श्री दसम् ग्रन्थः

पुटः - 337


ਅਪੁਨਾ ਜਾਨਿ ਮੁਝੈ ਪ੍ਰਤਿਪਰੀਐ ॥
अपुना जानि मुझै प्रतिपरीऐ ॥

स्वकीयत्वेन मां सर्वथा अनुसृत्य गच्छतु।

ਚੁਨਿ ਚੁਨਿ ਸਤ੍ਰ ਹਮਾਰੇ ਮਰੀਐ ॥
चुनि चुनि सत्र हमारे मरीऐ ॥

मत्वा मां पालयित्वा शत्रून् उद्धृत्य विनाशय

ਦੇਗ ਤੇਗ ਜਗ ਮੈ ਦੋਊ ਚਲੈ ॥
देग तेग जग मै दोऊ चलै ॥

देगः तेगः च जगति निरन्तरं भवतु।

ਰਾਖੁ ਆਪਿ ਮੁਹਿ ਅਉਰ ਨ ਦਲੈ ॥੪੩੬॥
राखु आपि मुहि अउर न दलै ॥४३६॥

मुक्तपाकशाला खड्गश्च (नीचानां रक्षणाय) मम माध्यमेन नित्यं प्रफुल्लतु भगवन् त्वदतिरिक्तः कोऽपि मां हन्तुं न शक्नुयात्।।४३६।।

ਤੁਮ ਮਮ ਕਰਹੁ ਸਦਾ ਪ੍ਰਤਿਪਾਰਾ ॥
तुम मम करहु सदा प्रतिपारा ॥

त्वं मम आज्ञापालनं सर्वदा करोषि।

ਤੁਮ ਸਾਹਿਬ ਮੈ ਦਾਸ ਤਿਹਾਰਾ ॥
तुम साहिब मै दास तिहारा ॥

मां नित्यं धारय भगवन् ! त्वं मम स्वामी अहं च तव दासः

ਜਾਨਿ ਆਪਨਾ ਮੁਝੈ ਨਿਵਾਜ ॥
जानि आपना मुझै निवाज ॥

भवतः ज्ञानेन मां आशीर्वादं ददातु

ਆਪਿ ਕਰੋ ਹਮਰੇ ਸਭ ਕਾਜ ॥੪੩੭॥
आपि करो हमरे सभ काज ॥४३७॥

मयि कृपां कुरु मां स्वकीयं मत्वा सर्वाणि कार्याणि सम्पन्नं कुरु ॥४३७॥

ਤੁਮ ਹੋ ਸਭ ਰਾਜਨ ਕੇ ਰਾਜਾ ॥
तुम हो सभ राजन के राजा ॥

हे भगवन् ! त्वं एहः सर्वराजानाम् अनुग्रही च दीनानां प्रति

ਆਪੇ ਆਪੁ ਗਰੀਬ ਨਿਵਾਜਾ ॥
आपे आपु गरीब निवाजा ॥

मम प्रति परोपकारी भवतु, २.

