श्री दसम् ग्रन्थः

पुटः - 723


ਨਰਕਿ ਨਿਵਾਰਨ ਅਘ ਹਰਨ ਕ੍ਰਿਪਾ ਸਿੰਧ ਕੌ ਭਾਖੁ ॥
नरकि निवारन अघ हरन क्रिपा सिंध कौ भाखु ॥

नरक नीवरण', 'आघ हरण' तथा 'कृपा सिन्ध' ततः 'अनुज' (लघु भ्राता)

ਅਨੁਜ ਤਨੁਜ ਕਹਿ ਸਸਤ੍ਰ ਕਹੁ ਨਾਮ ਬਾਨ ਲਖਿ ਰਾਖੁ ॥੧੨੨॥
अनुज तनुज कहि ससत्र कहु नाम बान लखि राखु ॥१२२॥

“नरक-निवारान्, अघ-हरणं च कृपा-सिन्धुम्” इति शब्दान् उच्चारयित्वा ततः क्रमेण अनुज-तनुज-शास्तार-शब्दान् योजयित्वा बाणनामानि प्राप्यन्ते।122.

ਬਿਘਨ ਹਰਨ ਬਿਆਧਨਿ ਦਰਨ ਪ੍ਰਿਥਮਯ ਸਬਦ ਬਖਾਨ ॥
बिघन हरन बिआधनि दरन प्रिथमय सबद बखान ॥

'बिघन हरण' तथा 'ब्याधानी दारण' (रोग निवारक) शब्दों को पहले कहें।

ਅਨੁਜ ਤਨੁਜ ਕਹਿ ਸਸਤ੍ਰ ਕਹੁ ਨਾਮ ਬਾਨ ਜੀਅ ਜਾਨ ॥੧੨੩॥
अनुज तनुज कहि ससत्र कहु नाम बान जीअ जान ॥१२३॥

“विघन-हरण-व्याधि-दलन” इति शब्दान् उच्चारयित्वा ततः क्रमेण अनुज-तनुज-शास्तार-शब्दान् योजयित्वा बाणनामानि ज्ञायन्ते।123.

ਮਕਰ ਕੇਤੁ ਕਹਿ ਮਕਰ ਧੁਜ ਪੁਨਿ ਆਯੁਧ ਪਦੁ ਦੇਹੁ ॥
मकर केतु कहि मकर धुज पुनि आयुध पदु देहु ॥

मकर केतु' (वा) 'मकर धुज' इति कहि ततः 'आयुध' इति पदं योजयतु।

ਸਭੈ ਨਾਮ ਸ੍ਰੀ ਬਾਨ ਕੇ ਚੀਨ ਚਤੁਰ ਚਿਤਿ ਲੇਹੁ ॥੧੨੪॥
सभै नाम स्री बान के चीन चतुर चिति लेहु ॥१२४॥

“मकरकेतुः मकर्ध्वजः च” इति वचनं उच्चारयित्वा ततः “आयुधः” इति शब्दं योजयित्वा ज्ञानिनः सर्वाणि बाणनामानि जानन्ति।१२४।

ਪੁਹਪ ਧਨੁਖ ਅਲਿ ਪਨਚ ਕੇ ਪ੍ਰਿਥਮੈ ਨਾਮ ਬਖਾਨ ॥
पुहप धनुख अलि पनच के प्रिथमै नाम बखान ॥

कहें पुहाप धनुख' (पुष्पप्रणाम, कामदेव) 'अली पनाच' (भ्रूप्रणाम, कामदेव) नाम प्रथम।

ਆਯੁਧ ਬਹੁਰਿ ਬਖਾਨੀਐ ਜਾਨੁ ਨਾਮ ਸਭ ਬਾਨ ॥੧੨੫॥
आयुध बहुरि बखानीऐ जानु नाम सभ बान ॥१२५॥

पुष्प्धन्वभ्रमरपिनाक् इति शब्दमुच्चारयित्वा ततः आयुधशब्दं योजयित्वा बाणनामानि सर्वाणि ज्ञायन्ते।१२५।

ਸੰਬਰਾਰਿ ਤ੍ਰਿਪੁਰਾਰਿ ਅਰਿ ਪ੍ਰਿਥਮੈ ਸਬਦ ਬਖਾਨ ॥
संबरारि त्रिपुरारि अरि प्रिथमै सबद बखान ॥

साम्बरारी' (सुरस्य शत्रुः साम्बर, कामदेव) प्रथमं 'त्रिप्ररी अरि' (शिवशत्रुः कामदेव) इति वचनं वदतु।

