਸੋਏ ਰਸ ਮਾਤੇ ॥੯॥
एकहि सेज सोए रस माते ॥९॥

रसे मत्तं च तस्मिन् एव सेड्गे निद्रां गतः। ९.

ਸੋਵਤ ਤ੍ਯਾਗ ਨੀਦਿ ਜਬ ਜਗੇ ॥
सोवत त्याग नीदि जब जगे ॥

सुप्त्वा यदा त्वं निद्राद् जागरणं करोषि ।

ਮਿਲਿ ਕਰਿ ਕੇਲ ਕਰਨ ਤਬ ਲਗੇ ॥
मिलि करि केल करन तब लगे ॥

ततः (पुनः) ते एकत्र यौनक्रीडां कर्तुं आरब्धवन्तः।

ਆਸਨ ਕਰਤ ਅਨੇਕ ਪ੍ਰਕਾਰਾ ॥
आसन करत अनेक प्रकारा ॥

नाना मुद्रां कर्तुं आरब्धवान्, .

ਕੋਕਹੁੰ ਤੇ ਦਸ ਗੁਨ ਬਿਸਤਾਰਾ ॥੧੦॥
कोकहुं ते दस गुन बिसतारा ॥१०॥

ये कोकशास्त्रापेक्षया दशगुणाधिकाः आसन्। १०.

ਕੇਲ ਕਮਾਤ ਅਧਿਕ ਰਸ ਮਾਤੈ ॥
केल कमात अधिक रस मातै ॥

अतीव मैथुनक्रियायां मग्नः अभवत्

ਭੂਲਿ ਗਈ ਘਰ ਕੀ ਸੁਧਿ ਸਾਤੈ ॥
भूलि गई घर की सुधि सातै ॥

गृहस्य च शक्तिः सर्वथा विस्मृता अभवत्।

ਚਿਤ ਅਪਨੋ ਅਸ ਕੀਯਾ ਬਿਚਾਰਾ ॥
चित अपनो अस कीया बिचारा ॥

(सा राज्ञी) मनसि एवं चिन्तितवती

ਪ੍ਰਗਟ ਮਿਤ੍ਰ ਕੇ ਸਾਥ ਉਚਾਰਾ ॥੧੧॥
प्रगट मित्र के साथ उचारा ॥११॥

स्पष्टतया च मित्राय अवदत्। ११.

ਸੁਨਹੁ ਬਾਤ ਪ੍ਯਾਰੇ ਤੁਮ ਮੇਰੀ ॥
सुनहु बात प्यारे तुम मेरी ॥

अहो प्रिये ! त्वं मां शृणु।

ਦਾਸੀ ਭਈ ਆਜ ਮੈ ਤੇਰੀ ॥
दासी भई आज मै तेरी ॥

अहम् अद्यतः भवतः दासी अभवम्।

ਮੇਰੇ ਤੋਟ ਦਰਬ ਕੀ ਨਾਹੀ ॥
मेरे तोट दरब की नाही ॥

मम धनस्य अभावः नास्ति।

ਹਮ ਤੁਮ ਆਵਹੁ ਕਹੂੰ ਸਿਧਾਹੀ ॥੧੨॥
हम तुम आवहु कहूं सिधाही ॥१२॥

(तस्मात्) त्वं च अहं च कुत्रचित् बहिः गच्छामः। १२.

ਐਸੋ ਜਤਨ ਮਿਤ੍ਰ ਕਛੁ ਕਰਿਯੈ ॥
ऐसो जतन मित्र कछु करियै ॥

हे मित्र ! एतादृशं प्रयासं कुरुत

ਅਪਨੇ ਲੈ ਮੁਹਿ ਸੰਗ ਸਿਧਰਿਯੈ ॥
अपने लै मुहि संग सिधरियै ॥

मां हरतु।

ਅਤਿਥ ਭੇਸ ਦੋਊ ਧਰਿ ਲੈਹੈਂ ॥
अतिथ भेस दोऊ धरि लैहैं ॥

उभौ साधभेषं धारयिष्यतः

ਇਕ ਠਾ ਬੈਠ ਖਜਾਨਾ ਖੈਹੈਂ ॥੧੩॥
इक ठा बैठ खजाना खैहैं ॥१३॥

एकस्मिन् स्थाने स्थित्वा च वयं निधिं खादिष्यामः। १३.