ਦਾਸ ਜਾਨ ਕਰਿ ਕ੍ਰਿਪਾ ਕਰਹੁ ਮੁਹਿ ॥
दास जान करि क्रिपा करहु मुहि ॥

स्वकीयं मां मत्वा ।

ਹਾਰਿ ਪਰਾ ਮੈ ਆਨਿ ਦਵਾਰਿ ਤੁਹਿ ॥੪੩੮॥
हारि परा मै आनि दवारि तुहि ॥४३८॥

यतः, अहं तव द्वारे प्रपन्नः पतितः च।438।

ਅਪੁਨਾ ਜਾਨਿ ਕਰੋ ਪ੍ਰਤਿਪਾਰਾ ॥
अपुना जानि करो प्रतिपारा ॥

मां तव मत्वा मां धारय

ਤੁਮ ਸਾਹਿਬੁ ਮੈ ਕਿੰਕਰ ਥਾਰਾ ॥
तुम साहिबु मै किंकर थारा ॥

त्वं मम प्रभुः अहं च तव दासः

ਦਾਸ ਜਾਨਿ ਕੈ ਹਾਥਿ ਉਬਾਰੋ ॥
दास जानि कै हाथि उबारो ॥

तव दासत्वेन मां मत्वा ।

ਹਮਰੇ ਸਭ ਬੈਰੀਅਨ ਸੰਘਾਰੋ ॥੪੩੯॥
हमरे सभ बैरीअन संघारो ॥४३९॥

त्राहि मां स्वहस्तेन सर्वशत्रून् नाशय ॥४३९॥

ਪ੍ਰਥਮਿ ਧਰੋ ਭਗਵਤ ਕੋ ਧ੍ਯਾਨਾ ॥
प्रथमि धरो भगवत को ध्याना ॥

प्रारम्भे एव भागवतं ध्यायामि ॥

ਬਹੁਰਿ ਕਰੋ ਕਬਿਤਾ ਬਿਧਿ ਨਾਨਾ ॥
बहुरि करो कबिता बिधि नाना ॥

अथ नानाविधकाव्यस्य रचने प्रयत्नः ।

ਕ੍ਰਿਸਨ ਜਥਾਮਤਿ ਚਰਿਤ੍ਰ ਉਚਾਰੋ ॥
क्रिसन जथामति चरित्र उचारो ॥

कृष्णस्मृतयः वदामि यथा मम

ਚੂਕ ਹੋਇ ਕਬਿ ਲੇਹੁ ਸੁਧਾਰੋ ॥੪੪੦॥
चूक होइ कबि लेहु सुधारो ॥४४०॥

बुद्धिः यदि च तस्मिन् किमपि दोषं स्मर्यते तर्हि कवयः तस्याः सुधारं कर्तुं शक्नुवन्ति।४४०।

ਇਤਿ ਸ੍ਰੀ ਦੇਵੀ ਉਸਤਤਿ ਸਮਾਪਤੰ ॥
इति स्री देवी उसतति समापतं ॥

भगवतः स्तुतिः समाप्तः।

ਅਥ ਰਾਸ ਮੰਡਲ ॥
अथ रास मंडल ॥

अधुना अमुरसलीलस्य क्षेत्रस्य वर्णनं आरभ्यते

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਜਬ ਆਈ ਹੈ ਕਾਤਿਕ ਕੀ ਰੁਤਿ ਸੀਤਲ ਕਾਨ੍ਰਹ ਤਬੈ ਅਤਿ ਹੀ ਰਸੀਆ ॥
जब आई है कातिक की रुति सीतल कान्रह तबै अति ही रसीआ ॥

कार्तिकमासस्य शिशिरमागमे ।

ਸੰਗਿ ਗੋਪਿਨ ਖੇਲ ਬਿਚਾਰ ਕਰਿਓ ਜੁ ਹੁਤੋ ਭਗਵਾਨ ਮਹਾ ਜਸੀਆ ॥
संगि गोपिन खेल बिचार करिओ जु हुतो भगवान महा जसीआ ॥

अथ शृङ्गारः कृष्णः गोपीभिः सह स्वस्य प्रेमक्रीडां चिन्तितवान्

ਅਪਵਿਤ੍ਰਨ ਲੋਗਨ ਕੇ ਜਿਹ ਕੇ ਪਗਿ ਲਾਗਤ ਪਾਪ ਸਭੈ ਨਸੀਆ ॥
अपवित्रन लोगन के जिह के पगि लागत पाप सभै नसीआ ॥

अधर्माणां पापानि कृष्णपादस्पर्शात् नश्यन्ति

ਤਿਹ ਕੋ ਸੁਨਿ ਤ੍ਰੀਯਨ ਕੇ ਸੰਗਿ ਖੇਲ ਨਿਵਾਰਹੁ ਕਾਮ ਇਹੈ ਬਸੀਆ ॥੪੪੧॥
तिह को सुनि त्रीयन के संगि खेल निवारहु काम इहै बसीआ ॥४४१॥

