श्री दसम् ग्रन्थः

पुटः - 1034


ਸੁਨੋ ਮੀਤ ਤੁਮ ਬਾਤ ਹਮਾਰੀ ॥
सुनो मीत तुम बात हमारी ॥

हे मित्र ! शृणु माम् | (यदा त्वं राज्ञः परिचयः भविष्यसि) ।

ਸੋਨਾ ਬੋਵਤ ਮੁਹਿ ਤੁਮ ਕਹਿਯਹੁ ॥
सोना बोवत मुहि तुम कहियहु ॥

सुवर्णं वप्य मां (दर्शयसि) इति वदतु।

ਯੌ ਕਹਿ ਨੈਨ ਨੀਚ ਕਰਿ ਰਹਿਯਹੁ ॥੯॥
यौ कहि नैन नीच करि रहियहु ॥९॥

इत्युक्त्वा अहं शिरः अवनमयितवान्। ९.

ਨ੍ਰਿਪ ਪਹਿ ਬਾਧ ਤਾਹਿ ਲੈ ਗਏ ॥
न्रिप पहि बाध ताहि लै गए ॥

सः बद्धः सन् राज्ञः समीपं नीतः।

ਤੇ ਵੈ ਬੈਨ ਬਖਾਨਤ ਭਏ ॥
ते वै बैन बखानत भए ॥

तत्रैव उक्तवान् ।

ਏਕ ਬਾਤ ਮੈ ਤੁਮੈ ਦਿਖਾਊ ॥
एक बात मै तुमै दिखाऊ ॥

यदि अहं भवन्तं एकं वस्तु दर्शयामि तर्हि मां वदतु।

ਤੁਮ ਤੇ ਕਹੋ ਕਹਾ ਤਬ ਪਾਊਾਂ ॥੧੦॥
तुम ते कहो कहा तब पाऊां ॥१०॥

भवतः किं प्राप्स्यामि ? १०.

ਜਾ ਪੈ ਬੈਠੇ ਮੁਹਿ ਗਹਿ ਆਨੋ ॥
जा पै बैठे मुहि गहि आनो ॥

यतः त्वं मां उपविष्टं गृहीतवान्,

ਉਨ ਮੋ ਸੋ ਇਹ ਭਾਤਿ ਬਖਾਨੋ ॥
उन मो सो इह भाति बखानो ॥

सः एवम् अवदत्।

ਜੌ ਮੈ ਕੰਚਨ ਬੀਜਿ ਦਿਖਾਊ ॥
जौ मै कंचन बीजि दिखाऊ ॥

यदि अहं सुवर्णं रोपयित्वा दर्शयामि।

ਤਬ ਮੈ ਕਹੋ ਕਹਾ ਬਰ ਪਾਊ ॥੧੧॥
तब मै कहो कहा बर पाऊ ॥११॥

ब्रूहि तदा किं प्राप्स्यामि। ११.

ਜਦ ਯੌ ਬਚਨ ਰਾਵ ਸੁਨਿ ਪਾਯੋ ॥
जद यौ बचन राव सुनि पायो ॥

इति वचनं श्रुत्वा नृपः |

ਦਰਪ ਕਲਾ ਕੌ ਬੋਲਿ ਪਠਾਯੋ ॥
दरप कला कौ बोलि पठायो ॥

तथा दारप कला इति उच्यते ।

ਤਾ ਕੋ ਏਕ ਧਾਮ ਮੈ ਰਾਖਿਯੋ ॥
ता को एक धाम मै राखियो ॥

सः (व्यक्तिः) प्रासादे एव स्थापितः आसीत्

ਕੰਚਨ ਕੇ ਬੀਜਨ ਕਹ ਭਾਖਿਯੋ ॥੧੨॥
कंचन के बीजन कह भाखियो ॥१२॥

सुवर्णं च रोपयितुं पृष्टवान्। १२.

ਮੋਹਿ ਇਹ ਏਕ ਸਦਨ ਮੈ ਰਾਖੋ ॥
मोहि इह एक सदन मै राखो ॥

मां तत् च एकस्मिन् गृहे स्थापयतु

ਭਲੀ ਬੁਰੀ ਕਛੁ ਬਾਤ ਨ ਭਾਖੋ ॥
भली बुरी कछु बात न भाखो ॥

न च किमपि दुष्टं शुभं वा वदतु।

ਜਬ ਮੈ ਮਾਸ ਇਕਾਦਸ ਲਹਿਹੌ ॥
जब मै मास इकादस लहिहौ ॥

यदा एकादश मासाः गमिष्यन्ति

ਤੁਮ ਸੌ ਆਇ ਆਪ ਹੀ ਕਹਿਹੌ ॥੧੩॥
तुम सौ आइ आप ही कहिहौ ॥१३॥

तदा अहं भवद्भ्यः स्वयं आगत्य वक्ष्यामि। १३.