ਜਾਰ ਕਹਿਯੋ ਅਬਲਾ ਸੌ ਐਸੇ ॥
जार कहियो अबला सौ ऐसे ॥

सः पुरुषः तां स्त्रियं अवदत्।

ਤੁਹਿ ਨਿਕਸੇ ਲੈ ਕਰਿ ਸੰਗਿ ਕੈਸੇ ॥
तुहि निकसे लै करि संगि कैसे ॥

कथं त्वां मया सह नेष्यामि ?

ਠਾਢੇ ਈਹਾ ਅਨਿਕ ਰਖਵਾਰੇ ॥
ठाढे ईहा अनिक रखवारे ॥

अत्र बहवः रक्षकाः स्थिताः सन्ति

ਨਭ ਕੇ ਜਾਤ ਪਖੇਰੂ ਮਾਰੈ ॥੧੪॥
नभ के जात पखेरू मारै ॥१४॥

ये खगान् अपि हन्ति खगान् उड्डीयमानान् | १४.

ਜੌ ਤੁਹਿ ਮੁਹਿ ਕੌ ਨ੍ਰਿਪਤਿ ਨਿਹਾਰੈ ॥
जौ तुहि मुहि कौ न्रिपति निहारै ॥

यदि राजा त्वां मां च पश्यति

ਦੁਹੂੰਅਨ ਠੌਰ ਮਾਰਿ ਕਰ ਡਾਰੈ ॥
दुहूंअन ठौर मारि कर डारै ॥

अतः वयं द्वौ अपि वधौ भवामः।

ਤਾ ਤੇ ਤੁਮ ਅਸ ਕਰਹੁ ਉਪਾਵੈ ॥
ता ते तुम अस करहु उपावै ॥

अतः भवन्तः एतत् कुर्वन्ति

ਮੁਰ ਤੁਰ ਭੇਦ ਨ ਦੂਸਰ ਪਾਵੈ ॥੧੫॥
मुर तुर भेद न दूसर पावै ॥१५॥

यत् मम अतिरिक्तं अन्यः कोऽपि रहस्यं न प्राप्नुयात्। १५.

ਸੂਰ ਸੂਰ ਕਰਿ ਗਿਰੀ ਤਰੁਨਿ ਧਰਿ ॥
सूर सूर करि गिरी तरुनि धरि ॥

(राणी तत्क्षणमेव भूमिकां निर्वहति स्म) रानी 'सुलसुल' इति वदन् भूमौ पतिता।

ਜਾਨੁਕ ਗਈ ਸਾਚੁ ਦੈਕੈ ਮਰਿ ॥
जानुक गई साचु दैकै मरि ॥

(इञ्ज लगन लगि) यथा वास्तविक मुचि मृता।

ਹਾਇ ਹਾਇ ਕਹ ਨਾਥ ਉਚਾਈ ॥
हाइ हाइ कह नाथ उचाई ॥

सा 'हाय हाय' इति वदन् पतिं आह्वयितुं आरब्धा ।

ਬੈਦ ਲਏ ਸਭ ਨਿਕਟਿ ਬੁਲਾਈ ॥੧੬॥
बैद लए सभ निकटि बुलाई ॥१६॥

(सः) सर्वान् वैद्यान् आहूतवान्। 16.

ਸਭ ਬੈਦਨ ਸੌ ਨ੍ਰਿਪਤਿ ਉਚਾਰਾ ॥
सभ बैदन सौ न्रिपति उचारा ॥

राजा सर्वान् वैद्यान् अवदत्

ਯਾ ਕੋ ਕਰਹੁ ਕਛੂ ਉਪਚਾਰਾ ॥
या को करहु कछू उपचारा ॥

तत् किमपि उपायं कुर्वन्तु।

ਜਾ ਤੇ ਰਾਨੀ ਮਰੈ ਨ ਪਾਵੈ ॥
जा ते रानी मरै न पावै ॥

यथा राज्ञी मृता न शक्नोति स्म

ਬਹੁਰਿ ਹਮਾਰੀ ਸੇਜ ਸੁਹਾਵੈ ॥੧੭॥
बहुरि हमारी सेज सुहावै ॥१७॥

मम मुनिं च पुनः प्रियं कुरु। १७.

ਬੋਲਤ ਭੀ ਇਕ ਸਖੀ ਸਿਯਾਨੀ ॥
बोलत भी इक सखी सियानी ॥

(अस्मिन्) एका बुद्धिमान् स्त्री उवाच

ਜਿਨ ਤ੍ਰਿਯ ਕੀ ਰਤਿ ਕ੍ਰਿਯਾ ਪਛਾਨੀ ॥
जिन त्रिय की रति क्रिया पछानी ॥

राज्ञ्याः रति-किरं कः अवगच्छत्।

ਏਕ ਨਾਰਿ ਬੈਦਨੀ ਹਮਾਰੇ ॥
एक नारि बैदनी हमारे ॥

(इदम् उक्तम् आसीत्) अस्माकं महिला वैद्यः अस्ति।

ਜਿਹ ਆਗੇ ਕ੍ਯਾ ਬੈਦ ਬਿਚਾਰੇ ॥੧੮॥
जिह आगे क्या बैद बिचारे ॥१८॥

तस्य (क्षमता) विषये वैद्याः किं चिन्तयन्ति ? १८.