कृष्णस्य स्त्रियाः सह प्रेमक्रीडाविषये विचारं श्रुत्वा सर्वे गोपीः चतुर्तः परितः समागताः।४४१।

ਆਨਨ ਜਾਹਿ ਨਿਸਾਪਤਿ ਸੋ ਦ੍ਰਿਗ ਕੋਮਲ ਹੈ ਕਮਲਾ ਦਲ ਕੈਸੇ ॥
आनन जाहि निसापति सो द्रिग कोमल है कमला दल कैसे ॥

चन्द्रवदनानि पद्मवत् सुकुमारनेत्राणि धनुर्भ्रुवो बाणपल्लवः

ਹੈ ਭਰੁਟੇ ਧਨੁ ਸੇ ਬਰਨੀ ਸਰ ਦੂਰ ਕਰੈ ਤਨ ਕੇ ਦੁਖਰੈ ਸੇ ॥
है भरुटे धनु से बरनी सर दूर करै तन के दुखरै से ॥

तादृशीं सुन्दरीं दृष्ट्वा शरीरस्य सर्वाणि दुःखानि प्रभावी भवन्ति

ਕਾਮ ਕੀ ਸਾਨ ਕੇ ਸਾਥ ਘਸੇ ਦੁਖ ਸਾਧਨ ਕਟਬੇ ਕਹੁ ਤੈਸੇ ॥
काम की सान के साथ घसे दुख साधन कटबे कहु तैसे ॥

एतेषां आडम्बरपूर्णानां शरीराणि सन्तदुःखनिवारणाय कामशिलायां मर्दितानि तीक्ष्णानि च शस्त्राणि इव सन्ति

ਕਉਲ ਕੇ ਪਤ੍ਰ ਕਿਧੋ ਸਸਿ ਸਾਥ ਲਗੇ ਕਬਿ ਸੁੰਦਰ ਸ੍ਯਾਮ ਅਰੈ ਸੇ ॥੪੪੨॥
कउल के पत्र किधो ससि साथ लगे कबि सुंदर स्याम अरै से ॥४४२॥

ते सर्वे चन्द्रसंबद्धानि पद्मपत्राणि इव दृश्यन्ते।४४२।

ਬਧਿਕ ਹੈ ਟਟੀਆ ਬਰੁਨੀ ਧਰ ਕੋਰਨ ਕੀ ਦੁਤਿ ਸਾਇਕ ਸਾਧੇ ॥
बधिक है टटीआ बरुनी धर कोरन की दुति साइक साधे ॥

(कह्नः) शिकारी च नेत्रपक्षिणः च घृणिताः (अर्थात् अग्रे) तथा च नेत्रकुण्डलानां (कणखीनां) सौन्दर्यं (यथा) बाणाः निष्कर्षिताः आसन्।

ਠਾਢੇ ਹੈ ਕਾਨ੍ਰਹ ਕਿਧੋ ਬਨ ਮੈ ਤਨ ਪੈ ਸਿਰ ਪੈ ਅੰਬੁਵਾ ਰੰਗ ਬਾਧੇ ॥
ठाढे है कान्रह किधो बन मै तन पै सिर पै अंबुवा रंग बाधे ॥

कटिबन्धेन मेखला बाणवत् ऋजुपल्लवः शिरसि पीतवस्त्रेण बद्धः कृष्णः वने स्थितः अस्ति

ਚਾਲ ਚਲੈ ਹਰੂਏ ਹਰੂਏ ਮਨੋ ਸੀਖ ਦਈ ਇਹ ਬਾਧਕ ਪਾਧੇ ॥
चाल चलै हरूए हरूए मनो सीख दई इह बाधक पाधे ॥