ਜਬ ਵੈ ਦੋਊ ਏਕ ਗ੍ਰਿਹ ਰਾਖੈ ॥
जब वै दोऊ एक ग्रिह राखै ॥

यदा तौ गृहे स्थापितौ आस्ताम्

ਤਬ ਤ੍ਰਿਯ ਯੌ ਤਾ ਸੌ ਬਚ ਭਾਖੈ ॥
तब त्रिय यौ ता सौ बच भाखै ॥

अतः सा स्त्रिया स्वसखीं प्राह ।

ਮੋ ਸੌ ਭੋਗ ਮੀਤ ਅਬ ਕਰਿਯੈ ॥
मो सौ भोग मीत अब करियै ॥

हे मित्र ! इदानीं मां रमयतु

ਯਾ ਚਿੰਤ ਤੇ ਨੈਕੁ ਨ ਡਰਿਯੈ ॥੧੪॥
या चिंत ते नैकु न डरियै ॥१४॥

न च तादृशचिन्तायां भयं कुरु। १४.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਪਕਰਿ ਮੀਤ ਕੋ ਆਪਨੇ ਊਪਰ ਲਯੇ ਚਰਾਇ ॥
पकरि मीत को आपने ऊपर लये चराइ ॥

सः मित्रं गृहीत्वा तस्य उपरि उत्थापितवान्।

ਤਾ ਸੌ ਰਤਿ ਮਾਨਤ ਭਈ ਲਪਟਿ ਲਪਟਿ ਸੁਖ ਪਾਇ ॥੧੫॥
ता सौ रति मानत भई लपटि लपटि सुख पाइ ॥१५॥

सा तस्य सह सुखेन क्रीडति स्म । १५.

ਕਾਲਿ ਕਿਨੀ ਜਾਨ੍ਯੋ ਨਹੀ ਆਜੁ ਰਮੌ ਤਵ ਸੰਗ ॥
कालि किनी जान्यो नही आजु रमौ तव संग ॥

न कश्चित् श्वः ज्ञातवान्, अद्य अहं त्वया सह प्रेम करिष्यामि।

ਲਾਜ ਨ ਕਾਹੂ ਕੀ ਕਰੋ ਮੋ ਤਨ ਬਢਿਯੋ ਅਨੰਗ ॥੧੬॥
लाज न काहू की करो मो तन बढियो अनंग ॥१६॥

मा कस्मैचित् लज्जा, मम शरीरे कामः बहु वर्धितः। 16.

ਅੜਿਲ ॥
अड़िल ॥

अडिगः : १.

ਦਸ ਮਾਸਨ ਰਤਿ ਕਰੀ ਹਰਖ ਉਪਜਾਇ ਕੈ ॥
दस मासन रति करी हरख उपजाइ कै ॥

सः दशमासान् यावत् आनन्देन क्रीडां कृतवान्

ਆਸਨ ਚੁੰਬਨ ਅਨਿਕ ਕਿਯੇ ਲਪਟਾਇ ਕੈ ॥
आसन चुंबन अनिक किये लपटाइ कै ॥

आलिंग्य च कृत्वा बहूनि मुद्राचुम्बनानि च।

ਜਬ ਗਿਯਾਰਵੋ ਮਾਸ ਪਹੂਚ੍ਯੌ ਆਇ ਕਰਿ ॥
जब गियारवो मास पहूच्यौ आइ करि ॥

यदा एकादशमासः आगतः

ਹੋ ਦਰਪ ਕਲਾ ਕਹਿਯੋ ਨ੍ਰਿਪਤਿ ਸੌ ਜਾਇ ਕਰਿ ॥੧੭॥
हो दरप कला कहियो न्रिपति सौ जाइ करि ॥१७॥

अतः दाराप कला राज्ञः समीपं गत्वा उक्तवान्। १७.

