श्री दसम् ग्रन्थः

पुटः - 646


ਦੇਸ ਦੇਸਨ ਕੇ ਸਬੈ ਨ੍ਰਿਪ ਆਨਿ ਕੈ ਤਹਿ ਠਉਰ ॥
देस देसन के सबै न्रिप आनि कै तहि ठउर ॥

देशराजाः तत्र आगताः

ਜਾਨਿ ਪਾਨ ਪਰੈ ਸਬੈ ਗੁਰੁ ਦਤ ਸ੍ਰੀ ਸਰਮਉਰ ॥
जानि पान परै सबै गुरु दत स्री सरमउर ॥

दूरसमीपतः नानादेशराजाः तस्मिन् स्थाने परमगुरुदत्तस्य चरणयोः पतितवन्तः

ਤਿਆਗਿ ਅਉਰ ਨਏ ਮਤਿ ਏਕ ਹੀ ਮਤਿ ਠਾਨ ॥
तिआगि अउर नए मति एक ही मति ठान ॥

नवसम्प्रदायान् त्यक्त्वा सर्वे योगसम्प्रदायेन सह

ਆਨਿ ਮੂੰਡ ਮੁੰਡਾਤ ਭੇ ਸਭ ਰਾਜ ਪਾਟ ਨਿਧਾਨ ॥੧੩੫॥
आनि मूंड मुंडात भे सभ राज पाट निधान ॥१३५॥

ते स्वराजदायित्वं त्यक्त्वा स्वस्य टोनुरसमारोहं कर्तुं आगतवन्तः।135।

ਆਨਿ ਆਨਿ ਲਗੇ ਸਬੈ ਪਗ ਜਾਨਿ ਕੈ ਗੁਰਦੇਵ ॥
आनि आनि लगे सबै पग जानि कै गुरदेव ॥

(दत्तं प्रति) सर्वे गुरुदेवं ज्ञात्वा पादयोः आगत्य पतिताः।

ਸਸਤ੍ਰ ਸਾਸਤ੍ਰ ਸਬੈ ਭ੍ਰਿਤਾਬਰ ਅਨੰਤ ਰੂਪ ਅਭੇਵ ॥
ससत्र सासत्र सबै भ्रिताबर अनंत रूप अभेव ॥

ते सर्वे तं परमगुरुं मत्वा तस्य पादयोः प्रणामम् आगतवन्तः, दत्तः अपि अस्त्रशास्त्रगुह्यविज्ञापी महान् पुरुषः आसीत्

ਅਛਿਦ ਗਾਤ ਅਛਿਜ ਰੂਪ ਅਭਿਦ ਜੋਗ ਦੁਰੰਤ ॥
अछिद गात अछिज रूप अभिद जोग दुरंत ॥

अजेयः शरीरं अविनाशिरूपं च योगे एकत्वं प्राप्तम्

ਅਮਿਤ ਉਜਲ ਅਜਿਤ ਪਰਮ ਉਪਜਿਓ ਸੁ ਦਤ ਮਹੰਤ ॥੧੩੬॥
अमित उजल अजित परम उपजिओ सु दत महंत ॥१३६॥

असीमितदीप्तिमजितशक्त्या रूपेण प्रकटितः ॥१३६॥

ਪੇਖਿ ਰੂਪ ਚਕੇ ਚਰਾਚਰ ਸਰਬ ਬ੍ਯੋਮ ਬਿਮਾਨ ॥
पेखि रूप चके चराचर सरब ब्योम बिमान ॥

सजीवाः निर्जीवाः च सृष्टयः स्वर्गदेवाः च, तस्य आकृतिं दृष्ट्वा आश्चर्यचकिताः अभवन् तथा च

ਜਤ੍ਰ ਤਤ੍ਰ ਰਹੇ ਨਰਾਧਪ ਚਿਤ੍ਰ ਰੂਪ ਸਮਾਨ ॥
जत्र तत्र रहे नराधप चित्र रूप समान ॥

तत्र तत्र सुन्दराणि चित्राणि इव नृपाः भव्याः दृश्यन्ते स्म

ਅਤ੍ਰ ਛਤ੍ਰ ਨ੍ਰਿਪਤ ਕੋ ਤਜਿ ਜੋਗ ਲੈ ਸੰਨ੍ਯਾਸ ॥
अत्र छत्र न्रिपत को तजि जोग लै संन्यास ॥