ਆਯੁਧ ਬਹੁਰਿ ਬਖਾਨੀਐ ਨਾਮ ਬਾਨ ਕੇ ਮਾਨ ॥੧੨੬॥
आयुध बहुरि बखानीऐ नाम बान के मान ॥१२६॥

“शंब्राई च त्रिपुरारी च” इति वचनं उच्चारयित्वा ततः “आयुध” इति शब्दं योजयित्वा बाणनामानि ज्ञायन्ते।१२६।

ਸ੍ਰੀ ਸਾਰੰਗਗ੍ਰਾ ਬੀਰਹਾ ਬਲਹਾ ਬਾਨ ਬਖਾਨ ॥
स्री सारंगग्रा बीरहा बलहा बान बखान ॥

सारंगग्रा' (धनुतः बाण) 'बिर्ह' (योद्धाघाती) 'बल्हा' (बलनाशक) बाण,

ਬਿਸਿਖ ਬਿਸੀ ਬਾਸੀ ਧਰਨ ਬਾਨ ਨਾਮ ਜੀਅ ਜਾਨ ॥੧੨੭॥
बिसिख बिसी बासी धरन बान नाम जीअ जान ॥१२७॥

श्री सारङ्ग, बीरहा, बल्हा, बिसिख, बीसी इत्यादयः बाण इति नाम्ना प्रसिद्धाः सन्ति।127।

ਬਿਖ ਕੇ ਪ੍ਰਿਥਮੇ ਨਾਮ ਕਹਿ ਧਰ ਪਦ ਬਹੁਰੌ ਦੇਹੁ ॥
बिख के प्रिथमे नाम कहि धर पद बहुरौ देहु ॥

'बिख' इत्यस्मात् पूर्वं नाम गृह्यताम्, ततः 'धार' इति पदं योजयतु।

ਨਾਮ ਸਕਲ ਸ੍ਰੀ ਬਾਨ ਕੇ ਚਤੁਰ ਚਿਤਿ ਲਖਿ ਲੇਹੁ ॥੧੨੮॥
नाम सकल स्री बान के चतुर चिति लखि लेहु ॥१२८॥

मुख्यतया “विश” इति नामानि उच्चारयित्वा ततः “धार” इति शब्दं योजयित्वा बाणस्य सर्वाणि नामानि ज्ञायन्ते।१२८।

ਸਕਲ ਸਿੰਧੁ ਕੇ ਨਾਮ ਲੈ ਤਨੈ ਸਬਦ ਕੌ ਦੇਹੁ ॥
सकल सिंधु के नाम लै तनै सबद कौ देहु ॥

समुद्रस्य सर्वाणि नामानि गृहीत्वा ततः 'तनै' (तनय, पुत्र, विश, समुद्रस्य पुत्रः) इति शब्दं योजयन्तु।

ਧਰ ਪਦ ਬਹੁਰ ਬਖਾਨੀਐ ਨਾਮ ਬਾਨ ਲਖਿ ਲੇਹੁ ॥੧੨੯॥
धर पद बहुर बखानीऐ नाम बान लखि लेहु ॥१२९॥

सर्वेषां समुद्रानां नामकरणं ततः “तनै” इति शब्दं तदनन्तरं धारशब्दं च योजयित्वा बाणनामानि ज्ञायन्ते।१२९।

ਉਦਧਿ ਸਿੰਧੁ ਸਰਿਤੇਸ ਜਾ ਕਹਿ ਧਰ ਬਹੁਰਿ ਬਖਾਨ ॥
उदधि सिंधु सरितेस जा कहि धर बहुरि बखान ॥

'उद्धि' (सागरः), 'सिन्धु', 'सारिते' (नदी-समुद्रेश्वरः) इत्यादयः 'जा', 'धार' इति वचनं पठन्तु।

ਬੰਸੀਧਰ ਕੇ ਨਾਮ ਸਭ ਲੀਜਹੁ ਚਤੁਰ ਪਛਾਨ ॥੧੩੦॥
बंसीधर के नाम सभ लीजहु चतुर पछान ॥१३०॥

“उदाधि, सिन्धु, सरतेश्वर” इति वचनं उच्चारयित्वा ततः “धार” इति शब्दं योजयित्वा ज्ञानिनः बाणस्य (वंशीधरस्य) नामानि जानन्ति।130.