ਕੰਚਨ ਬੋਵਨ ਸਮੈ ਪਹੂਚ੍ਯੋ ਆਇ ਕੈ ॥
कंचन बोवन समै पहूच्यो आइ कै ॥

सुवर्णं रोपयितुं समयः आगतः।

ਸਭ ਰਾਨੀ ਜੁਤ ਨ੍ਰਿਪ ਕੌ ਲਿਯੋ ਬੁਲਾਇ ਕੈ ॥
सभ रानी जुत न्रिप कौ लियो बुलाइ कै ॥

(सः) सर्वैः राज्ञीभिः सह राजानम् आहूतवान्।

ਪੁਰ ਬਾਸੀ ਜਨ ਸਭੇ ਤਮਾਸਾ ਕੌ ਗਏ ॥
पुर बासी जन सभे तमासा कौ गए ॥

सर्वे नगरवासि अपि तत् दृश्यं द्रष्टुं आगतवन्तः

ਹੋ ਜਹ ਅਸਥਿਤ ਵਹ ਤ੍ਰਿਯਾ ਤਹਾ ਹੀ ਜਾਤ ਭੇ ॥੧੮॥
हो जह असथित वह त्रिया तहा ही जात भे ॥१८॥

ते च यत्र सा महिला उपविष्टा आसीत् तत् प्राप्तवन्तः। १८.

ਜੋ ਤ੍ਰਿਯ ਪੁਰਖ ਨ ਬਿਨਸਿਯੋ ਤਾਹਿ ਬੁਲਾਇਯੈ ॥
जो त्रिय पुरख न बिनसियो ताहि बुलाइयै ॥

नारीं वा पुरुषं वा आहूय योऽपतत् धर्मात्।।

ਵਾ ਕੈ ਕਰ ਦੈ ਹ੍ਯਾਂ ਕਲਧੌਤ ਬਿਜਾਇਯੈ ॥
वा कै कर दै ह्यां कलधौत बिजाइयै ॥

तस्य हस्तात् अत्र सुवर्णं रोपयतु।

ਜੋ ਬਿਨਸਿਯੋ ਨਰ ਤ੍ਰਿਯ ਇਹ ਹਾਥ ਛੁਵਾਇ ਹੈ ॥
जो बिनसियो नर त्रिय इह हाथ छुवाइ है ॥

यदि कश्चित् भ्रष्टः पुरुषः स्त्री वा स्पृशति।

ਹੋ ਉਗੈ ਨ ਕੰਚਨ ਨੈਕ ਦੋਸ ਮੁਹਿ ਆਇ ਹੈ ॥੧੯॥
हो उगै न कंचन नैक दोस मुहि आइ है ॥१९॥

तदा सुवर्णं सर्वथा न भविष्यति, अहं च दोषी भविष्यामि। १९.

ਤਬ ਰਾਜੈ ਸਭਹਿਨ ਯੌ ਕਹਿਯੋ ਸੁਨਾਇ ਕੈ ॥
तब राजै सभहिन यौ कहियो सुनाइ कै ॥

अथ राजा सर्वान् न्यवेदयत्।

ਜੋ ਬਿਨਸਿਯੋ ਨਹਿ ਹੋਇ ਸੁ ਬੀਜਹੁ ਜਾਇ ਕੈ ॥
जो बिनसियो नहि होइ सु बीजहु जाइ कै ॥

यो न दूषितः स गत्वा सुवर्णं वपतु।

ਸੁਨਤ ਬਚਨ ਤ੍ਰਿਯ ਨਰ ਸਭ ਹੀ ਚਕ੍ਰਿਤ ਭਏ ॥
सुनत बचन त्रिय नर सभ ही चक्रित भए ॥

सर्वे पुरुषाः महिलाः च तत् वार्तालापं श्रुत्वा आश्चर्यचकिताः अभवन्

ਹੋ ਸੋਨੋ ਬੀਜਨ ਕਾਜ ਨ ਤਿਤ ਕੌ ਜਾਤ ਭੇ ॥੨੦॥
हो सोनो बीजन काज न तित कौ जात भे ॥२०॥

न च तत्र कोऽपि सुवर्णं रोपयितुं गतः। २०.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਦਰਪ ਕਲਾ ਇਹ ਭਾਤਿ ਉਚਾਰੀ ॥
दरप कला इह भाति उचारी ॥

दारप कला एवम् उक्तवान्

ਜੋ ਰਾਜਾ ਸਭ ਤ੍ਰਿਯਾ ਤੁਹਾਰੀ ॥
जो राजा सभ त्रिया तुहारी ॥

तत् हे राजन् ! ये सर्वे तव भार्याः सन्ति।