श्री दसम् ग्रन्थः

पुटः - 1149


ਪੁਰ ਜਨ ਚਲਹਿ ਸੰਗਿ ਉਠਿ ਸਬ ਹੀ ॥
पुर जन चलहि संगि उठि सब ही ॥

तेन सह सर्वे नगरवासि चरन्ति स्म ।

ਜਾਨੁਕ ਬਸੇ ਨਾਹਿ ਪੁਰ ਕਬ ਹੀ ॥੩॥
जानुक बसे नाहि पुर कब ही ॥३॥

(इति) इव (ते) कदापि नगरे न निवसन्ति स्म। ३.

ਜਿਤ ਜਿਤ ਜਾਤ ਕੁਅਰ ਮਗ ਭਯੋ ॥
जित जित जात कुअर मग भयो ॥

कुन्वरः यस्य मार्गेण गच्छति, २.

ਜਾਨੁਕ ਬਰਖਿ ਕ੍ਰਿਪਾਬੁਦ ਗਯੋ ॥
जानुक बरखि क्रिपाबुद गयो ॥

(इति भाति) प्रसादबिन्दवः पतिताः इव।

ਲੋਗਨ ਨੈਨ ਲਗੇ ਤਿਹ ਬਾਟੈ ॥
लोगन नैन लगे तिह बाटै ॥

तस्य मार्गे जनानां नेत्राणि निहितानि आसन्,

ਜਾਨੁਕ ਬਿਸਿਖ ਅੰਮ੍ਰਿਤ ਕਹਿ ਚਾਟੈ ॥੪॥
जानुक बिसिख अंम्रित कहि चाटै ॥४॥

अमृतं लेहयन्ति इव बाणाः (नेत्ररूपाः)। ४.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਜਿਹ ਜਿਹ ਮਾਰਗ ਕੇ ਬਿਖੈ ਜਾਤ ਕੁਅਰ ਚਲਿ ਸੋਇ ॥
जिह जिह मारग के बिखै जात कुअर चलि सोइ ॥

येन मार्गेण कुन्वरः गच्छति स्म,

ਨੈਨ ਰੰਗੀਲੋ ਸਭਨ ਕੇ ਭੂਮ ਛਬੀਲੀ ਹੋਇ ॥੫॥
नैन रंगीलो सभन के भूम छबीली होइ ॥५॥

(तत्र) सर्वेषां केशाः कुरुकाः स्युः, भूमिः च सुन्दरी स्यात्।५।

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਬ੍ਰਿਖ ਧੁਜ ਨਗਰ ਸਾਹ ਇਕ ਤਾ ਕੇ ॥
ब्रिख धुज नगर साह इक ता के ॥

तस्मिन् पुरे बृख धूज नाम राजा निवसति स्म ।

ਨਾਗਰਿ ਕੁਅਰਿ ਨਾਰਿ ਗ੍ਰਿਹ ਜਾ ਕੇ ॥
नागरि कुअरि नारि ग्रिह जा के ॥

यस्य गृहे नागरी कुआरी नाम नारी आसीत्।

ਨਾਗਰਿ ਮਤੀ ਸੁਤਾ ਤਿਹ ਸੋਹੈ ॥
नागरि मती सुता तिह सोहै ॥

(तस्य) पुत्री नाग्री मतिः अपि तत्र आसीत्

ਨਗਰਨਿ ਕੇ ਨਾਗਰਨ ਕਹ ਮੋਹੈ ॥੬॥
नगरनि के नागरन कह मोहै ॥६॥

सा पुरस्य नागरान् (चतुरान्) अपि मोहयति स्म । ६.

