श्री दसम् ग्रन्थः

पुटः - 115


ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਹੈ ਗੈ ਰਥ ਪੈਦਲ ਕਟੇ ਬਚਿਯੋ ਨ ਜੀਵਤ ਕੋਇ ॥
है गै रथ पैदल कटे बचियो न जीवत कोइ ॥

गजाः, अश्वाः, पदातिः, योद्धाः च सर्वे च्छिन्नाः आसन्, कोऽपि जीवितुं न शक्नोति स्म ।

ਤਬ ਆਪੇ ਨਿਕਸਿਯੋ ਨ੍ਰਿਪਤਿ ਸੁੰਭ ਕਰੈ ਸੋ ਹੋਇ ॥੩੮॥੧੯੪॥
तब आपे निकसियो न्रिपति सुंभ करै सो होइ ॥३८॥१९४॥

अथ राजा सुम्भः स्वयं युद्धाय अग्रे गत्वा तं दृष्ट्वा भाति यत् यद् इच्छति तत् साधयेत्।।38.194।।

ਚੌਪਈ ॥
चौपई ॥

चौपि

ਸਿਵ ਦੂਤੀ ਇਤਿ ਦ੍ਰੁਗਾ ਬੁਲਾਈ ॥
सिव दूती इति द्रुगा बुलाई ॥

देवी दुर्गा शिव-दुतिम् आहूय तस्याः |

ਕਾਨ ਲਾਗਿ ਨੀਕੈ ਸਮੁਝਾਈ ॥
कान लागि नीकै समुझाई ॥

अस्मिन् पक्षे दुर्गा चिन्तयित्वा शिवस्य स्त्रीदूतीं आहूय चेतनं कृत्वा कर्णे एतत् सन्देशं दत्तवती।

ਸਿਵ ਕੋ ਭੇਜ ਦੀਜੀਐ ਤਹਾ ॥
सिव को भेज दीजीऐ तहा ॥

तत्र शिवं प्रेषयतु

ਦੈਤ ਰਾਜ ਇਸਥਿਤ ਹੈ ਜਹਾ ॥੩੯॥੧੯੫॥
दैत राज इसथित है जहा ॥३९॥१९५॥

शिवं प्रेषय स्थानं यत्र राक्षसराजः स्थितः ॥३९.१९५॥

ਸਿਵ ਦੂਤੀ ਜਬ ਇਮ ਸੁਨ ਪਾਵਾ ॥
सिव दूती जब इम सुन पावा ॥

शिव-दुतिः श्रुत्वा

ਸਿਵਹਿੰ ਦੂਤ ਕਰਿ ਉਤੈ ਪਠਾਵਾ ॥
सिवहिं दूत करि उतै पठावा ॥

इति श्रुत्वा शिवदूतस्त्री शिवदूतत्वेन शिवं प्रेषितवती

ਸਿਵ ਦੂਤੀ ਤਾ ਤੇ ਭਯੋ ਨਾਮਾ ॥
सिव दूती ता ते भयो नामा ॥

ततः परं (दुर्गायाः) नाम शिवदुतिः अभवत्।

ਜਾਨਤ ਸਕਲ ਪੁਰਖ ਅਰੁ ਬਾਮਾ ॥੪੦॥੧੯੬॥
जानत सकल पुरख अरु बामा ॥४०॥१९६॥

तस्मात् दिनात् आरभ्य दुर्गानाम" शिव- दुति" ( शिवदूत ) अभवत्, सर्वे स्त्रीपुरुषाः एतत् जानन्ति।४०।१९६।

