हे मित्र ! शृणु माम् | (यदा त्वं राज्ञः परिचयः भविष्यसि) ।
सुवर्णं वप्य मां (दर्शयसि) इति वदतु।
इत्युक्त्वा अहं शिरः अवनमयितवान्। ९.
सः बद्धः सन् राज्ञः समीपं नीतः।
तत्रैव उक्तवान् ।
यदि अहं भवन्तं एकं वस्तु दर्शयामि तर्हि मां वदतु।
भवतः किं प्राप्स्यामि ? १०.
यतः त्वं मां उपविष्टं गृहीतवान्,
सः एवम् अवदत्।
यदि अहं सुवर्णं रोपयित्वा दर्शयामि।
ब्रूहि तदा किं प्राप्स्यामि। ११.
इति वचनं श्रुत्वा नृपः |
तथा दारप कला इति उच्यते ।
सः (व्यक्तिः) प्रासादे एव स्थापितः आसीत्
सुवर्णं च रोपयितुं पृष्टवान्। १२.
मां तत् च एकस्मिन् गृहे स्थापयतु
न च किमपि दुष्टं शुभं वा वदतु।
यदा एकादश मासाः गमिष्यन्ति
तदा अहं भवद्भ्यः स्वयं आगत्य वक्ष्यामि। १३.
यदा तौ गृहे स्थापितौ आस्ताम्
अतः सा स्त्रिया स्वसखीं प्राह ।
हे मित्र ! इदानीं मां रमयतु
न च तादृशचिन्तायां भयं कुरु। १४.
द्वयम् : १.
सः मित्रं गृहीत्वा तस्य उपरि उत्थापितवान्।
सा तस्य सह सुखेन क्रीडति स्म । १५.
न कश्चित् श्वः ज्ञातवान्, अद्य अहं त्वया सह प्रेम करिष्यामि।
मा कस्मैचित् लज्जा, मम शरीरे कामः बहु वर्धितः। 16.
अडिगः : १.
सः दशमासान् यावत् आनन्देन क्रीडां कृतवान्
आलिंग्य च कृत्वा बहूनि मुद्राचुम्बनानि च।
यदा एकादशमासः आगतः
अतः दाराप कला राज्ञः समीपं गत्वा उक्तवान्। १७.
सुवर्णं रोपयितुं समयः आगतः।
(सः) सर्वैः राज्ञीभिः सह राजानम् आहूतवान्।
सर्वे नगरवासि अपि तत् दृश्यं द्रष्टुं आगतवन्तः
ते च यत्र सा महिला उपविष्टा आसीत् तत् प्राप्तवन्तः। १८.
नारीं वा पुरुषं वा आहूय योऽपतत् धर्मात्।।
तस्य हस्तात् अत्र सुवर्णं रोपयतु।
यदि कश्चित् भ्रष्टः पुरुषः स्त्री वा स्पृशति।
तदा सुवर्णं सर्वथा न भविष्यति, अहं च दोषी भविष्यामि। १९.
अथ राजा सर्वान् न्यवेदयत्।
यो न दूषितः स गत्वा सुवर्णं वपतु।
सर्वे पुरुषाः महिलाः च तत् वार्तालापं श्रुत्वा आश्चर्यचकिताः अभवन्
न च तत्र कोऽपि सुवर्णं रोपयितुं गतः। २०.
चतुर्विंशतिः : १.
दारप कला एवम् उक्तवान्
तत् हे राजन् ! ये सर्वे तव भार्याः सन्ति।