तेन सह सर्वे नगरवासि चरन्ति स्म ।
(इति) इव (ते) कदापि नगरे न निवसन्ति स्म। ३.
कुन्वरः यस्य मार्गेण गच्छति, २.
(इति भाति) प्रसादबिन्दवः पतिताः इव।
तस्य मार्गे जनानां नेत्राणि निहितानि आसन्,
अमृतं लेहयन्ति इव बाणाः (नेत्ररूपाः)। ४.
द्वयम् : १.
येन मार्गेण कुन्वरः गच्छति स्म,
(तत्र) सर्वेषां केशाः कुरुकाः स्युः, भूमिः च सुन्दरी स्यात्।५।
चतुर्विंशतिः : १.
तस्मिन् पुरे बृख धूज नाम राजा निवसति स्म ।
यस्य गृहे नागरी कुआरी नाम नारी आसीत्।
(तस्य) पुत्री नाग्री मतिः अपि तत्र आसीत्
सा पुरस्य नागरान् (चतुरान्) अपि मोहयति स्म । ६.
सा (कन्या) तं निर्मलनेत्रेण दृष्टवती
तथा लॉजस्य नियमं त्यक्त्वा (तया सह) प्रेम्णा पतितः।
सा मनसि अतीव डुलितुं आरब्धा
मातापितृणां च सर्वा शुद्धा प्रज्ञा विस्मृता।।7।।
राजकुमारः यस्मिन् मार्गे गच्छति स्म,
कुमारीगीतं तत्र मित्रैः सह गायते स्म ।
सा सुन्दरं सुन्दरं नेत्रैः पश्यति स्म
हसन् च नेत्र-इशारेण जल्पन् च। ८.
द्वयम् : १.
इश्क, मुशक, कास, खसरा निगूढा अपि न निगूहन्ति।
अन्ते सर्वे लोके सृष्टौ च दृश्यन्ते। ९.
चतुर्विंशतिः : १.
एतत् नगरे लोकप्रियं जातम्
शनैः च स्वगृहं प्राप्य।
तस्य मातापितरौ ततः (तस्य) निषेधं कृतवन्तौ
मुखात् च कटुवचनम् उक्तवान्। १०.
(ते) तं निरोधयन्ति स्म, न तु तं मुञ्चन्ति स्म
परस्परं च धारयन्ति स्म।
एतस्मात् कारणात् कुमारी अतीव दुःखिता आसीत्
अहोरात्रं च रुदन् व्यतीतवान्। ११.
सोरथः १.
अयं ज्वलितः प्रेम दिवारात्रौ बलवत्तरः भवति।
प्रियवियोगमात्रेण म्रियते जलमत्स्यसंस्कारवत् । १२.
द्वयम् : १.
या स्त्री विधवा भूत्वा मृत्युमार्गं गृह्णाति,
सा कान्तस्य कृते नेत्रनिमिषे एव प्राणान् त्यजति। १३.
भुजङ्ग श्लोकः १.
(सः) बुद्धिमान् स्त्रियं आहूय प्रेमपत्रं लिखितवान्,
अहो प्रिये ! राम सखी है (मम तव प्रेम्णा पतितः)।
(अपि) उक्तवान् यत् यदि अहम् अद्य भवन्तं न पश्यामि
ततः एकघण्टेन प्राणः प्रहरति। १४.
हे राज्ञी ! मा विलम्ब, अद्य आगच्छतु
मां च इतः दूरं नयतु।
हे उपासकाः ! अहं यत् वदामि तत् स्वीकुरुत।