ते सर्वे बाहुवितानानि त्यक्त्वा संन्ययोगे दीक्षिताः च

ਆਨਿ ਆਨਿ ਕਰੈ ਲਗੇ ਹ੍ਵੈ ਜਤ੍ਰ ਤਤ੍ਰ ਉਦਾਸ ॥੧੩੭॥
आनि आनि करै लगे ह्वै जत्र तत्र उदास ॥१३७॥

आगताः सर्वतः तपस्विनः तत्र पादयोः ॥१३७॥

ਇੰਦ੍ਰ ਉਪਿੰਦ੍ਰ ਚਕੇ ਸਬੈ ਚਿਤ ਚਉਕਿਯੋ ਸਸਿ ਭਾਨੁ ॥
इंद्र उपिंद्र चके सबै चित चउकियो ससि भानु ॥

इन्द्रोपेन्द्रसूर्यचन्द्रादयः सर्वे मनसा विस्मिताः च

ਲੈ ਨ ਦਤ ਛਨਾਇ ਆਜ ਨ੍ਰਿਪਤ ਮੋਰ ਮਹਾਨ ॥
लै न दत छनाइ आज न्रिपत मोर महान ॥

महान् दत्तः तेषां राज्यं न गृह्णीयात् इति चिन्तयन्ति स्म

ਰੀਝ ਰੀਝ ਰਹੇ ਜਹਾ ਤਹਾ ਸਰਬ ਬ੍ਯੋਮ ਬਿਮਾਨ ॥
रीझ रीझ रहे जहा तहा सरब ब्योम बिमान ॥

सर्वे प्रसन्नाः भवन्ति स्म आकाशे, स्ववाहनेषु उपविष्टाः च

ਜਾਨ ਜਾਨ ਸਬੈ ਪਰੇ ਗੁਰਦੇਵ ਦਤ ਮਹਾਨ ॥੧੩੮॥
जान जान सबै परे गुरदेव दत महान ॥१३८॥

दत्तं महान् गुरुं मन्यन्ते स्म।138.

ਜਤ੍ਰ ਤਤ੍ਰ ਦਿਸਾ ਵਿਸਾ ਨ੍ਰਿਪ ਰਾਜ ਸਾਜ ਬਿਸਾਰ ॥
जत्र तत्र दिसा विसा न्रिप राज साज बिसार ॥

यतो विस्मृताः सर्वे दिग्राजाः राजसाजम् |

ਆਨਿ ਆਨਿ ਸਬੋ ਗਹੇ ਪਗ ਦਤ ਦੇਵ ਉਦਾਰ ॥
आनि आनि सबो गहे पग दत देव उदार ॥

तत्र तत्र सर्वदिशः राजदायित्वं विस्मृत्य परमोदारदत्तस्य पादौ गृहीताः आसन्

ਜਾਨਿ ਜਾਨਿ ਸੁ ਧਰਮ ਕੋ ਘਰ ਮਾਨਿ ਕੈ ਗੁਰਦੇਵ ॥
जानि जानि सु धरम को घर मानि कै गुरदेव ॥

तं धर्मनिधिं मत्वा महागुरुं च ।

ਪ੍ਰੀਤਿ ਮਾਨ ਸਬੈ ਲਗੇ ਮਨ ਛਾਡਿ ਕੈ ਅਹੰਮੇਵ ॥੧੩੯॥
प्रीति मान सबै लगे मन छाडि कै अहंमेव ॥१३९॥

अहङ्कारं त्यक्त्वा सर्वे तस्य सेवायां स्नेहेन समर्पिताः आसन्।१३९।

ਰਾਜ ਸਾਜ ਸਬੈ ਤਜੇ ਨ੍ਰਿਪ ਭੇਸ ਕੈ ਸੰਨ੍ਯਾਸ ॥
राज साज सबै तजे न्रिप भेस कै संन्यास ॥

राजदायित्वं त्यक्त्वा सन्न्ययोगवेषं नृपाः च...