मन्दं गच्छति केनापि मन्दं गमनाय निर्देशितः इव

ਅਉ ਸਭ ਹੀ ਠਟ ਬਧਕ ਸੇ ਮਨ ਮੋਹਨ ਜਾਲ ਪੀਤੰਬਰ ਕਾਧੇ ॥੪੪੩॥
अउ सभ ही ठट बधक से मन मोहन जाल पीतंबर काधे ॥४४३॥

स्कन्धे पीतं वस्त्रं कृत्वा कटिं दृढतया बद्ध्वा अत्यन्तं प्रभावशालिनी दृश्यते।४४३।

ਸੋ ਉਠਿ ਠਾਢਿ ਕਿਧੋ ਬਨ ਮੈ ਜੁਗ ਤੀਸਰ ਮੈ ਪਤਿ ਜੋਊ ਸੀਯਾ ॥
सो उठि ठाढि किधो बन मै जुग तीसर मै पति जोऊ सीया ॥

उत्थाय बन्ने तदा स्थितः यः त्रेतायुगे सीतायाः पतिः आसीत्।

ਜਮੁਨਾ ਮਹਿ ਖੇਲ ਕੇ ਕਾਰਨ ਕੌ ਘਸਿ ਚੰਦਨ ਭਾਲ ਮੈ ਟੀਕੋ ਦੀਯਾ ॥
जमुना महि खेल के कारन कौ घसि चंदन भाल मै टीको दीया ॥

सः त्रेतायुगे सीतायाः पतिः रामः आसीत्, सः अधुना तत्र वने स्थितः अस्ति, यमुनायां स्वस्य नाटकस्य प्रदर्शनार्थं च ललाटे चप्पलस्य अग्रचिह्नं प्रयुक्तवान्

ਭਿਲਰਾ ਡਰਿ ਨੈਨ ਕੇ ਸੈਨਨ ਕੋ ਸਭ ਗੋਪਿਨ ਕੋ ਮਨ ਚੋਰਿ ਲੀਯਾ ॥
भिलरा डरि नैन के सैनन को सभ गोपिन को मन चोरि लीया ॥

तस्य नेत्रलक्षणं दृष्ट्वा भीलाः भीताः भवन्ति, सर्वेषां गोपीनां हृदयं कृष्णेन मोहितम्

ਕਬਿ ਸ੍ਯਾਮ ਕਹੈ ਭਗਵਾਨ ਕਿਧੋ ਰਸ ਕਾਰਨ ਕੋ ਠਗ ਬੇਸ ਕੀਆ ॥੪੪੪॥
कबि स्याम कहै भगवान किधो रस कारन को ठग बेस कीआ ॥४४४॥

कविः श्यामः कथयति यत् सर्वेषां प्रीतिदानाय भगवता (कृष्णः) ठुगवेषं धारितवान्।४४४।

ਦ੍ਰਿਗ ਜਾਹਿ ਮ੍ਰਿਗੀ ਪਤਿ ਕੀ ਸਮ ਹੈ ਮੁਖ ਜਾਹਿ ਨਿਸਾਪਤਿ ਸੀ ਛਬਿ ਪਾਈ ॥
द्रिग जाहि म्रिगी पति की सम है मुख जाहि निसापति सी छबि पाई ॥

मृगसदृशं चक्षुः यस्य चन्द्रसदृशं विभूषितम्;

ਜਾਹਿ ਕੁਰੰਗਨ ਕੇ ਰਿਪੁ ਸੀ ਕਟਿ ਕੰਚਨ ਸੀ ਤਨ ਨੈ ਛਬਿ ਛਾਈ ॥
जाहि कुरंगन के रिपु सी कटि कंचन सी तन नै छबि छाई ॥