ਜੌ ਰਾਜਾ ਤੁਮ ਤਾਹਿ ਬੁਲਾਵੋ ॥
जौ राजा तुम ताहि बुलावो ॥

हे राजन ! यदि त्वं तं आह्वयसि

ਤਾਹੀ ਤੇ ਉਪਚਾਰ ਕਰਾਵੋ ॥
ताही ते उपचार करावो ॥

तस्मात् चिकित्सां च प्राप्नुवन्तु।

ਰਾਨੀ ਬਚੈ ਬਿਲੰਬ ਨ ਲਾਵੈ ॥
रानी बचै बिलंब न लावै ॥

(अतः सा) विलम्बं न करिष्यति राज्ञी च तारिता भविष्यति।

ਬਹੁਰਿ ਤਿਹਾਰੀ ਸੇਜ ਸੁਹਾਵੈ ॥੧੯॥
बहुरि तिहारी सेज सुहावै ॥१९॥

तदा तव मुनिः प्रियः भविष्यति। १९.

ਸੋਈ ਬਾਤ ਰਾਜੈ ਜਬ ਮਾਨੀ ॥
सोई बात राजै जब मानी ॥

यदा राजा तत् स्वीकृतवान्

ਬੋਲ ਪਠਾਈ ਵਹੈ ਸਿਯਾਨੀ ॥
बोल पठाई वहै सियानी ॥

अतः सा ज्ञानी (वेदना) आहूता।

ਜੋ ਤਿਨ ਪੁਰਖ ਨਾਰਿ ਕਰਿ ਭਾਖਾ ॥
जो तिन पुरख नारि करि भाखा ॥

यः पुरुषः ते स्त्रीरूपेण परिणताः आसन्,

ਤਾਹੀ ਕਹ ਬੈਦਨਿ ਕਰਿ ਰਾਖਾ ॥੨੦॥
ताही कह बैदनि करि राखा ॥२०॥

तं वैद्यं कृत्वा स्थापयति स्म। २०.

ਸਖੀ ਤਬੈ ਰਾਜਾ ਪਹਿ ਗਈ ॥
सखी तबै राजा पहि गई ॥

अथ दासी राज्ञः समीपम् अगच्छत्

ਤਾਹਿ ਤਰੁਨਿ ਕਰਿ ਲ੍ਯਾਵਤ ਭਈ ॥
ताहि तरुनि करि ल्यावत भई ॥

तां च (पुरुषवैद्यम्) भार्यारूपेण आनयत्।

ਜਬ ਤਿਨ ਤ੍ਰਿਯ ਕੀ ਨਾਰਿ ਨਿਹਾਰੀ ॥
जब तिन त्रिय की नारि निहारी ॥

यदा स्त्रियाः नाडीं दृष्ट्वा ।

ਰਾਜਾ ਸੋ ਇਹ ਭਾਤਿ ਉਚਾਰੀ ॥੨੧॥
राजा सो इह भाति उचारी ॥२१॥

एवम् उक्तवान् राजानम्। २१.

ਰਾਜ ਰੋਗ ਰਾਨੀ ਕਹ ਧਰਿਯੋ ॥
राज रोग रानी कह धरियो ॥

राज्ञ्याः राजरोगः (यक्ष्मा) प्राप्तः अस्ति ।

ਜਾਤਿ ਸਿਤਾਬੀ ਦੂਰਿ ਨ ਕਰਿਯੋ ॥
जाति सिताबी दूरि न करियो ॥

यत् शीघ्रं निश्चयितुं न शक्यते।

ਆਠ ਬਰਿਸ ਲਗਿ ਰਹੈ ਜੁ ਕੋਈ ॥
आठ बरिस लगि रहै जु कोई ॥

अष्टवर्षं यावत् (उपचारं) गृह्णाति चेत् ।

ਯਾ ਕੋ ਦੂਰਿ ਦੂਖ ਤਬ ਹੋਈ ॥੨੨॥
या को दूरि दूख तब होई ॥२२॥

तदा तस्य दुःखं निवृत्तं भविष्यति। २२.