श्री दसम् ग्रन्थः

पुटः - 533


ਸ੍ਰੀ ਬ੍ਰਿਜਨਾਥ ਕਹੀ ਤਿਹ ਕੋ ਤੁਮ ਆਪਨੇ ਆਪਨੇ ਦੇਸ ਸਿਧਾਰੋ ॥੨੩੨੯॥
स्री ब्रिजनाथ कही तिह को तुम आपने आपने देस सिधारो ॥२३२९॥

“भवन्तः स्वदेशेषु प्रत्यागत्य स्वराज्यसमाजधनगृहाणां ज्ञानं कुर्वन्तु”2329.

ਬੰਧਨ ਛੋਰਿ ਕਹਿਯੋ ਹਰਿ ਯੌ ਸਭ ਭੂਪਨ ਤਉ ਇਹ ਭਾਤਿ ਉਚਾਰੀ ॥
बंधन छोरि कहियो हरि यौ सभ भूपन तउ इह भाति उचारी ॥

बन्धनात् मुक्त्वा कृष्णेन एवमुक्त्वा तदा सर्वो राजा प्रत्युवाच ।

ਰਾਜ ਸਮਾਜ ਕਛੂ ਨਹੀ ਤੇਰੋ ਹੀ ਧਿਆਨ ਲਹੈ ਸੁ ਇਹੈ ਜੀਅ ਧਾਰੀ ॥
राज समाज कछू नही तेरो ही धिआन लहै सु इहै जीअ धारी ॥

“अस्माकं राजकीयसामाजिकसम्बन्धः नास्ति अधुना वयं केवलं भवन्तं स्मरामः।”

ਰਾਜ ਕਰੋ ਰੁ ਇਹੈ ਲਹਿ ਹੋ ਕਬਿ ਸ੍ਯਾਮ ਕਹਿਯੋ ਇਹ ਭਾਤਿ ਮੁਰਾਰੀ ॥
राज करो रु इहै लहि हो कबि स्याम कहियो इह भाति मुरारी ॥

कृष्ण उवाच सर्वान् राजानं करिष्यामि अत्र

ਸੋ ਉਨ ਮਾਨ ਕਹੀ ਹਰਿ ਇਉ ਸੁ ਸਦਾ ਰਹੀਯੋ ਸੁਧਿ ਲੇਤ ਹਮਾਰੀ ॥੨੩੩੦॥
सो उन मान कही हरि इउ सु सदा रहीयो सुधि लेत हमारी ॥२३३०॥

” कृष्णस्य वचनं अनुमोदयन् राजानः तं प्रार्थितवन्तः, “हे भगवन्! कृपया अस्मान् भवतः परिचर्यायां स्थापयतु”2330.

ਇਤਿ ਸ੍ਰੀ ਬਚਿਤ੍ਰ ਨਾਟਕ ਗ੍ਰੰਥੇ ਕ੍ਰਿਸਨਾਵਤਾਰੇ ਜਰਾਸੰਧਿ ਕੋ ਬਧ ਕਰਿ ਸਭ ਭੂਪਨਿ ਕੋ ਛੁਰਾਇ ਦਿਲੀ ਮੋ ਆਵਤ ਭਏ ਧਿਆਇ ਸਮਾਪਤੰ ॥
इति स्री बचित्र नाटक ग्रंथे क्रिसनावतारे जरासंधि को बध करि सभ भूपनि को छुराइ दिली मो आवत भए धिआइ समापतं ॥

जरासन्धं मारयित्वा दिल्लीं प्राप्य बचित्तरनाटके कृष्णावतारे सर्वान् नृपान् विमोचयन् इति वर्णनस्य अन्त्यम्।

ਅਥ ਰਾਜਸੂ ਜਗ ਸਿਸੁਪਾਲ ਬਧ ਕਥਨੰ ॥
अथ राजसू जग सिसुपाल बध कथनं ॥

अधुना राजसुईयज्ञस्य वर्णनं शिशुपालस्य वधं च आरभ्यते

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਉਤ ਸੀਸ ਨਿਵਾਇ ਗਏ ਨ੍ਰਿਪ ਧਾਮਿ ਇਤੈ ਜਦੁਰਾਇ ਦਿਲੀ ਮਹਿ ਆਯੋ ॥
उत सीस निवाइ गए न्रिप धामि इतै जदुराइ दिली महि आयो ॥