तासां विडम्बनानां अङ्गसौन्दर्यं, यस्याक्षौ हरिवत्, चन्द्रवत् मुखशोभा, कटिसिंहवत्

ਪਾਟ ਬਨੇ ਕਦਲੀ ਦਲ ਦ੍ਵੈ ਜੰਘਾ ਪਰ ਤੀਰਨ ਸੀ ਦੁਤਿ ਗਾਈ ॥
पाट बने कदली दल द्वै जंघा पर तीरन सी दुति गाई ॥

यस्य पादौ सर्दिनस्य कूर्चाकारः, यस्य ऊरुः बाणैः अलङ्कृतः (सिद्धिः इत्यर्थः);

ਅੰਗ ਪ੍ਰਤੰਗ ਸੁ ਸੁੰਦਰ ਸ੍ਯਾਮ ਕਛੂ ਉਪਮਾ ਕਹੀਐ ਨਹੀ ਜਾਈ ॥੪੪੫॥
अंग प्रतंग सु सुंदर स्याम कछू उपमा कहीऐ नही जाई ॥४४५॥

तेषां पादौ कदली (कदली) वृक्षस्य कूप इव सन्ति तथा च तेषां सौन्दर्यं बाणवत् शरीरस्य सौन्दर्यं सुवर्णवत् विदारयति, न वर्णयितुं शक्यते।४४५।

ਮੁਖ ਜਾਹਿ ਨਿਸਾਪਤਿ ਕੀ ਸਮ ਹੈ ਬਨ ਮੈ ਤਿਨ ਗੀਤ ਰਿਝਿਯੋ ਅਰੁ ਗਾਯੋ ॥
मुख जाहि निसापति की सम है बन मै तिन गीत रिझियो अरु गायो ॥

यस्य मुखं चन्द्रसदृशं, तेन बन्ने आनन्देन गीतानि गायितानि।

ਤਾ ਸੁਰ ਕੋ ਧੁਨਿ ਸ੍ਰਉਨਨ ਮੈ ਬ੍ਰਿਜ ਹੂੰ ਕੀ ਤ੍ਰਿਯਾ ਸਭ ਹੀ ਸੁਨਿ ਪਾਯੋ ॥
ता सुर को धुनि स्रउनन मै ब्रिज हूं की त्रिया सभ ही सुनि पायो ॥

चन्द्रमुखः कृष्णः प्रसन्नः सन् वने गीतानि गातुम् आरब्धवान्, तत् धुनम् सर्वैः ब्रजस्त्रीभिः कर्णैः श्रूयते स्म

ਧਾਇ ਚਲੀ ਹਰਿ ਕੇ ਮਿਲਬੇ ਕਹੁ ਤਉ ਸਭ ਕੇ ਮਨ ਮੈ ਜਬ ਭਾਯੋ ॥
धाइ चली हरि के मिलबे कहु तउ सभ के मन मै जब भायो ॥

ते सर्वे कृष्णं मिलितुं धावन्ति

ਕਾਨ੍ਰਹ ਮਨੋ ਮ੍ਰਿਗਨੀ ਜੁਵਤੀ ਛਲਬੇ ਕਹੁ ਘੰਟਕ ਹੇਰਿ ਬਨਾਯੋ ॥੪੪੬॥
कान्रह मनो म्रिगनी जुवती छलबे कहु घंटक हेरि बनायो ॥४४६॥

श्रीकृष्ण एव शृङ्गसदृशः, शृङ्गमोहिताः सुन्दरीः मृगसदृशाः इति भासते।।४४६।।

ਮੁਰਲੀ ਮੁਖ ਕਾਨਰ ਕੇ ਤਰੂਏ ਤਰੁ ਸ੍ਯਾਮ ਕਹੈ ਬਿਧਿ ਖੂਬ ਛਕੀ ॥
मुरली मुख कानर के तरूए तरु स्याम कहै बिधि खूब छकी ॥

कृष्णेन अधरे वेणुं स्थापयित्वा वृक्षस्य अधः स्थितः अस्ति