ਆਨਿ ਜੋਗ ਕਰੈ ਲਗੇ ਹ੍ਵੈ ਜਤ੍ਰ ਤਤ੍ਰ ਉਦਾਸ ॥
आनि जोग करै लगे ह्वै जत्र तत्र उदास ॥

असक्ताः भूत्वा तेषां योगाभ्यासः आरब्धः आसीत्

ਮੰਡਿ ਅੰਗਿ ਬਿਭੂਤ ਉਜਲ ਸੀਸ ਜੂਟ ਜਟਾਨ ॥
मंडि अंगि बिभूत उजल सीस जूट जटान ॥

भस्मना लेप्य जटाकुण्डलं शिरसि च ।

ਭਾਤਿ ਭਾਤਨ ਸੌ ਸੁਭੇ ਸਭ ਰਾਜ ਪਾਟ ਨਿਧਾਨ ॥੧੪੦॥
भाति भातन सौ सुभे सभ राज पाट निधान ॥१४०॥

तत्र नानाप्रकाराः राजानः समागताः आसन्।140.

ਜਤ੍ਰ ਤਤ੍ਰ ਬਿਸਾਰਿ ਸੰਪਤਿ ਪੁਤ੍ਰ ਮਿਤ੍ਰ ਕਲਤ੍ਰ ॥
जत्र तत्र बिसारि संपति पुत्र मित्र कलत्र ॥

सर्वे नृपाः त्यक्त्वा सम्पत्तिं धनं पुत्रमित्रं च हे राज्ञीसङ्गं च।

ਭੇਸ ਲੈ ਸੰਨ੍ਯਾਸ ਕੋ ਨ੍ਰਿਪ ਛਾਡਿ ਕੈ ਜਯ ਪਤ੍ਰ ॥
भेस लै संन्यास को न्रिप छाडि कै जय पत्र ॥

तेषां मानं विजयं च, ते संन्यासं योगं च स्वीकृत्य तत्र आगताः

ਬਾਜ ਰਾਜ ਸਮਾਜ ਸੁੰਦਰ ਛਾਡ ਕੇ ਗਜ ਰਾਜ ॥
बाज राज समाज सुंदर छाड के गज राज ॥

आगत्य उपविष्टाः तत्र तत्र तपस्विनः समन्ताः समन्ततः।

ਆਨਿ ਆਨਿ ਬਸੇ ਮਹਾ ਬਨਿ ਜਤ੍ਰ ਤਤ੍ਰ ਉਦਾਸ ॥੧੪੧॥
आनि आनि बसे महा बनि जत्र तत्र उदास ॥१४१॥

गजान् अश्वान् च त्यक्त्वा तेषां सुन्दरं समाजं च।141।

ਪਾਧੜੀ ਛੰਦ ॥ ਤ੍ਵਪ੍ਰਸਾਦਿ ॥
पाधड़ी छंद ॥ त्वप्रसादि ॥

पाधारी स्तन्जा तव प्रसादतः

ਇਹ ਭਾਤਿ ਸਰਬ ਛਿਤ ਕੇ ਨ੍ਰਿਪਾਲ ॥
इह भाति सरब छित के न्रिपाल ॥

एवं सर्वपृथमीनां राजा यथाशीघ्रं |

ਸੰਨ੍ਯਾਸ ਜੋਗ ਲਾਗੇ ਉਤਾਲ ॥
संन्यास जोग लागे उताल ॥

एवं सद्यः पृथिव्याः सर्वे राजानः सन्न्ययोगमार्गेण सह मिलितवन्तः

ਇਕ ਕਰੈ ਲਾਗਿ ਨਿਵਲਿ ਆਦਿ ਕਰਮ ॥
इक करै लागि निवलि आदि करम ॥

एकतः निउली इत्यादयः कर्म कर्तुं आरब्धाः सन्ति

ਇਕ ਧਰਤ ਧਿਆਨ ਲੈ ਬਸਤ੍ਰ ਚਰਮ ॥੧੪੨॥
इक धरत धिआन लै बसत्र चरम ॥१४२॥

कश्चित् नवओली कर्म (अन्तःशुद्धिः) कृतवान्, कश्चित् चर्मवस्त्रधारी, ध्याने लीनः अभवत्।142।