तस्मिन् पार्श्वे राजानः स्वगृहं गत्वा अस्मिन् पार्श्वे कृष्णः देहलीम् अगच्छत्

ਭੀਮ ਕਹਿਓ ਸਭੁ ਭੇਦ ਸੁ ਮੈ ਬਲੁ ਯਾਹੀ ਤੇ ਪਾਇ ਕੈ ਸਤ੍ਰਹਿ ਘਾਯੋ ॥
भीम कहिओ सभु भेद सु मै बलु याही ते पाइ कै सत्रहि घायो ॥

भीमः सर्वमब्रवीत् कृष्णात् बलं प्राप्य एवं शत्रुं हतः |

ਬਿਪ੍ਰ ਬੁਲਾਇ ਭਲੀ ਬਿਧਿ ਸੋ ਫਿਰਿ ਰਾਜਸੂਓ ਇਕ ਜਗਿ ਮਚਾਯੋ ॥
बिप्र बुलाइ भली बिधि सो फिरि राजसूओ इक जगि मचायो ॥

अथ ब्राह्मणान् आहूय सम्यक् विधिना राजसुयज्ञम् आरब्धवान्।

ਆਰੰਭ ਜਗ ਕੋ ਭਯੋ ਤਬ ਹੀ ਜਸੁ ਦੁੰਦਭਿ ਜੋ ਬ੍ਰਿਜਨਾਥ ਬਜਾਯੋ ॥੨੩੩੧॥
आरंभ जग को भयो तब ही जसु दुंदभि जो ब्रिजनाथ बजायो ॥२३३१॥

अथ ब्राह्मणान् आदरपूर्वकं आहूय राजसूई यज्ञः आरब्धः कृष्णस्य ढोलवादनेन च एषः यज्ञः आरब्धः।२३३१।

ਜੁਧਿਸਟਰ ਬਾਚ ਸਭਾ ਪ੍ਰਤਿ ॥
जुधिसटर बाच सभा प्रति ॥

न्यायालयं सम्बोधितं युधिष्ठरस्य भाषणम्- १.

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਜੋਰਿ ਸਭਾ ਦ੍ਵਿਜ ਛਤ੍ਰਿਨ ਕੀ ਪ੍ਰਿਥਮੈ ਨ੍ਰਿਪ ਯੌ ਕਹਿਯੋ ਕਉਨ ਮਨਇਯੈ ॥
जोरि सभा द्विज छत्रिन की प्रिथमै न्रिप यौ कहियो कउन मनइयै ॥

ब्राह्मणछत्रीयसङ्घं संयोजयन् राजा युधिष्ठर उवाच कस्य पूजयेम (प्रथमम्)।

ਕੋ ਇਹ ਲਾਇਕ ਬੀਰ ਈਹਾ ਜਿਹ ਭਾਲ ਮੈ ਕੁੰਕਮ ਅਛਤ ਲਇਯੈ ॥
को इह लाइक बीर ईहा जिह भाल मै कुंकम अछत लइयै ॥

क्षत्रियब्राह्मणानां प्राङ्गणे राजा उक्तवान् – “प्रधानतया कस्य पूज्या कर्तव्या । कः अत्र योग्यतमः यस्य ललाटे केसरादिकं प्रयोज्यते ।

ਬੋਲਿ ਉਠਿਯੋ ਸਹਦੇਵ ਤਬੈ ਬ੍ਰਿਜ ਨਾਇਕ ਲਾਇਕ ਯਾਹਿ ਚੜਇਯੈ ॥
बोलि उठियो सहदेव तबै ब्रिज नाइक लाइक याहि चड़इयै ॥

साहदेवः अवदत्, “कृष्ण एव योग्यतमः अस्ति

ਸ੍ਰੀ ਬ੍ਰਿਜਨਾਥ ਸਹੀ ਪ੍ਰਭੁ ਹੈ ਕਬਿ ਸ੍ਯਾਮ ਭਨੈ ਜਿਹ ਕੇ ਬਲਿ ਜਇਯੈ ॥੨੩੩੨॥
स्री ब्रिजनाथ सही प्रभु है कबि स्याम भनै जिह के बलि जइयै ॥२३३२॥

सः एव वास्तविकः प्रभुः वयं सर्वे तस्य बलिदानं स्मः”2332.

