नरक नीवरण', 'आघ हरण' तथा 'कृपा सिन्ध' ततः 'अनुज' (लघु भ्राता)
“नरक-निवारान्, अघ-हरणं च कृपा-सिन्धुम्” इति शब्दान् उच्चारयित्वा ततः क्रमेण अनुज-तनुज-शास्तार-शब्दान् योजयित्वा बाणनामानि प्राप्यन्ते।122.
'बिघन हरण' तथा 'ब्याधानी दारण' (रोग निवारक) शब्दों को पहले कहें।
“विघन-हरण-व्याधि-दलन” इति शब्दान् उच्चारयित्वा ततः क्रमेण अनुज-तनुज-शास्तार-शब्दान् योजयित्वा बाणनामानि ज्ञायन्ते।123.
मकर केतु' (वा) 'मकर धुज' इति कहि ततः 'आयुध' इति पदं योजयतु।
“मकरकेतुः मकर्ध्वजः च” इति वचनं उच्चारयित्वा ततः “आयुधः” इति शब्दं योजयित्वा ज्ञानिनः सर्वाणि बाणनामानि जानन्ति।१२४।
कहें पुहाप धनुख' (पुष्पप्रणाम, कामदेव) 'अली पनाच' (भ्रूप्रणाम, कामदेव) नाम प्रथम।
पुष्प्धन्वभ्रमरपिनाक् इति शब्दमुच्चारयित्वा ततः आयुधशब्दं योजयित्वा बाणनामानि सर्वाणि ज्ञायन्ते।१२५।
साम्बरारी' (सुरस्य शत्रुः साम्बर, कामदेव) प्रथमं 'त्रिप्ररी अरि' (शिवशत्रुः कामदेव) इति वचनं वदतु।
“शंब्राई च त्रिपुरारी च” इति वचनं उच्चारयित्वा ततः “आयुध” इति शब्दं योजयित्वा बाणनामानि ज्ञायन्ते।१२६।
सारंगग्रा' (धनुतः बाण) 'बिर्ह' (योद्धाघाती) 'बल्हा' (बलनाशक) बाण,
श्री सारङ्ग, बीरहा, बल्हा, बिसिख, बीसी इत्यादयः बाण इति नाम्ना प्रसिद्धाः सन्ति।127।
'बिख' इत्यस्मात् पूर्वं नाम गृह्यताम्, ततः 'धार' इति पदं योजयतु।
मुख्यतया “विश” इति नामानि उच्चारयित्वा ततः “धार” इति शब्दं योजयित्वा बाणस्य सर्वाणि नामानि ज्ञायन्ते।१२८।
समुद्रस्य सर्वाणि नामानि गृहीत्वा ततः 'तनै' (तनय, पुत्र, विश, समुद्रस्य पुत्रः) इति शब्दं योजयन्तु।
सर्वेषां समुद्रानां नामकरणं ततः “तनै” इति शब्दं तदनन्तरं धारशब्दं च योजयित्वा बाणनामानि ज्ञायन्ते।१२९।
'उद्धि' (सागरः), 'सिन्धु', 'सारिते' (नदी-समुद्रेश्वरः) इत्यादयः 'जा', 'धार' इति वचनं पठन्तु।
“उदाधि, सिन्धु, सरतेश्वर” इति वचनं उच्चारयित्वा ततः “धार” इति शब्दं योजयित्वा ज्ञानिनः बाणस्य (वंशीधरस्य) नामानि जानन्ति।130.
(शब्द) बढ, नस्नी, बिरह, बिख, बिश्खग्रज (बाणपूर्व विश) उच्चारण करें।
“बद्ध, नाशिनिन, बीरहा, विष, बिस्खाग्रज” इति शब्दोच्चारणं कृत्वा ततः “धार” इति शब्दं योजयित्वा बाणनामानि ज्ञायन्ते।131.