ਬਧ ਨਾਸਨੀ ਬੀਰਹਾ ਬਿਖ ਬਿਸਖਾਗ੍ਰਜ ਬਖਾਨ ॥
बध नासनी बीरहा बिख बिसखाग्रज बखान ॥

(शब्द) बढ, नस्नी, बिरह, बिख, बिश्खग्रज (बाणपूर्व विश) उच्चारण करें।

ਧਰ ਪਦ ਬਹੁਰਿ ਬਖਾਨੀਐ ਨਾਮ ਬਾਨ ਕੇ ਮਾਨ ॥੧੩੧॥
धर पद बहुरि बखानीऐ नाम बान के मान ॥१३१॥

“बद्ध, नाशिनिन, बीरहा, विष, बिस्खाग्रज” इति शब्दोच्चारणं कृत्वा ततः “धार” इति शब्दं योजयित्वा बाणनामानि ज्ञायन्ते।131.

ਸਭ ਮਨੁਖਨ ਕੇ ਨਾਮ ਕਹਿ ਹਾ ਪਦ ਬਹੁਰੋ ਦੇਹੁ ॥
सभ मनुखन के नाम कहि हा पद बहुरो देहु ॥

सर्वेषां मनुष्याणां नामानि वदन्, ततः 'हा' इति शब्दं योजयतु (तेषु)।

ਸਕਲ ਨਾਮ ਸ੍ਰੀ ਬਾਨ ਕੇ ਚਤੁਰ ਚਿਤਿ ਲਖਿ ਲੇਹੁ ॥੧੩੨॥
सकल नाम स्री बान के चतुर चिति लखि लेहु ॥१३२॥

सर्वेषां नामानि उक्त्वा ततः “हा” इति योजयित्वा ज्ञानिनः सर्वाणि बाणनामानि जानन्ति।१३२।

ਕਾਲਕੂਟ ਕਹਿ ਕਸਟਕਰਿ ਸਿਵਕੰਠੀ ਅਹਿ ਉਚਾਰਿ ॥
कालकूट कहि कसटकरि सिवकंठी अहि उचारि ॥

कलकूटकास्तकरी शिवकण्ठि अहि (नाग) च सह।

ਧਰ ਪਦ ਬਹੁਰਿ ਬਖਾਨੀਐ ਜਾਨੁ ਬਾਨ ਨਿਰਧਾਰ ॥੧੩੩॥
धर पद बहुरि बखानीऐ जानु बान निरधार ॥१३३॥

“कालकूट” इति शब्दं वदन्, ततः “काष्टकारी, शिवकन्ति, अहि” इति शब्दान् उच्चारयित्वा ततः “धार” इति शब्दं योजयित्वा बाणनामानि ज्ञायन्ते।१३३।

ਸਿਵ ਕੇ ਨਾਮ ਉਚਾਰਿ ਕੈ ਕੰਠੀ ਪਦ ਪੁਨਿ ਦੇਹੁ ॥
सिव के नाम उचारि कै कंठी पद पुनि देहु ॥

(प्रथम) शिवनाम उच्चारयित्वा ततः 'कन्ति' धार' इति शब्दान् योजयन्तु।

ਪੁਨਿ ਧਰ ਸਬਦ ਬਖਾਨੀਐ ਨਾਮ ਬਾਨ ਲਖਿ ਲੇਹੁ ॥੧੩੪॥
पुनि धर सबद बखानीऐ नाम बान लखि लेहु ॥१३४॥

“शिव” इति शब्दं उक्त्वा ततः क्रमेण कान्तिधारशब्दौ योजयित्वा बाणनामानि वर्णयितुं शक्यन्ते।१३४।

ਬਿਆਧਿ ਬਿਖੀ ਮੁਖਿ ਪ੍ਰਿਥਮ ਕਹਿ ਧਰ ਪਦ ਬਹੁਰਿ ਬਖਾਨ ॥
बिआधि बिखी मुखि प्रिथम कहि धर पद बहुरि बखान ॥

'बियाधि' इति वदन् प्रथमं 'बिखी मुख', ततः 'धार' इति शब्दस्य पाठः।

ਨਾਮ ਸਭੈ ਏ ਬਾਨ ਕੇ ਲੀਜੋ ਚਤੁਰ ਪਛਾਨ ॥੧੩੫॥
नाम सभै ए बान के लीजो चतुर पछान ॥१३५॥

आदौ व्याधिविधिमुखं च वचनं कृत्वा ततः धारं योजयित्वा ज्ञानिनः सर्वाणि बाणनामानि परिचिनुवन्ति।१३५।