ਤਿਨ ਵਹੁ ਕੁਅਰ ਦ੍ਰਿਗਨ ਲਹਿ ਪਾਵਾ ॥
तिन वहु कुअर द्रिगन लहि पावा ॥

सा (कन्या) तं निर्मलनेत्रेण दृष्टवती

ਛੋਰਿ ਲਾਜ ਕਹੁ ਨੇਹੁ ਲਗਾਵਾ ॥
छोरि लाज कहु नेहु लगावा ॥

तथा लॉजस्य नियमं त्यक्त्वा (तया सह) प्रेम्णा पतितः।

ਮਨ ਮੈ ਅਧਿਕ ਮਤ ਹ੍ਵੈ ਝੂਲੀ ॥
मन मै अधिक मत ह्वै झूली ॥

सा मनसि अतीव डुलितुं आरब्धा

ਮਾਤ ਪਿਤਾ ਕੀ ਸਭ ਸੁਧਿ ਭੂਲੀ ॥੭॥
मात पिता की सभ सुधि भूली ॥७॥

मातापितृणां च सर्वा शुद्धा प्रज्ञा विस्मृता।।7।।

ਜਵਨ ਮਾਰਗ ਨ੍ਰਿਪ ਸੁਤ ਚਲਿ ਆਵੈ ॥
जवन मारग न्रिप सुत चलि आवै ॥

राजकुमारः यस्मिन् मार्गे गच्छति स्म,

ਤਹੀ ਕੁਅਰਿ ਸਖਿਯਨ ਜੁਤ ਗਾਵੈ ॥
तही कुअरि सखियन जुत गावै ॥

कुमारीगीतं तत्र मित्रैः सह गायते स्म ।

ਚਾਰੁ ਚਾਰੁ ਕਰਿ ਨੈਨ ਨਿਹਾਰੈ ॥
चारु चारु करि नैन निहारै ॥

सा सुन्दरं सुन्दरं नेत्रैः पश्यति स्म

ਨੈਨ ਸੈਨ ਦੈ ਹਸੈ ਹਕਾਰੈ ॥੮॥
नैन सैन दै हसै हकारै ॥८॥

हसन् च नेत्र-इशारेण जल्पन् च। ८.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਇਸਕ ਮੁਸਕ ਖਾਸੀ ਖੁਰਕ ਛਿਪਤ ਛਪਾਏ ਨਾਹਿ ॥
इसक मुसक खासी खुरक छिपत छपाए नाहि ॥

इश्क, मुशक, कास, खसरा निगूढा अपि न निगूहन्ति।

ਅੰਤ ਪ੍ਰਗਟ ਹ੍ਵੈ ਜਗ ਰਹਹਿ ਸ੍ਰਿਸਟਿ ਸਕਲ ਕੇ ਮਾਹਿ ॥੯॥
अंत प्रगट ह्वै जग रहहि स्रिसटि सकल के माहि ॥९॥

अन्ते सर्वे लोके सृष्टौ च दृश्यन्ते। ९.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਪ੍ਰਚੁਰ ਬਾਤ ਇਹ ਭਈ ਨਗਰ ਮੈ ॥
प्रचुर बात इह भई नगर मै ॥

एतत् नगरे लोकप्रियं जातम्

ਚਲਤ ਚਲਤ ਸੁ ਗਈ ਤਿਹ ਘਰ ਮੈ ॥
चलत चलत सु गई तिह घर मै ॥

शनैः च स्वगृहं प्राप्य।

ਤਹ ਤੇ ਹਟਕਿ ਮਾਤ ਪਿਤੁ ਰਾਖੀ ॥
तह ते हटकि मात पितु राखी ॥

तस्य मातापितरौ ततः (तस्य) निषेधं कृतवन्तौ

ਕਟੁ ਕਟੁ ਬਾਤ ਬਦਨ ਤੇ ਭਾਖੀ ॥੧੦॥
कटु कटु बात बदन ते भाखी ॥१०॥

मुखात् च कटुवचनम् उक्तवान्। १०.

ਰਾਖਹਿ ਹਟਕਿ ਜਾਨਿ ਨਹਿ ਦੇਹੀ ॥
राखहि हटकि जानि नहि देही ॥

(ते) तं निरोधयन्ति स्म, न तु तं मुञ्चन्ति स्म

ਭਾਤਿ ਭਾਤਿ ਸੌ ਰਛ ਕਰੇਹੀ ॥
भाति भाति सौ रछ करेही ॥

परस्परं च धारयन्ति स्म।

ਤਾ ਤੇ ਤਰੁਨਿ ਅਧਿਕ ਦੁਖ ਪਾਵੈ ॥
ता ते तरुनि अधिक दुख पावै ॥

एतस्मात् कारणात् कुमारी अतीव दुःखिता आसीत्

ਰੋਵਤ ਹੀ ਦਿਨ ਰੈਨਿ ਗਵਾਵੈ ॥੧੧॥
रोवत ही दिन रैनि गवावै ॥११॥

अहोरात्रं च रुदन् व्यतीतवान्। ११.