सर्वेषां मनुष्याणां नामानि वदन्, ततः 'हा' इति शब्दं योजयतु (तेषु)।
सर्वेषां नामानि उक्त्वा ततः “हा” इति योजयित्वा ज्ञानिनः सर्वाणि बाणनामानि जानन्ति।१३२।
कलकूटकास्तकरी शिवकण्ठि अहि (नाग) च सह।
“कालकूट” इति शब्दं वदन्, ततः “काष्टकारी, शिवकन्ति, अहि” इति शब्दान् उच्चारयित्वा ततः “धार” इति शब्दं योजयित्वा बाणनामानि ज्ञायन्ते।१३३।
(प्रथम) शिवनाम उच्चारयित्वा ततः 'कन्ति' धार' इति शब्दान् योजयन्तु।
“शिव” इति शब्दं उक्त्वा ततः क्रमेण कान्तिधारशब्दौ योजयित्वा बाणनामानि वर्णयितुं शक्यन्ते।१३४।
'बियाधि' इति वदन् प्रथमं 'बिखी मुख', ततः 'धार' इति शब्दस्य पाठः।
आदौ व्याधिविधिमुखं च वचनं कृत्वा ततः धारं योजयित्वा ज्ञानिनः सर्वाणि बाणनामानि परिचिनुवन्ति।१३५।
खपरा, नालिक (खांचे वाला) धनुख सूत, कामनाज,
“खपरा (खप्रैल), नलक्, शनुष, सत्य आदि शब्दों के धनुष बनाकर कर्ण तक आकृष्य, हस्ताभ्यां ये निर्वहन्ति, ते बाणभ्रातृत्वस्य शस्त्राणि।136।
मेघवत् वर्षति यस्य सृष्टिः “यश” यद्यपि न मेघः ।
तथापि मेघ इव कश्चित् तस्य नाम दद्यात् स मेघः ॥१३७॥
यस्य नाम “विशधरः, विषयी, शोक-कर्रक्, करुणारी इत्यादयः तत् बाण इत्युच्यते
तस्य नामकरणेन सर्वाणि कार्याणि सिद्धानि भवन्ति।138.
यद्यपि “अरिवेधनं अरिच्छेदानं च” इति नाम्ना प्रसिद्धं तथापि तस्य नाम “वेदनाकर” इति ।
स बाणः स्वजनं रक्षति, सः अत्याचारिणः ग्रामेषु वर्षति।139।
यस्य नाम जादुपतरी (कृष्णशत्रु) बिष्णाधिपा अरि, कृष्णान्तक।
“विष्णाधिपतियारी कृष्णनाटक” इति यादवेश्वरस्य कृष्णस्य ते शत्रुः हे बाण! त्वं कदापि अस्माकं विजयं आनयसि, सर्वाणि कार्याणि च निर्वहसि।१४०।
हल्धरशब्दं (प्रथमं) वदन्तु ततः 'अनुज' (लघु भ्राता) 'अरि' इति शब्दस्य उच्चारणं कुर्वन्तु।
“हल्धरशब्दं” उक्त्वा, ततः अनुजं योजयित्वा तदनन्तरं “अरि” इति उक्त्वा ज्ञानिनः सर्वाणि बाणनामानि जानन्ति।१४१।
रुहानय' (रोहनी, बलराम का जन्म) मुस्ली, हाली, रेवती (रेवती का पति, बलराम) बालराम (आद्य शब्द) उच्चारण करके, १.
“रोहिनाय, मुस्ली, हाली, रेवतीश, बलराम, अनुज” इति शब्दान् उच्चारयित्वा ततः” अरि इति शब्दं योजयित्वा बाणनामानि ज्ञायन्ते।142.
“तालकेतु, लङ्गली” इति शब्दोच्चारयन्, ततः कृष्णगराजं योजयित्वा
अनुजशब्दं च उच्चारयित्वा ततः “अरि” इति शब्दं योजयित्वा बाणनामानि ज्ञायन्ते।143।
नीलाम्बर, रुक्म्यान्त कर (रुक्मी का अन्त, बलराम) पुराणी अरि (रोम हर्षण ऋषि शत्रु, बलराम) (प्रस्तावना)
“नीलम्बर, रुक्मन्तकर, पौरनिक अरि” इति वचनं वदन्, ततः “अनुज” इति शब्दं उच्चारयित्वा “अरि” इति योजयित्वा बाणनामानि ज्ञायन्ते।१४४।
अर्जनस्य सर्वाणि नामानि गृहीत्वा, ततः 'सुता' (कृष्णार्थः) इति शब्दं योजयित्वा।
अर्जुनस्य सर्वाणि नामानि उक्त्वा सत्यशब्दं योजयित्वा ततः “अरि” इति वदन् बाणनामानि सर्वाणि भाष्यन्ते।145.