ਸਹਦੇਵ ਬਾਚ ॥
सहदेव बाच ॥

सहदेवस्य भाषणम्

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਜਾਹੀ ਕੀ ਸੇਵ ਸਦਾ ਕਰੀਐ ਮਨ ਅਉਰ ਨ ਕਾਜਨ ਮੈ ਉਰਝਇਯੈ ॥
जाही की सेव सदा करीऐ मन अउर न काजन मै उरझइयै ॥

“हे मनः ! नित्यं सेवस्व अन्येषु विषयेषु मा संलग्नः

ਛੋਰਿ ਜੰਜਾਰ ਸਭੈ ਗ੍ਰਿਹ ਕੇ ਤਿਹ ਧਿਆਨ ਕੇ ਭੀਤਰ ਚਿਤ ਲਗਇਯੈ ॥
छोरि जंजार सभै ग्रिह के तिह धिआन के भीतर चित लगइयै ॥

सर्वान् उलझनान् परित्यज्य कृष्णे एव मनः लीन कुरु

ਜਾਹਿ ਕੋ ਭੇਦੁ ਪੁਰਾਨਨ ਤੇ ਮਤਿ ਸਾਧਨ ਬੇਦਨ ਤੇ ਕਛੁ ਪਇਯੈ ॥
जाहि को भेदु पुरानन ते मति साधन बेदन ते कछु पइयै ॥

तस्य रहस्यं न्यूनाधिकं वेदपुराणे च साधसङ्गे च अस्माभिः प्राप्तम्

ਤਾਹੀ ਕੋ ਸ੍ਯਾਮ ਭਨੈ ਪ੍ਰਥਮੈ ਉਠ ਕੈ ਕਿਉ ਨ ਕੁੰਕਮ ਭਾਲਿ ਲਗਇਯੈ ॥੨੩੩੩॥
ताही को स्याम भनै प्रथमै उठ कै किउ न कुंकम भालि लगइयै ॥२३३३॥

अतः मुख्यतया केसरादिकं कृष्णस्य ललाटे प्रयोजयेत्” २३३३ ।

ਯੌ ਜਬ ਬੈਨ ਕਹੇ ਸਹਦੇਵ ਤੁ ਭੂਪਤਿ ਕੇ ਮਨ ਮੈ ਸਚੁ ਆਯੋ ॥
यौ जब बैन कहे सहदेव तु भूपति के मन मै सचु आयो ॥

सहदेवः तादृशं वचनं उक्तवान् तदा राज्ञः (युधिष्ठरस्य) मनसि वास्तविकता स्पष्टा अभवत् ।

ਸ੍ਰੀ ਬ੍ਰਿਜ ਨਾਇਕ ਕੋ ਮਨ ਮੈ ਕਬਿ ਸ੍ਯਾਮ ਸਹੀ ਪ੍ਰਭੁ ਕੈ ਠਹਰਾਯੋ ॥
स्री ब्रिज नाइक को मन मै कबि स्याम सही प्रभु कै ठहरायो ॥

सहदेवस्य एतत् भाषणं अस्माभिः सर्वैः सत्यं मन्यते स्म, तेषां मनसि ते तं भगवन्तं कल्पयन्ति स्म

ਕੁੰਕਮ ਅਛਤ ਭਾਤਿ ਭਲੀ ਕਰਿ ਬੇਦਨ ਕੀ ਧੁਨਿ ਭਾਲਿ ਚੜਾਯੋ ॥
कुंकम अछत भाति भली करि बेदन की धुनि भालि चड़ायो ॥

केसरं तण्डुलं च हस्ते गृहीत्वा (श्रीकृष्णस्य) ललाटे (श्रीकृष्णस्य) ललाटे (तिलकं) वेदस्य (मन्त्रस्य) शब्देन सुप्रकारेण प्रयोजितवान्।