ਖਪਰਾ ਨਾਲਿਕ ਧਨੁਖ ਸੁਤ ਲੈ ਸੁ ਕਮਾਨਜ ਨਾਉ ॥
खपरा नालिक धनुख सुत लै सु कमानज नाउ ॥

खपरा, नालिक (खांचे वाला) धनुख सूत, कामनाज,

ਸਕਰ ਕਾਨ ਨਰਾਚ ਭਨਿ ਧਰ ਸਭ ਸਰ ਕੇ ਗਾਉ ॥੧੩੬॥
सकर कान नराच भनि धर सभ सर के गाउ ॥१३६॥

“खपरा (खप्रैल), नलक्, शनुष, सत्य आदि शब्दों के धनुष बनाकर कर्ण तक आकृष्य, हस्ताभ्यां ये निर्वहन्ति, ते बाणभ्रातृत्वस्य शस्त्राणि।136।

ਬਾਰਿਦ ਜਿਉ ਬਰਸਤ ਰਹੈ ਜਸੁ ਅੰਕੁਰ ਜਿਹ ਹੋਇ ॥
बारिद जिउ बरसत रहै जसु अंकुर जिह होइ ॥

मेघवत् वर्षति यस्य सृष्टिः “यश” यद्यपि न मेघः ।

ਬਾਰਿਦ ਸੋ ਬਾਰਿਦ ਨਹੀ ਤਾਹਿ ਬਤਾਵਹੁ ਕੋਇ ॥੧੩੭॥
बारिद सो बारिद नही ताहि बतावहु कोइ ॥१३७॥

तथापि मेघ इव कश्चित् तस्य नाम दद्यात् स मेघः ॥१३७॥

ਬਿਖਧਰ ਬਿਸੀ ਬਿਸੋਕਕਰ ਬਾਰਣਾਰਿ ਜਿਹ ਨਾਮ ॥
बिखधर बिसी बिसोककर बारणारि जिह नाम ॥

यस्य नाम “विशधरः, विषयी, शोक-कर्रक्, करुणारी इत्यादयः तत् बाण इत्युच्यते

ਨਾਮ ਸਬੈ ਸ੍ਰੀ ਬਾਨ ਕੇ ਲੀਨੇ ਹੋਵਹਿ ਕਾਮ ॥੧੩੮॥
नाम सबै स्री बान के लीने होवहि काम ॥१३८॥

तस्य नामकरणेन सर्वाणि कार्याणि सिद्धानि भवन्ति।138.

ਅਰਿ ਬੇਧਨ ਛੇਦਨ ਲਹ੍ਯੋ ਬੇਦਨ ਕਰ ਜਿਹ ਨਾਉ ॥
अरि बेधन छेदन लह्यो बेदन कर जिह नाउ ॥

यद्यपि “अरिवेधनं अरिच्छेदानं च” इति नाम्ना प्रसिद्धं तथापि तस्य नाम “वेदनाकर” इति ।

ਰਛ ਕਰਨ ਅਪਨਾਨ ਕੀ ਪਰੋ ਦੁਸਟ ਕੇ ਗਾਉ ॥੧੩੯॥
रछ करन अपनान की परो दुसट के गाउ ॥१३९॥

स बाणः स्वजनं रक्षति, सः अत्याचारिणः ग्रामेषु वर्षति।139।

ਜਦੁਪਤਾਰਿ ਬਿਸਨਾਧਿਪ ਅਰਿ ਕ੍ਰਿਸਨਾਤਕ ਜਿਹ ਨਾਮ ॥
जदुपतारि बिसनाधिप अरि क्रिसनातक जिह नाम ॥

यस्य नाम जादुपतरी (कृष्णशत्रु) बिष्णाधिपा अरि, कृष्णान्तक।

ਸਦਾ ਹਮਾਰੀ ਜੈ ਕਰੋ ਸਕਲ ਕਰੋ ਮਮ ਕਾਮ ॥੧੪੦॥
सदा हमारी जै करो सकल करो मम काम ॥१४०॥

“विष्णाधिपतियारी कृष्णनाटक” इति यादवेश्वरस्य कृष्णस्य ते शत्रुः हे बाण! त्वं कदापि अस्माकं विजयं आनयसि, सर्वाणि कार्याणि च निर्वहसि।१४०।

ਹਲਧਰ ਸਬਦ ਬਖਾਨਿ ਕੈ ਅਨੁਜ ਉਚਰਿ ਅਰਿ ਭਾਖੁ ॥
हलधर सबद बखानि कै अनुज उचरि अरि भाखु ॥

हल्धरशब्दं (प्रथमं) वदन्तु ततः 'अनुज' (लघु भ्राता) 'अरि' इति शब्दस्य उच्चारणं कुर्वन्तु।

