'शयनं अन्त्येष्टिचिता इव अनुभवामि, भवतः आकर्षणं प्रकाशवत् प्रहरति, १ मम कण्ठे मौक्तिकान् आराधयितुं न शक्नोमि।'
'तेजः फाँसी इव दृश्यते, मोहः मां ताडयति, मधुराः वियन्डाः च शिला इव दृश्यन्ते।'
'हे मम मोहककृष्ण, त्वया विना चन्द्ररात्रिः मां क्रुद्धं करोति, मक्षिका-विक्षेपः चाबुक इव दृश्यते, चन्द्रः च डाकिनी-वातावरणं प्रस्तुतं करोति।'(17)
दोहिरा
तस्याः पत्रं पठित्वा श्रीकृष्णः शान्तः भूत्वा स्वस्य पत्रं व्यवस्थापितवान्
राधासखीं सह गन्तुं दासी।(18)
राधादर्शनार्थं जमुनानद्यां समागमः योजनाकृतः ।
एकः दासी च शीघ्रमेव गत्वा व्यवस्थां कर्तुं नियुक्ता।(19)
श्रीकृष्णस्य आदेशं श्रुत्वा, २.
दासी तां दिशि उड्डयनश्व इव उड्डीयत।(20)
या दासी नभसि लघुत्वमिव द्रुतगतिः ।
श्रीकृष्णेन राधां द्रष्टुं गन्तुं नियुक्तः आसीत्।(21)
सवैय्य
भोजनं कृत्वा पुष्पगन्धैः आकृष्टा सा तत्र आकस्मिकतया उपविष्टा आसीत् ।
दासी प्रविश्य तां अवदत्- 'त्वं (श्रीकृष्णेन) विस्तृतदृष्ट्या पोषितः, शीघ्रं आगच्छतु सः भवतः आकांक्षी अस्ति।'
'गच्छ तं समागच्छ यथा मेघेषु निमज्जति लघुः।'
'रात्रं गच्छति न च शृणोषि मां।'(22)
'भवता कथितं यत् सः प्रायः गोपालवेषेण वीथिभिः गच्छति स्म।'
'कदाचित् क्षीरदासीनां गृहाणि गतः, क्षीरं भोक्तुं, मयूरपक्षिणः।'
'अधुना मित्र ! जमुनातीरे वेणुं वादयन् मां त्वां प्रेषितवान् ।
'आगच्छ शृणु आगच्छतु श्रीकृष्णः त्वां आह्वयति।'(23)
'स त्वां सदा स्तुवति, तव ध्यानं प्राप्तुं वेणुं वादयति ।
भवतः कृते च सः आत्मनः अलङ्कारं कृत्वा चन्दनक्रीमेन सह स्वशरीरं मिश्रयति।'
श्रीकृष्णस्य आत्मानं बृखभानपुत्र्या राधाया फिल्चितम्।
परन्तु अन्यः कोऽपि प्रतीतिम् अनुभवितुं न शक्नोति स्म।(24)
श्रीकृष्णः मयूरपक्षवत् उदात्तरश्मिनिर्गतः जमुनातीरे निहितः आसीत्।
श्रीकृष्णं श्रुत्वा गोपाः अधीरा भूत्वा तत्स्थानं प्रस्थिताः।
श्रीकृष्णस्य विषये सर्वं ज्ञात्वा राधा आत्मानं प्राइम कृतवती, सर्वभयान् मुक्त्वा सा अपि शीघ्रं गता।
श्रीकृष्णं विवेकी सा स्वगृहं त्यक्त्वा रागस्य कारणेन गौरवं विस्मृतवती आसीत्।(25)
मौक्तिकालङ्काराः नासिकास्तथा तस्याः शरीरानुग्रहं वर्धयन्ति स्म ।
मौक्तिकहाराः कङ्कणाः च आकर्षणं वर्धयन्ति स्म, पद्मपुष्पाणि धारयित्वा सा श्रीकृष्णं प्रतीक्षते स्म।
सा तण्डुलपुडिंग इव दृश्यते स्म यत् शरीरात् निर्गतम्
चन्द्रः यः (चन्द्रः) समुद्रात् मथितः आसीत्।(26)
चौपाई
श्रीकृष्णः यत्र स्नानं करोति स्म तस्य स्थानस्य परितः प्रत्येकं हृदयं आनन्दः विकीर्णः आसीत्।
अधिकसुखेन स्नानार्थं स्थिताः।
एकतः गोपालः श्रीकृष्णः अपरतः च
गायन्ति विहसन्ति ताडयन्ति च ये दामेः।(27)
सवैय्य
आनन्देन श्रीकृष्णः गभीरे जले स्नानं कुर्वन् आसीत्।
एकस्मिन् पार्श्वे स्त्रियः, अपरतः श्रीकृष्णः उपविष्टः आसीत्।
(अचिरेण) उभौ (श्रीकृष्णराधा च) एकत्र आस्ताम्। गोतां कृत्वा परस्परं प्रेम्णा,
शेषाः सर्वे दूराः इति मत्वा न कश्चित् तान् अवलोकयितुं चिन्तयति स्म।(28)
श्रीकृष्णेन सह गहनप्रेमेण राधा अन्येषां प्रतिबिम्बानां साक्षात्कारं कर्तुं चिन्तां न कृतवती।
यौवनस्य पश्चात् सा रागेण परिपूर्णा आसीत्, तस्याः हृदये तस्याः प्रेमिकायाः प्रतिबिम्बं उत्कीर्णं भवति स्म ।
लज्जां न अनुभवितुं मित्राणां सान्निध्ये सा जलस्य अन्तः स्थित्वा श्रीकृष्णं प्रेम्णा एव आसीत् ।
प्रेमतीव्रतायां च सा तत्र पूर्णतया लीना स्थिता।(29)।
सोरथ
किञ्चित् अपि रहस्यं यः स्वपत्न्याः समक्षं प्रकटयति मानवः ।