ਬੈਠੋ ਹੁਤੇ ਸਿਸੁਪਾਲ ਤਹਾ ਅਤਿ ਸੋ ਅਪਨੇ ਮਨ ਬੀਚ ਰਿਸਾਯੋ ॥੨੩੩੪॥
बैठो हुते सिसुपाल तहा अति सो अपने मन बीच रिसायो ॥२३३४॥

वैदिकमन्त्रजपान्तर्गतं कृष्णस्य ललाटे केसरादिकं द्रव्यं प्रयुक्तम्, तत् दृष्ट्वा शिशुपालः उपविष्टः अत्यन्तं क्रुद्धः अभवत्।2334।

ਸਿਸੁਪਾਲ ਬਾਚ ॥
सिसुपाल बाच ॥

शिशुपालस्य भाषणम् : १.

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਬੀਰ ਬਡੋ ਹਮ ਸੋ ਤਜਿ ਕੈ ਇਹ ਕਾ ਜਿਹ ਕੁੰਕਮ ਭਾਲਿ ਚੜਾਯੋ ॥
बीर बडो हम सो तजि कै इह का जिह कुंकम भालि चड़ायो ॥

किम् इदं वस्तु मम सदृशं महाशूरं विना ललाटे तिलकम् ।

ਗੋਕੁਲ ਗਾਉ ਕੇ ਬੀਚ ਸਦਾ ਇਨਿ ਗੁਆਰਨ ਸੋ ਮਿਲਿ ਗੋਰਸੁ ਖਾਯੋ ॥
गोकुल गाउ के बीच सदा इनि गुआरन सो मिलि गोरसु खायो ॥

कः स यस्य ललाटे केसरस्य अग्रचिह्नं प्रयुक्तम्, मम सदृशं महान् योद्धां त्यक्त्वा। सः गोकुलग्रामे केवलं क्षीरदासीषु निवसन् तेषां दधिं क्षीरं च खादितवान्, पिबति च

ਅਉਰ ਸੁਨੋ ਡਰੁ ਸਤ੍ਰਨ ਕੇ ਗਯੋ ਦੁਆਰਵਤੀ ਭਜਿ ਪ੍ਰਾਨ ਬਚਾਯੋ ॥
अउर सुनो डरु सत्रन के गयो दुआरवती भजि प्रान बचायो ॥

स एव शत्रुभयात् पलायितः द्वारकां गतः

ਐਸੇ ਸੁਨਾਇ ਕਹੀ ਬਤੀਯਾ ਅਰੁ ਕੋਪਹਿ ਸੋ ਅਤਿ ਹੀ ਭਰਿ ਆਯੋ ॥੨੩੩੫॥
ऐसे सुनाइ कही बतीया अरु कोपहि सो अति ही भरि आयो ॥२३३५॥

एतत्सर्वं शिशुपालेन महाक्रोधेन उक्तम्।2335।

ਬੋਲਤ ਭਯੋ ਸਿਸਪਾਲੁ ਤਬੈ ਸੁ ਸੁਨਾਇ ਸਭਾ ਸਭ ਕ੍ਰੋਧ ਬਢੈ ਕੈ ॥
बोलत भयो सिसपालु तबै सु सुनाइ सभा सभ क्रोध बढै कै ॥

शिशुपालः क्रोधेन एतत् सर्वं सम्पूर्णन्यायालयस्य श्रवणान्तरे एव उक्तवान्, ततः क्रुद्धः भूत्वा विशालं गदां हस्ते गृहीत्वा उत्थितः

ਕੋਪ ਭਰਿਯੋ ਉਠਿ ਠਾਢੋ ਭਯੋ ਸੁ ਗਰਿਸਟਿ ਗਦਾ ਕਰਿ ਭੀਤਰ ਲੈ ਕੈ ॥
कोप भरियो उठि ठाढो भयो सु गरिसटि गदा करि भीतर लै कै ॥

उभौ नेत्रौ नृत्यं कृत्वा दुर्नामानि च कृष्णं प्राह

ਗੂਜਰ ਹੁਇ ਜਦੁਰਾਇ ਕਹਾਵਤ ਗਾਰੀ ਦਈ ਦੋਊ ਨੈਨ ਨਚੈ ਕੈ ॥
गूजर हुइ जदुराइ कहावत गारी दई दोऊ नैन नचै कै ॥

“गुज्जरः (दुग्धकर्त्ता) एव भूत्वा केन आधारेण यादवराजः इति वदसि ?