ਸਿਵ ਕਹੀ ਦੈਤ ਰਾਜ ਸੁਨਿ ਬਾਤਾ ॥
सिव कही दैत राज सुनि बाता ॥

शिवः (गत्य) आह राक्षसराज शृणु (मम) इति।

ਇਹ ਬਿਧਿ ਕਹਿਯੋ ਤੁਮਹੁ ਜਗਮਾਤਾ ॥
इह बिधि कहियो तुमहु जगमाता ॥

शिवः राक्षसराजं शृणु मे वचः, तस्याः जगतः माता इदम् उक्तवती

ਦੇਵਨ ਕੇ ਦੈ ਕੈ ਠਕੁਰਾਈ ॥
देवन के दै कै ठकुराई ॥

तद् वा राज्यं देवेभ्यः ददातु

ਕੈ ਮਾਡਹੁ ਹਮ ਸੰਗ ਲਰਾਈ ॥੪੧॥੧੯੭॥
कै माडहु हम संग लराई ॥४१॥१९७॥

यत् त्वं वा राज्यं देवेभ्यः प्रत्यागच्छसि वा मया सह युद्धं कुरु ॥४१.१९७॥

ਦੈਤ ਰਾਜ ਇਹ ਬਾਤ ਨ ਮਾਨੀ ॥
दैत राज इह बात न मानी ॥

राक्षसराजः एतत् न स्वीकृतवान् ।

ਆਪ ਚਲੇ ਜੂਝਨ ਅਭਿਮਾਨੀ ॥
आप चले जूझन अभिमानी ॥

राक्षसराजः सुम्भः एतत् प्रस्तावम् अङ्गीकृत्य अभिमानेन, युद्धाय अग्रे अगच्छत्।

ਗਰਜਤ ਕਾਲਿ ਕਾਲ ਜ੍ਯੋ ਜਹਾ ॥
गरजत कालि काल ज्यो जहा ॥

यत्र कल्कः आह्वानवत् गर्जति स्म,

ਪ੍ਰਾਪਤਿ ਭਯੋ ਅਸੁਰ ਪਤਿ ਤਹਾ ॥੪੨॥੧੯੮॥
प्रापति भयो असुर पति तहा ॥४२॥१९८॥

काली मृत्योः इव गर्जति तत्र स राक्षसराजः ॥४२.१९८॥

ਚਮਕੀ ਤਹਾ ਅਸਨ ਕੀ ਧਾਰਾ ॥
चमकी तहा असन की धारा ॥

किर्पानानां धारा तत्र विराजते स्म।

ਨਾਚੇ ਭੂਤ ਪ੍ਰੇਤ ਬੈਤਾਰਾ ॥
नाचे भूत प्रेत बैतारा ॥

तत्र खड्गधाराः स्फुरन्ति स्म, भूताः, पिशाचाः, दुष्टात्मानाः च नृत्यं कर्तुं आरब्धवन्तः ।

ਫਰਕੇ ਅੰਧ ਕਬੰਧ ਅਚੇਤਾ ॥
फरके अंध कबंध अचेता ॥

अन्धं शरीरं अचेतनतया दुःखं प्राप्नुयात् ।

ਭਿਭਰੇ ਭਈਰਵ ਭੀਮ ਅਨੇਕਾ ॥੪੩॥੧੯੯॥
भिभरे भईरव भीम अनेका ॥४३॥१९९॥

तत्र अन्धाः शिरःहीनाः कूपाः निरर्थकतया गतवन्तः। तत्र बहवो भैरवा भीमाश्च परिभ्रमन्ति स्म ॥४३.१९९॥

ਤੁਰਹੀ ਢੋਲ ਨਗਾਰੇ ਬਾਜੇ ॥
तुरही ढोल नगारे बाजे ॥

तुरही, ढोलः, गोङ्गः च वादयितुं आरब्धवान्,

ਭਾਤਿ ਭਾਤਿ ਜੋਧਾ ਰਣਿ ਗਾਜੈ ॥
भाति भाति जोधा रणि गाजै ॥

क्लारिओनेट्, ढोल, तुरही च यत्किमपि प्रकारं ध्वनयन्ति स्म ।

ਢਡਿ ਡਫ ਡਮਰੁ ਡੁਗਡੁਗੀ ਘਨੀ ॥
ढडि डफ डमरु डुगडुगी घनी ॥

असंख्याताः धधाः डफः दम्रुः दुग्दुगीः च ।

ਨਾਇ ਨਫੀਰੀ ਜਾਤ ਨ ਗਨੀ ॥੪੪॥੨੦੦॥
नाइ नफीरी जात न गनी ॥४४॥२००॥

डमरू, तबोर इत्यादयः उच्चैः वाद्यन्ते स्म, शाहनै इत्यादयः वाद्ययन्त्राणि च एतावता संख्यायां वाद्यन्ते स्म यत् तेषां गणना न भवति स्म।४४.२००।

