(मात्रम्) बहुकालं न व्यतीतवान्, दासी तत्र आगता।
सः आगत्य सर्वं कथां कुमारं प्रति कथितवान्
राज्ञः भार्या त्वयि प्रेम्णा पतिता इति।
(तस्य) कार्यं कृतं, (एकमात्रं) प्रयत्नः कृतः।5.
अधुना (तस्य गृहं गत्वा) सफलतां प्रार्थयन्तु।
इतः गत्वा तस्य गृहं प्रविशतु।
हे कुमार ! प्रातः उत्तिष्ठ, विलम्बं मा कुरुत
राज्ञी मुनिं च प्रीणयतु। ६.
(दासी) यथा कथं तस्य मनः जित्वा
आनय च राज्ञी सह सम्मिलितः।
सः राज्ञीं सर्वविधैः विडम्बयति स्म
रात्रौ च चतुर्घण्टाः संयुक्ताः। ७.
योजनां कृत्वा सर्वा रात्रौ व्यतीता
तथा यौनविषये बहु कथयति स्म।
भिन्न-भिन्न-आसनानि कृत्वा
कामस्य सर्वं तापं निष्कासितवान्। ८.
यदा रात्रौ व्यतीता प्रभाता च तदा ।
एतावन्तः प्रकाराः शृगालाः कूजितुं आरब्धवन्तः ।
कार्यं कुर्वन्तौ द्वौ अपि श्रान्तौ अभवताम्
रसे मत्तं च तस्मिन् एव सेड्गे निद्रां गतः। ९.
सुप्त्वा यदा त्वं निद्राद् जागरणं करोषि ।
ततः (पुनः) ते एकत्र यौनक्रीडां कर्तुं आरब्धवन्तः।
नाना मुद्रां कर्तुं आरब्धवान्, .
ये कोकशास्त्रापेक्षया दशगुणाधिकाः आसन्। १०.
अतीव मैथुनक्रियायां मग्नः अभवत्
गृहस्य च शक्तिः सर्वथा विस्मृता अभवत्।
(सा राज्ञी) मनसि एवं चिन्तितवती
स्पष्टतया च मित्राय अवदत्। ११.
अहो प्रिये ! त्वं मां शृणु।
अहम् अद्यतः भवतः दासी अभवम्।
मम धनस्य अभावः नास्ति।
(तस्मात्) त्वं च अहं च कुत्रचित् बहिः गच्छामः। १२.
हे मित्र ! एतादृशं प्रयासं कुरुत
मां हरतु।
उभौ साधभेषं धारयिष्यतः
एकस्मिन् स्थाने स्थित्वा च वयं निधिं खादिष्यामः। १३.
सः पुरुषः तां स्त्रियं अवदत्।
कथं त्वां मया सह नेष्यामि ?
अत्र बहवः रक्षकाः स्थिताः सन्ति
ये खगान् अपि हन्ति खगान् उड्डीयमानान् | १४.
यदि राजा त्वां मां च पश्यति
अतः वयं द्वौ अपि वधौ भवामः।
अतः भवन्तः एतत् कुर्वन्ति
यत् मम अतिरिक्तं अन्यः कोऽपि रहस्यं न प्राप्नुयात्। १५.
(राणी तत्क्षणमेव भूमिकां निर्वहति स्म) रानी 'सुलसुल' इति वदन् भूमौ पतिता।
(इञ्ज लगन लगि) यथा वास्तविक मुचि मृता।
सा 'हाय हाय' इति वदन् पतिं आह्वयितुं आरब्धा ।
(सः) सर्वान् वैद्यान् आहूतवान्। 16.
राजा सर्वान् वैद्यान् अवदत्
तत् किमपि उपायं कुर्वन्तु।
यथा राज्ञी मृता न शक्नोति स्म
मम मुनिं च पुनः प्रियं कुरु। १७.
(अस्मिन्) एका बुद्धिमान् स्त्री उवाच
राज्ञ्याः रति-किरं कः अवगच्छत्।
(इदम् उक्तम् आसीत्) अस्माकं महिला वैद्यः अस्ति।
तस्य (क्षमता) विषये वैद्याः किं चिन्तयन्ति ? १८.
हे राजन ! यदि त्वं तं आह्वयसि
तस्मात् चिकित्सां च प्राप्नुवन्तु।
(अतः सा) विलम्बं न करिष्यति राज्ञी च तारिता भविष्यति।
तदा तव मुनिः प्रियः भविष्यति। १९.
यदा राजा तत् स्वीकृतवान्
अतः सा ज्ञानी (वेदना) आहूता।
यः पुरुषः ते स्त्रीरूपेण परिणताः आसन्,
तं वैद्यं कृत्वा स्थापयति स्म। २०.
अथ दासी राज्ञः समीपम् अगच्छत्
तां च (पुरुषवैद्यम्) भार्यारूपेण आनयत्।
यदा स्त्रियाः नाडीं दृष्ट्वा ।
एवम् उक्तवान् राजानम्। २१.
राज्ञ्याः राजरोगः (यक्ष्मा) प्राप्तः अस्ति ।
यत् शीघ्रं निश्चयितुं न शक्यते।
अष्टवर्षं यावत् (उपचारं) गृह्णाति चेत् ।
तदा तस्य दुःखं निवृत्तं भविष्यति। २२.