ਸੋ ਸੁਨਿ ਫੂਫੀ ਕੇ ਬੈਨ ਚਿਤਾਰਿ ਰਹਿਯੋ ਬ੍ਰਿਜ ਨਾਇਕ ਜੂ ਚੁਪ ਹ੍ਵੈ ਕੈ ॥੨੩੩੬॥
सो सुनि फूफी के बैन चितारि रहियो ब्रिज नाइक जू चुप ह्वै कै ॥२३३६॥

” कृष्णः सर्वं दृष्ट्वा मातुलप्रतिज्ञां दृष्ट्वा मौनम् उपविष्टवान्।2336।

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਫੂਫੀ ਬਚਨ ਚਿਤਿ ਹਰਿ ਧਰਿਯੋ ॥
फूफी बचन चिति हरि धरियो ॥

श्रीकृष्णः चिते भुआ (कुन्ती) वचनं पालितवान्

ਸਤ ਗਾਰਨਿ ਲੌ ਕ੍ਰੋਧ ਨ ਭਰਿਯੋ ॥
सत गारनि लौ क्रोध न भरियो ॥

मातुलस्य प्रतिज्ञां स्मरन् कृष्णः शतं दुर्नाम श्रुत्वा क्रोधः न अभवत्

ਸੋਬ ਠਾਢ ਬਰ ਤ੍ਰਾਸ ਨ ਕੀਨੋ ॥
सोब ठाढ बर त्रास न कीनो ॥

(कृष्णः शतवारं अपमानितः) इदानीं बलेन उत्तिष्ठति स्म, न कस्मात् अपि बिभेति स्म (मनसि)।

ਤਬ ਜਦੁਬੀਰ ਚਕ੍ਰ ਕਰਿ ਲੀਨੋ ॥੨੩੩੭॥
तब जदुबीर चक्र करि लीनो ॥२३३७॥

शतपर्यन्तं सः कथञ्चित् न निरुद्धः, परन्तु शतपर्यन्तं प्राप्य कृष्णः तस्य चक्रं हस्ते गृहीतवान्।२३३७।

ਕਾਨ੍ਰਹ ਜੂ ਬਾਚ ॥
कान्रह जू बाच ॥

कृष्णस्य भाषणम् : १.

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਲੈ ਕਰਿ ਚਕ੍ਰ ਭਯੋ ਉਠਿ ਠਾਢ ਸੁ ਯੌ ਤਿਹ ਸੋ ਰਿਸ ਬਾਤ ਕਹੀ ॥
लै करि चक्र भयो उठि ठाढ सु यौ तिह सो रिस बात कही ॥

उत्थाय चक्रं हस्ते कृत्वा क्रुद्धः एवम् उक्तवान् ।

ਫੁਨਿ ਫੂਫੀ ਕੇ ਬੈਨ ਚਿਤੈ ਅਬ ਲਉ ਤੁਹਿ ਨਾਸ ਕੀਯੋ ਨਹੀ ਮੋਨ ਗਹੀ ॥
फुनि फूफी के बैन चितै अब लउ तुहि नास कीयो नही मोन गही ॥

कृष्णः उत्थाय चक्रं हस्ते गृहीत्वा क्रुद्धः सन् अवदत्, “मातुलस्य वचनं स्मर्य अहं त्वाम् अधुना यावत् न हतः, मौनम् अभवम्

ਸਤਿ ਗਾਰਨਿ ਤੇ ਬਢ ਏਕ ਹੀ ਤੁਹਿ ਜਾਨਤ ਆਪਨੀ ਮ੍ਰਿਤ ਚਹੀ ॥
सति गारनि ते बढ एक ही तुहि जानत आपनी म्रित चही ॥

“यदि त्वया शताधिकं दुष्टनाम उक्तं तर्हि त्वया स्वयमेव मृत्युः आहूतः इति चिन्तय