दोहरा
गजाः, अश्वाः, पदातिः, योद्धाः च सर्वे च्छिन्नाः आसन्, कोऽपि जीवितुं न शक्नोति स्म ।
अथ राजा सुम्भः स्वयं युद्धाय अग्रे गत्वा तं दृष्ट्वा भाति यत् यद् इच्छति तत् साधयेत्।।38.194।।
चौपि
देवी दुर्गा शिव-दुतिम् आहूय तस्याः |
अस्मिन् पक्षे दुर्गा चिन्तयित्वा शिवस्य स्त्रीदूतीं आहूय चेतनं कृत्वा कर्णे एतत् सन्देशं दत्तवती।
तत्र शिवं प्रेषयतु
शिवं प्रेषय स्थानं यत्र राक्षसराजः स्थितः ॥३९.१९५॥
शिव-दुतिः श्रुत्वा
इति श्रुत्वा शिवदूतस्त्री शिवदूतत्वेन शिवं प्रेषितवती
ततः परं (दुर्गायाः) नाम शिवदुतिः अभवत्।
तस्मात् दिनात् आरभ्य दुर्गानाम" शिव- दुति" ( शिवदूत ) अभवत्, सर्वे स्त्रीपुरुषाः एतत् जानन्ति।४०।१९६।
शिवः (गत्य) आह राक्षसराज शृणु (मम) इति।
शिवः राक्षसराजं शृणु मे वचः, तस्याः जगतः माता इदम् उक्तवती
तद् वा राज्यं देवेभ्यः ददातु
यत् त्वं वा राज्यं देवेभ्यः प्रत्यागच्छसि वा मया सह युद्धं कुरु ॥४१.१९७॥
राक्षसराजः एतत् न स्वीकृतवान् ।
राक्षसराजः सुम्भः एतत् प्रस्तावम् अङ्गीकृत्य अभिमानेन, युद्धाय अग्रे अगच्छत्।
यत्र कल्कः आह्वानवत् गर्जति स्म,
काली मृत्योः इव गर्जति तत्र स राक्षसराजः ॥४२.१९८॥
किर्पानानां धारा तत्र विराजते स्म।
तत्र खड्गधाराः स्फुरन्ति स्म, भूताः, पिशाचाः, दुष्टात्मानाः च नृत्यं कर्तुं आरब्धवन्तः ।
अन्धं शरीरं अचेतनतया दुःखं प्राप्नुयात् ।
तत्र अन्धाः शिरःहीनाः कूपाः निरर्थकतया गतवन्तः। तत्र बहवो भैरवा भीमाश्च परिभ्रमन्ति स्म ॥४३.१९९॥
तुरही, ढोलः, गोङ्गः च वादयितुं आरब्धवान्,
क्लारिओनेट्, ढोल, तुरही च यत्किमपि प्रकारं ध्वनयन्ति स्म ।
असंख्याताः धधाः डफः दम्रुः दुग्दुगीः च ।
डमरू, तबोर इत्यादयः उच्चैः वाद्यन्ते स्म, शाहनै इत्यादयः वाद्ययन्त्राणि च एतावता संख्यायां वाद्यन्ते स्म यत् तेषां गणना न भवति स्म।४४.२००।
मधुभर स्तन्जा
अश्वाः कूजन्ति स्म,
अश्वाः कूजन्ति तुरङ्गाः च प्रतिध्वनिताः |
वीराः सम्यक् आसन्, .
अलङ्कृताः योद्धाः गभीरं गर्जन्ति।।45.201।
अवलम्बन्ते स्म (परस्परम्) ।
अविचलतया समीपमागच्छन्तः वीराः प्रहारं कुर्वन्ति, कूर्दन्ति च।
सुन्दराः योद्धाः सम्यक् आसन्,
स्मार्ट योद्धाः परस्परं युद्धं कुर्वन्ति, सुन्दराः नायकाः च आत्मनः अलङ्कारं कुर्वन्ति। स्वर्गा कन्याः (अप्सराः) प्रेरिताः अनुभवन्ति।46.202।
(बहु) अश्वाः छिन्नाः, २.
अश्वाः छिन्नन्ति मुखानि च विदीर्णानि भवन्ति।
(क्वचित्) त्रिशूलः शोचति स्म
शूलैः निर्मितः शब्दः श्रूयते । ४७.२०३ इति ।
बालकाः गर्जन्ति स्म, .
तूर्याः प्रतिध्वनिताः यौवनाः योद्धवः गर्जन्ति च |
नृपाः अलङ्कृताः, २.
अलंकृताः राजपुङ्गवः क्रन्दन्ति गजाः ॥४८.२०४॥
भुजंग प्रयात स्तन्जा
इतस्ततः परिभ्रमन्ति सुन्दराः अश्वाः ।
राजपुत्राणां गजाः घोराणि गर्जन्ति |