ਸੋਰਠਾ ॥
सोरठा ॥

सोरथः १.

ਅਰੀ ਬਰੀ ਯਹ ਪ੍ਰੀਤਿ ਨਿਸੁ ਦਿਨ ਹੋਤ ਖਰੀ ਖਰੀ ॥
अरी बरी यह प्रीति निसु दिन होत खरी खरी ॥

अयं ज्वलितः प्रेम दिवारात्रौ बलवत्तरः भवति।

ਜਲ ਸਫਰੀ ਕੀ ਰੀਤਿ ਪੀਯ ਪਾਨਿ ਬਿਛੁਰੇ ਮਰਤ ॥੧੨॥
जल सफरी की रीति पीय पानि बिछुरे मरत ॥१२॥

प्रियवियोगमात्रेण म्रियते जलमत्स्यसंस्कारवत् । १२.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਜੇ ਬਨਿਤਾ ਬਿਰਹਿਨ ਭਈ ਪੰਥ ਬਿਰਹ ਕੋ ਲੇਹਿ ॥
जे बनिता बिरहिन भई पंथ बिरह को लेहि ॥

या स्त्री विधवा भूत्वा मृत्युमार्गं गृह्णाति,

ਪਲਕ ਬਿਖੈ ਪਿਯ ਕੇ ਨਿਮਿਤ ਪ੍ਰਾਨ ਚਟਕ ਦੈ ਦੇਹਿ ॥੧੩॥
पलक बिखै पिय के निमित प्रान चटक दै देहि ॥१३॥

सा कान्तस्य कृते नेत्रनिमिषे एव प्राणान् त्यजति। १३.

ਭੁਜੰਗ ਛੰਦ ॥
भुजंग छंद ॥

भुजङ्ग श्लोकः १.

ਲਿਖੀ ਪ੍ਰੇਮ ਪਤ੍ਰੀ ਸਖੀ ਬੋਲਿ ਆਛੀ ॥
लिखी प्रेम पत्री सखी बोलि आछी ॥

(सः) बुद्धिमान् स्त्रियं आहूय प्रेमपत्रं लिखितवान्,

ਲਗੀ ਪ੍ਰੀਤਿ ਲਾਲਾ ਭਏ ਰਾਮ ਸਾਛੀ ॥
लगी प्रीति लाला भए राम साछी ॥

अहो प्रिये ! राम सखी है (मम तव प्रेम्णा पतितः)।

ਕਹਿਯੋ ਆਜੁ ਜੋ ਮੈ ਨ ਤੋ ਕੌ ਨਿਹਾਰੌ ॥
कहियो आजु जो मै न तो कौ निहारौ ॥

(अपि) उक्तवान् यत् यदि अहम् अद्य भवन्तं न पश्यामि

ਘਰੀ ਏਕ ਮੈ ਵਾਰਿ ਪ੍ਰਾਨਾਨਿ ਡਾਰੌ ॥੧੪॥
घरी एक मै वारि प्रानानि डारौ ॥१४॥

ततः एकघण्टेन प्राणः प्रहरति। १४.

ਕਰੋ ਬਾਲ ਬੇਲੰਬ ਨ ਆਜੁ ਐਯੈ ॥
करो बाल बेलंब न आजु ऐयै ॥

हे राज्ञी ! मा विलम्ब, अद्य आगच्छतु

ਇਹਾ ਤੇ ਮੁਝੈ ਕਾਢਿ ਲੈ ਸੰਗ ਜੈਯੈ ॥
इहा ते मुझै काढि लै संग जैयै ॥

मां च इतः दूरं नयतु।

ਕਬੈ ਮਾਨੁ ਮਾਨੀ ਕਹਾ ਮਾਨ ਕੀਜੈ ॥
कबै मानु मानी कहा मान कीजै ॥

हे उपासकाः ! अहं यत् वदामि तत् स्वीकुरुत।