ਸਕਲ ਨਾਮ ਸ੍ਰੀ ਬਾਨ ਕੇ ਚੀਨਿ ਚਤੁਰ ਚਿਤ ਰਾਖੁ ॥੧੪੧॥
सकल नाम स्री बान के चीनि चतुर चित राखु ॥१४१॥

“हल्धरशब्दं” उक्त्वा, ततः अनुजं योजयित्वा तदनन्तरं “अरि” इति उक्त्वा ज्ञानिनः सर्वाणि बाणनामानि जानन्ति।१४१।

ਰਉਹਣਾਯ ਮੁਸਲੀ ਹਲੀ ਰੇਵਤੀਸ ਬਲਰਾਮ ॥
रउहणाय मुसली हली रेवतीस बलराम ॥

रुहानय' (रोहनी, बलराम का जन्म) मुस्ली, हाली, रेवती (रेवती का पति, बलराम) बालराम (आद्य शब्द) उच्चारण करके, १.

ਅਨੁਜ ਉਚਰਿ ਪੁਨਿ ਅਰਿ ਉਚਰਿ ਜਾਨੁ ਬਾਨ ਕੇ ਨਾਮ ॥੧੪੨॥
अनुज उचरि पुनि अरि उचरि जानु बान के नाम ॥१४२॥

“रोहिनाय, मुस्ली, हाली, रेवतीश, बलराम, अनुज” इति शब्दान् उच्चारयित्वा ततः” अरि इति शब्दं योजयित्वा बाणनामानि ज्ञायन्ते।142.

ਤਾਲਕੇਤੁ ਲਾਗਲਿ ਉਚਰਿ ਕ੍ਰਿਸਨਾਗ੍ਰਜ ਪਦ ਦੇਹੁ ॥
तालकेतु लागलि उचरि क्रिसनाग्रज पद देहु ॥

“तालकेतु, लङ्गली” इति शब्दोच्चारयन्, ततः कृष्णगराजं योजयित्वा

ਅਨੁਜ ਉਚਰਿ ਅਰਿ ਉਚਰੀਐ ਨਾਮ ਬਾਨ ਲਖਿ ਲੇਹੁ ॥੧੪੩॥
अनुज उचरि अरि उचरीऐ नाम बान लखि लेहु ॥१४३॥

अनुजशब्दं च उच्चारयित्वा ततः “अरि” इति शब्दं योजयित्वा बाणनामानि ज्ञायन्ते।143।

ਨੀਲਾਬਰ ਰੁਕਮਿਆਂਤ ਕਰ ਪਊਰਾਣਿਕ ਅਰਿ ਭਾਖੁ ॥
नीलाबर रुकमिआंत कर पऊराणिक अरि भाखु ॥

नीलाम्बर, रुक्म्यान्त कर (रुक्मी का अन्त, बलराम) पुराणी अरि (रोम हर्षण ऋषि शत्रु, बलराम) (प्रस्तावना)

ਅਨੁਜ ਉਚਰਿ ਅਰਿ ਉਚਰੀਐ ਨਾਮ ਬਾਨ ਲਖਿ ਰਾਖੁ ॥੧੪੪॥
अनुज उचरि अरि उचरीऐ नाम बान लखि राखु ॥१४४॥

“नीलम्बर, रुक्मन्तकर, पौरनिक अरि” इति वचनं वदन्, ततः “अनुज” इति शब्दं उच्चारयित्वा “अरि” इति योजयित्वा बाणनामानि ज्ञायन्ते।१४४।

ਸਭ ਅਰਜੁਨ ਕੇ ਨਾਮ ਲੈ ਸੂਤ ਸਬਦ ਪੁਨਿ ਦੇਹੁ ॥
सभ अरजुन के नाम लै सूत सबद पुनि देहु ॥

अर्जनस्य सर्वाणि नामानि गृहीत्वा, ततः 'सुता' (कृष्णार्थः) इति शब्दं योजयित्वा।

ਪੁਨਿ ਅਰਿ ਸਬਦ ਬਖਾਨੀਐ ਨਾਮ ਬਾਨ ਲਖਿ ਲੇਹੁ ॥੧੪੫॥
पुनि अरि सबद बखानीऐ नाम बान लखि लेहु ॥१४५॥

अर्जुनस्य सर्वाणि नामानि उक्त्वा सत्यशब्दं योजयित्वा ततः “अरि” इति वदन् बाणनामानि सर्वाणि भाष्यन्ते।145.