“भवन्तः स्वदेशेषु प्रत्यागत्य स्वराज्यसमाजधनगृहाणां ज्ञानं कुर्वन्तु”2329.
बन्धनात् मुक्त्वा कृष्णेन एवमुक्त्वा तदा सर्वो राजा प्रत्युवाच ।
“अस्माकं राजकीयसामाजिकसम्बन्धः नास्ति अधुना वयं केवलं भवन्तं स्मरामः।”
कृष्ण उवाच सर्वान् राजानं करिष्यामि अत्र
” कृष्णस्य वचनं अनुमोदयन् राजानः तं प्रार्थितवन्तः, “हे भगवन्! कृपया अस्मान् भवतः परिचर्यायां स्थापयतु”2330.
जरासन्धं मारयित्वा दिल्लीं प्राप्य बचित्तरनाटके कृष्णावतारे सर्वान् नृपान् विमोचयन् इति वर्णनस्य अन्त्यम्।
अधुना राजसुईयज्ञस्य वर्णनं शिशुपालस्य वधं च आरभ्यते
स्वय्या
तस्मिन् पार्श्वे राजानः स्वगृहं गत्वा अस्मिन् पार्श्वे कृष्णः देहलीम् अगच्छत्
भीमः सर्वमब्रवीत् कृष्णात् बलं प्राप्य एवं शत्रुं हतः |
अथ ब्राह्मणान् आहूय सम्यक् विधिना राजसुयज्ञम् आरब्धवान्।
अथ ब्राह्मणान् आदरपूर्वकं आहूय राजसूई यज्ञः आरब्धः कृष्णस्य ढोलवादनेन च एषः यज्ञः आरब्धः।२३३१।
न्यायालयं सम्बोधितं युधिष्ठरस्य भाषणम्- १.
स्वय्या
ब्राह्मणछत्रीयसङ्घं संयोजयन् राजा युधिष्ठर उवाच कस्य पूजयेम (प्रथमम्)।
क्षत्रियब्राह्मणानां प्राङ्गणे राजा उक्तवान् – “प्रधानतया कस्य पूज्या कर्तव्या । कः अत्र योग्यतमः यस्य ललाटे केसरादिकं प्रयोज्यते ।
साहदेवः अवदत्, “कृष्ण एव योग्यतमः अस्ति
सः एव वास्तविकः प्रभुः वयं सर्वे तस्य बलिदानं स्मः”2332.
सहदेवस्य भाषणम्
स्वय्या
“हे मनः ! नित्यं सेवस्व अन्येषु विषयेषु मा संलग्नः
सर्वान् उलझनान् परित्यज्य कृष्णे एव मनः लीन कुरु
तस्य रहस्यं न्यूनाधिकं वेदपुराणे च साधसङ्गे च अस्माभिः प्राप्तम्
अतः मुख्यतया केसरादिकं कृष्णस्य ललाटे प्रयोजयेत्” २३३३ ।
सहदेवः तादृशं वचनं उक्तवान् तदा राज्ञः (युधिष्ठरस्य) मनसि वास्तविकता स्पष्टा अभवत् ।
सहदेवस्य एतत् भाषणं अस्माभिः सर्वैः सत्यं मन्यते स्म, तेषां मनसि ते तं भगवन्तं कल्पयन्ति स्म
केसरं तण्डुलं च हस्ते गृहीत्वा (श्रीकृष्णस्य) ललाटे (श्रीकृष्णस्य) ललाटे (तिलकं) वेदस्य (मन्त्रस्य) शब्देन सुप्रकारेण प्रयोजितवान्।
वैदिकमन्त्रजपान्तर्गतं कृष्णस्य ललाटे केसरादिकं द्रव्यं प्रयुक्तम्, तत् दृष्ट्वा शिशुपालः उपविष्टः अत्यन्तं क्रुद्धः अभवत्।2334।
शिशुपालस्य भाषणम् : १.
स्वय्या
किम् इदं वस्तु मम सदृशं महाशूरं विना ललाटे तिलकम् ।
कः स यस्य ललाटे केसरस्य अग्रचिह्नं प्रयुक्तम्, मम सदृशं महान् योद्धां त्यक्त्वा। सः गोकुलग्रामे केवलं क्षीरदासीषु निवसन् तेषां दधिं क्षीरं च खादितवान्, पिबति च
स एव शत्रुभयात् पलायितः द्वारकां गतः
एतत्सर्वं शिशुपालेन महाक्रोधेन उक्तम्।2335।
शिशुपालः क्रोधेन एतत् सर्वं सम्पूर्णन्यायालयस्य श्रवणान्तरे एव उक्तवान्, ततः क्रुद्धः भूत्वा विशालं गदां हस्ते गृहीत्वा उत्थितः
उभौ नेत्रौ नृत्यं कृत्वा दुर्नामानि च कृष्णं प्राह
“गुज्जरः (दुग्धकर्त्ता) एव भूत्वा केन आधारेण यादवराजः इति वदसि ?
” कृष्णः सर्वं दृष्ट्वा मातुलप्रतिज्ञां दृष्ट्वा मौनम् उपविष्टवान्।2336।
चौपाई
श्रीकृष्णः चिते भुआ (कुन्ती) वचनं पालितवान्
मातुलस्य प्रतिज्ञां स्मरन् कृष्णः शतं दुर्नाम श्रुत्वा क्रोधः न अभवत्
(कृष्णः शतवारं अपमानितः) इदानीं बलेन उत्तिष्ठति स्म, न कस्मात् अपि बिभेति स्म (मनसि)।
शतपर्यन्तं सः कथञ्चित् न निरुद्धः, परन्तु शतपर्यन्तं प्राप्य कृष्णः तस्य चक्रं हस्ते गृहीतवान्।२३३७।
कृष्णस्य भाषणम् : १.
स्वय्या
उत्थाय चक्रं हस्ते कृत्वा क्रुद्धः एवम् उक्तवान् ।
कृष्णः उत्थाय चक्रं हस्ते गृहीत्वा क्रुद्धः सन् अवदत्, “मातुलस्य वचनं स्मर्य अहं त्वाम् अधुना यावत् न हतः, मौनम् अभवम्
“यदि त्वया शताधिकं दुष्टनाम उक्तं तर्हि त्वया स्वयमेव मृत्युः आहूतः इति चिन्तय