स्वकीयत्वेन मां सर्वथा अनुसृत्य गच्छतु।
मत्वा मां पालयित्वा शत्रून् उद्धृत्य विनाशय
देगः तेगः च जगति निरन्तरं भवतु।
मुक्तपाकशाला खड्गश्च (नीचानां रक्षणाय) मम माध्यमेन नित्यं प्रफुल्लतु भगवन् त्वदतिरिक्तः कोऽपि मां हन्तुं न शक्नुयात्।।४३६।।
त्वं मम आज्ञापालनं सर्वदा करोषि।
मां नित्यं धारय भगवन् ! त्वं मम स्वामी अहं च तव दासः
भवतः ज्ञानेन मां आशीर्वादं ददातु
मयि कृपां कुरु मां स्वकीयं मत्वा सर्वाणि कार्याणि सम्पन्नं कुरु ॥४३७॥
हे भगवन् ! त्वं एहः सर्वराजानाम् अनुग्रही च दीनानां प्रति
मम प्रति परोपकारी भवतु, २.
स्वकीयं मां मत्वा ।
यतः, अहं तव द्वारे प्रपन्नः पतितः च।438।
मां तव मत्वा मां धारय
त्वं मम प्रभुः अहं च तव दासः
तव दासत्वेन मां मत्वा ।
त्राहि मां स्वहस्तेन सर्वशत्रून् नाशय ॥४३९॥
प्रारम्भे एव भागवतं ध्यायामि ॥
अथ नानाविधकाव्यस्य रचने प्रयत्नः ।
कृष्णस्मृतयः वदामि यथा मम
बुद्धिः यदि च तस्मिन् किमपि दोषं स्मर्यते तर्हि कवयः तस्याः सुधारं कर्तुं शक्नुवन्ति।४४०।
भगवतः स्तुतिः समाप्तः।
अधुना अमुरसलीलस्य क्षेत्रस्य वर्णनं आरभ्यते
स्वय्या
कार्तिकमासस्य शिशिरमागमे ।
अथ शृङ्गारः कृष्णः गोपीभिः सह स्वस्य प्रेमक्रीडां चिन्तितवान्
अधर्माणां पापानि कृष्णपादस्पर्शात् नश्यन्ति
कृष्णस्य स्त्रियाः सह प्रेमक्रीडाविषये विचारं श्रुत्वा सर्वे गोपीः चतुर्तः परितः समागताः।४४१।
चन्द्रवदनानि पद्मवत् सुकुमारनेत्राणि धनुर्भ्रुवो बाणपल्लवः
तादृशीं सुन्दरीं दृष्ट्वा शरीरस्य सर्वाणि दुःखानि प्रभावी भवन्ति
एतेषां आडम्बरपूर्णानां शरीराणि सन्तदुःखनिवारणाय कामशिलायां मर्दितानि तीक्ष्णानि च शस्त्राणि इव सन्ति
ते सर्वे चन्द्रसंबद्धानि पद्मपत्राणि इव दृश्यन्ते।४४२।
(कह्नः) शिकारी च नेत्रपक्षिणः च घृणिताः (अर्थात् अग्रे) तथा च नेत्रकुण्डलानां (कणखीनां) सौन्दर्यं (यथा) बाणाः निष्कर्षिताः आसन्।
कटिबन्धेन मेखला बाणवत् ऋजुपल्लवः शिरसि पीतवस्त्रेण बद्धः कृष्णः वने स्थितः अस्ति
मन्दं गच्छति केनापि मन्दं गमनाय निर्देशितः इव
स्कन्धे पीतं वस्त्रं कृत्वा कटिं दृढतया बद्ध्वा अत्यन्तं प्रभावशालिनी दृश्यते।४४३।
उत्थाय बन्ने तदा स्थितः यः त्रेतायुगे सीतायाः पतिः आसीत्।
सः त्रेतायुगे सीतायाः पतिः रामः आसीत्, सः अधुना तत्र वने स्थितः अस्ति, यमुनायां स्वस्य नाटकस्य प्रदर्शनार्थं च ललाटे चप्पलस्य अग्रचिह्नं प्रयुक्तवान्
तस्य नेत्रलक्षणं दृष्ट्वा भीलाः भीताः भवन्ति, सर्वेषां गोपीनां हृदयं कृष्णेन मोहितम्
कविः श्यामः कथयति यत् सर्वेषां प्रीतिदानाय भगवता (कृष्णः) ठुगवेषं धारितवान्।४४४।
मृगसदृशं चक्षुः यस्य चन्द्रसदृशं विभूषितम्;
तासां विडम्बनानां अङ्गसौन्दर्यं, यस्याक्षौ हरिवत्, चन्द्रवत् मुखशोभा, कटिसिंहवत्
यस्य पादौ सर्दिनस्य कूर्चाकारः, यस्य ऊरुः बाणैः अलङ्कृतः (सिद्धिः इत्यर्थः);
तेषां पादौ कदली (कदली) वृक्षस्य कूप इव सन्ति तथा च तेषां सौन्दर्यं बाणवत् शरीरस्य सौन्दर्यं सुवर्णवत् विदारयति, न वर्णयितुं शक्यते।४४५।
यस्य मुखं चन्द्रसदृशं, तेन बन्ने आनन्देन गीतानि गायितानि।
चन्द्रमुखः कृष्णः प्रसन्नः सन् वने गीतानि गातुम् आरब्धवान्, तत् धुनम् सर्वैः ब्रजस्त्रीभिः कर्णैः श्रूयते स्म
ते सर्वे कृष्णं मिलितुं धावन्ति
श्रीकृष्ण एव शृङ्गसदृशः, शृङ्गमोहिताः सुन्दरीः मृगसदृशाः इति भासते।।४४६।।
कृष्णेन अधरे वेणुं स्थापयित्वा वृक्षस्य अधः स्थितः अस्ति