देशराजाः तत्र आगताः
दूरसमीपतः नानादेशराजाः तस्मिन् स्थाने परमगुरुदत्तस्य चरणयोः पतितवन्तः
नवसम्प्रदायान् त्यक्त्वा सर्वे योगसम्प्रदायेन सह
ते स्वराजदायित्वं त्यक्त्वा स्वस्य टोनुरसमारोहं कर्तुं आगतवन्तः।135।
(दत्तं प्रति) सर्वे गुरुदेवं ज्ञात्वा पादयोः आगत्य पतिताः।
ते सर्वे तं परमगुरुं मत्वा तस्य पादयोः प्रणामम् आगतवन्तः, दत्तः अपि अस्त्रशास्त्रगुह्यविज्ञापी महान् पुरुषः आसीत्
अजेयः शरीरं अविनाशिरूपं च योगे एकत्वं प्राप्तम्
असीमितदीप्तिमजितशक्त्या रूपेण प्रकटितः ॥१३६॥
सजीवाः निर्जीवाः च सृष्टयः स्वर्गदेवाः च, तस्य आकृतिं दृष्ट्वा आश्चर्यचकिताः अभवन् तथा च
तत्र तत्र सुन्दराणि चित्राणि इव नृपाः भव्याः दृश्यन्ते स्म
ते सर्वे बाहुवितानानि त्यक्त्वा संन्ययोगे दीक्षिताः च
आगताः सर्वतः तपस्विनः तत्र पादयोः ॥१३७॥
इन्द्रोपेन्द्रसूर्यचन्द्रादयः सर्वे मनसा विस्मिताः च
महान् दत्तः तेषां राज्यं न गृह्णीयात् इति चिन्तयन्ति स्म
सर्वे प्रसन्नाः भवन्ति स्म आकाशे, स्ववाहनेषु उपविष्टाः च
दत्तं महान् गुरुं मन्यन्ते स्म।138.
यतो विस्मृताः सर्वे दिग्राजाः राजसाजम् |
तत्र तत्र सर्वदिशः राजदायित्वं विस्मृत्य परमोदारदत्तस्य पादौ गृहीताः आसन्
तं धर्मनिधिं मत्वा महागुरुं च ।
अहङ्कारं त्यक्त्वा सर्वे तस्य सेवायां स्नेहेन समर्पिताः आसन्।१३९।
राजदायित्वं त्यक्त्वा सन्न्ययोगवेषं नृपाः च...
असक्ताः भूत्वा तेषां योगाभ्यासः आरब्धः आसीत्
भस्मना लेप्य जटाकुण्डलं शिरसि च ।
तत्र नानाप्रकाराः राजानः समागताः आसन्।140.
सर्वे नृपाः त्यक्त्वा सम्पत्तिं धनं पुत्रमित्रं च हे राज्ञीसङ्गं च।
तेषां मानं विजयं च, ते संन्यासं योगं च स्वीकृत्य तत्र आगताः
आगत्य उपविष्टाः तत्र तत्र तपस्विनः समन्ताः समन्ततः।
गजान् अश्वान् च त्यक्त्वा तेषां सुन्दरं समाजं च।141।
पाधारी स्तन्जा तव प्रसादतः
एवं सर्वपृथमीनां राजा यथाशीघ्रं |
एवं सद्यः पृथिव्याः सर्वे राजानः सन्न्ययोगमार्गेण सह मिलितवन्तः
एकतः निउली इत्यादयः कर्म कर्तुं आरब्धाः सन्ति
कश्चित् नवओली कर्म (अन्तःशुद्धिः) कृतवान्, कश्चित् चर्मवस्त्रधारी, ध्याने लीनः अभवत्।142।
केचन शरीरे ब्रिचचर्मनिर्मितं कवचं धारयन्ति
कश्चित् एकान्तवासिनां धारयति कश्चित् विशेषसंज्ञां कृत्वा ऋजुः स्थितः अस्ति
एकः अत्यल्पं क्षीरं खादति
कश्चित् क्षीरमात्रेण वसति कश्चित् अश्नानपिपानं च तिष्ठति।143।
महान् भिक्षुः मौनम् एव तिष्ठति।
ते महासन्ताः मौनं कृत्वा बहवः योगं कृतवन्तः अश्नपानेन च
एकेन (केवलेन) पादेन तिष्ठन्ति।
बहूनि एकपदे स्थिताः बहूनां च ग्रामेषु वनेषु पर्वतेषु च।१४४।
ते वेदना सह धूमपानं कुर्वन्ति।
धूमपानं कुर्वन्तः बहवः दुःखं सहन्ते स्म, स्नानं च बहुविधं कुर्वन्ति स्म
युगाः (यावत् तिष्ठन्ति) एकेन (मात्रेण) एकेन पादेन तिष्ठन्ति।
युगान् पादे स्थिताः बहवः महाऋषयः बाहून् ऊर्ध्वं कृतवन्तः।१४५।
ते गत्वा एकस्मिन् जले उपविशन्ति।
कश्चित् जले उपविष्टः अनेके च अग्निदाहेन आत्मनः उष्णतां कृतवन्तः
अनेकधा योगाभ्यासः क्रियते ।