ਇਕ ਧਰਤ ਬਸਤ੍ਰ ਬਲਕਲਨ ਅੰਗਿ ॥
इक धरत बसत्र बलकलन अंगि ॥

केचन शरीरे ब्रिचचर्मनिर्मितं कवचं धारयन्ति

ਇਕ ਰਹਤ ਕਲਪ ਇਸਥਿਤ ਉਤੰਗ ॥
इक रहत कलप इसथित उतंग ॥

कश्चित् एकान्तवासिनां धारयति कश्चित् विशेषसंज्ञां कृत्वा ऋजुः स्थितः अस्ति

ਇਕ ਕਰਤ ਅਲਪ ਦੁਗਧਾ ਅਹਾਰ ॥
इक करत अलप दुगधा अहार ॥

एकः अत्यल्पं क्षीरं खादति

ਇਕ ਰਹਤ ਬਰਖ ਬਹੁ ਨਿਰਾਹਾਰ ॥੧੪੩॥
इक रहत बरख बहु निराहार ॥१४३॥

कश्चित् क्षीरमात्रेण वसति कश्चित् अश्नानपिपानं च तिष्ठति।143।

ਇਕ ਰਹਤ ਮੋਨ ਮੋਨੀ ਮਹਾਨ ॥
इक रहत मोन मोनी महान ॥

महान् भिक्षुः मौनम् एव तिष्ठति।

ਇਕ ਕਰਤ ਨ੍ਯਾਸ ਤਜਿ ਖਾਨ ਪਾਨ ॥
इक करत न्यास तजि खान पान ॥

ते महासन्ताः मौनं कृत्वा बहवः योगं कृतवन्तः अश्नपानेन च

ਇਕ ਰਹਤ ਏਕ ਪਗ ਨਿਰਾਧਾਰ ॥
इक रहत एक पग निराधार ॥

एकेन (केवलेन) पादेन तिष्ठन्ति।

ਇਕ ਬਸਤ ਗ੍ਰਾਮ ਕਾਨਨ ਪਹਾਰ ॥੧੪੪॥
इक बसत ग्राम कानन पहार ॥१४४॥

बहूनि एकपदे स्थिताः बहूनां च ग्रामेषु वनेषु पर्वतेषु च।१४४।

ਇਕ ਕਰਤ ਕਸਟ ਕਰ ਧੂਮ੍ਰ ਪਾਨ ॥
इक करत कसट कर धूम्र पान ॥

ते वेदना सह धूमपानं कुर्वन्ति।

ਇਕ ਕਰਤ ਭਾਤਿ ਭਾਤਿਨ ਸਨਾਨ ॥
इक करत भाति भातिन सनान ॥

धूमपानं कुर्वन्तः बहवः दुःखं सहन्ते स्म, स्नानं च बहुविधं कुर्वन्ति स्म

ਇਕ ਰਹਤ ਇਕ ਪਗ ਜੁਗ ਪ੍ਰਮਾਨ ॥
इक रहत इक पग जुग प्रमान ॥

युगाः (यावत् तिष्ठन्ति) एकेन (मात्रेण) एकेन पादेन तिष्ठन्ति।

ਕਈ ਊਰਧ ਬਾਹ ਮੁਨਿ ਮਨ ਮਹਾਨ ॥੧੪੫॥
कई ऊरध बाह मुनि मन महान ॥१४५॥

युगान् पादे स्थिताः बहवः महाऋषयः बाहून् ऊर्ध्वं कृतवन्तः।१४५।

ਇਕ ਰਹਤ ਬੈਠਿ ਜਲਿ ਮਧਿ ਜਾਇ ॥
इक रहत बैठि जलि मधि जाइ ॥

ते गत्वा एकस्मिन् जले उपविशन्ति।

ਇਕ ਤਪਤ ਆਗਿ ਊਰਧ ਜਰਾਇ ॥
इक तपत आगि ऊरध जराइ ॥

कश्चित् जले उपविष्टः अनेके च अग्निदाहेन आत्मनः उष्णतां कृतवन्तः

ਇਕ ਕਰਤ ਨ੍ਯਾਸ ਬਹੁ ਬਿਧਿ ਪ੍ਰਕਾਰ ॥
इक करत न्यास बहु बिधि प्रकार ॥

अनेकधा योगाभ्यासः क्रियते ।