ਮਧੁਭਾਰ ਛੰਦ ॥
मधुभार छंद ॥

मधुभर स्तन्जा

ਹੁੰਕੇ ਕਿਕਾਣ ॥
हुंके किकाण ॥

अश्वाः कूजन्ति स्म,

ਧੁੰਕੇ ਨਿਸਾਣ ॥
धुंके निसाण ॥

अश्वाः कूजन्ति तुरङ्गाः च प्रतिध्वनिताः |

ਸਜੇ ਸੁ ਬੀਰ ॥
सजे सु बीर ॥

वीराः सम्यक् आसन्, .

ਗਜੇ ਗਹੀਰ ॥੪੫॥੨੦੧॥
गजे गहीर ॥४५॥२०१॥

अलङ्कृताः योद्धाः गभीरं गर्जन्ति।।45.201।

ਝੁਕੇ ਨਿਝਕ ॥
झुके निझक ॥

अवलम्बन्ते स्म (परस्परम्) ।

ਬਜੇ ਉਬਕ ॥
बजे उबक ॥

अविचलतया समीपमागच्छन्तः वीराः प्रहारं कुर्वन्ति, कूर्दन्ति च।

ਸਜੇ ਸੁਬਾਹ ॥
सजे सुबाह ॥

सुन्दराः योद्धाः सम्यक् आसन्,

ਅਛੈ ਉਛਾਹ ॥੪੬॥੨੦੨॥
अछै उछाह ॥४६॥२०२॥

स्मार्ट योद्धाः परस्परं युद्धं कुर्वन्ति, सुन्दराः नायकाः च आत्मनः अलङ्कारं कुर्वन्ति। स्वर्गा कन्याः (अप्सराः) प्रेरिताः अनुभवन्ति।46.202।

ਕਟੇ ਕਿਕਾਣ ॥
कटे किकाण ॥

(बहु) अश्वाः छिन्नाः, २.

ਫੁਟੈ ਚਵਾਣ ॥
फुटै चवाण ॥

अश्वाः छिन्नन्ति मुखानि च विदीर्णानि भवन्ति।

ਸੂਲੰ ਸੜਾਕ ॥
सूलं सड़ाक ॥

(क्वचित्) त्रिशूलः शोचति स्म

ਉਠੇ ਕੜਾਕ ॥੪੭॥੨੦੩॥
उठे कड़ाक ॥४७॥२०३॥

शूलैः निर्मितः शब्दः श्रूयते । ४७.२०३ इति ।

ਗਜੇ ਜੁਆਣ ॥
गजे जुआण ॥

बालकाः गर्जन्ति स्म, .

ਬਜੇ ਨਿਸਾਣਿ ॥
बजे निसाणि ॥

तूर्याः प्रतिध्वनिताः यौवनाः योद्धवः गर्जन्ति च |

ਸਜੇ ਰਜੇਾਂਦ੍ਰ ॥
सजे रजेांद्र ॥

नृपाः अलङ्कृताः, २.

ਗਜੇ ਗਜੇਾਂਦ੍ਰ ॥੪੮॥੨੦੪॥
गजे गजेांद्र ॥४८॥२०४॥

अलंकृताः राजपुङ्गवः क्रन्दन्ति गजाः ॥४८.२०४॥

ਭੁਜੰਗ ਪ੍ਰਯਾਤ ਛੰਦ ॥
भुजंग प्रयात छंद ॥

भुजंग प्रयात स्तन्जा

ਫਿਰੇ ਬਾਜੀਯੰ ਤਾਜੀਯੰ ਇਤ ਉਤੰ ॥
फिरे बाजीयं ताजीयं इत उतं ॥

इतस्ततः परिभ्रमन्ति सुन्दराः अश्वाः ।

ਗਜੇ ਬਾਰਣੰ ਦਾਰੁਣੰ ਰਾਜ ਪੁਤ੍ਰੰ ॥
गजे बारणं दारुणं राज पुत्रं ॥

राजपुत्राणां गजाः घोराणि गर्जन्ति |