श्री दसम् ग्रन्थः

पुटः - 1297


ਰਤਿ ਅਤਿ ਨਿਤਪ੍ਰਤਿ ਕਰਤ ਬਨਾਈ ॥੩॥
रति अति नितप्रति करत बनाई ॥३॥

सा च प्रतिदिनं तस्य सह प्रेम्णा कुर्वती आसीत्। ३.

ਰਸਤ ਰਸਤ ਐਸੀ ਰਸਿ ਗਈ ॥
रसत रसत ऐसी रसि गई ॥

मग्नः सन् एवम् लीनः अभवत्,

ਜਨੁ ਕਰ ਨਾਰਿ ਤਵਨ ਕੀ ਭਈ ॥
जनु कर नारि तवन की भई ॥

यथा सः तस्य भार्या अभवत्।

ਸਭ ਬ੍ਰਿਤਾਤ ਕਹਿ ਤਾਹਿ ਸਿਖਾਯੋ ॥
सभ ब्रितात कहि ताहि सिखायो ॥

(सः) तस्मै (पुरुषं) सर्वाणि आङ्ग्लानि पाठितवान्

ਸੋਵਤਿ ਸਮੈ ਭੂਪ ਕਹ ਘਾਯੋ ॥੪॥
सोवति समै भूप कह घायो ॥४॥

सुप्तं च राजानं हत्वा। ४.

ਪ੍ਰਾਤ ਜਰਨ ਕੇ ਕਾਜ ਸਿਧਾਈ ॥
प्रात जरन के काज सिधाई ॥

प्रातः (सा) सतीं कर्तुं गता

ਆਗੇ ਰਾਖਿ ਲਏ ਨਿਜੁ ਰਾਈ ॥
आगे राखि लए निजु राई ॥

राजानं च (लोथस्य) पुरतः स्थापयति स्म।

ਜਬੈ ਚਿਤਾ ਪਰ ਬੈਠੀ ਜਾਇ ॥
जबै चिता पर बैठी जाइ ॥

यदा (सा) गत्वा चितायां उपविष्टवती

ਚਹੂੰ ਓਰ ਦਿਯ ਆਗਿ ਲਗਾਇ ॥੫॥
चहूं ओर दिय आगि लगाइ ॥५॥

चतुर्तः अग्निं च प्रज्वालयेत्।5.

ਚਾਰੋ ਦਿਸਾ ਅਗਨਿ ਜਬ ਲਾਗੀ ॥
चारो दिसा अगनि जब लागी ॥

चतुर्भुजात् यदा अग्निः प्रज्वलितः ।

ਤਬ ਹੀ ਉਤਰਿ ਚਿਤਾ ਤੈ ਭਾਗੀ ॥
तब ही उतरि चिता तै भागी ॥

अतः सा चितातः अवतीर्य पलायितवती।

ਲੋਗਨ ਚਰਿਤ ਕ੍ਰਿਯਾ ਨਹਿ ਜਾਨੀ ॥
लोगन चरित क्रिया नहि जानी ॥

तस्य चरित्रस्य कर्म जनाः न अवगच्छन्ति स्म

ਦੀਨੀ ਤਿਸੀ ਚੰਡਾਰਹਿ ਰਾਨੀ ॥੬॥
दीनी तिसी चंडारहि रानी ॥६॥

तथा (प्रोटोकॉलभङ्गं कृत्वा) राज्ञीं तस्मिन् एव चण्डले समर्पितवान्। ६.

ਯੌ ਛਲਿ ਛੈਲ ਚਿਕਨਿਸਨ ਗਈ ॥
यौ छलि छैल चिकनिसन गई ॥

एवं मृदुदेहा कुमारी स्खलिता ।

ਕਿਨੂੰ ਨ ਬਾਤ ਤਾਹਿ ਲਖਿ ਲਈ ॥
किनूं न बात ताहि लखि लई ॥

तस्य वचनं कश्चित् न अवगच्छत्।

ਨਾਰਿ ਅਧਿਕ ਮਨ ਹਰਖ ਬਢਾਯੋ ॥
नारि अधिक मन हरख बढायो ॥

(सा) राज कुमारी मनसि अतीव प्रसन्ना अभवत्।

ਚਾਹਤ ਹੁਤੀ ਸੋਇ ਪਤਿ ਪਾਯੋ ॥੭॥
चाहत हुती सोइ पति पायो ॥७॥

(यं) सा इच्छति स्म, तं पतिरूपेण प्राप्तवान्। ॥७॥

ਤਬ ਤੇ ਆਜੁ ਲਗੇ ਉਹ ਦੇਸਾ ॥
तब ते आजु लगे उह देसा ॥

ततः प्रभृति तावत् तस्मिन् देशे ।

ਮਾਰਤ ਤ੍ਰਿਯ ਕੌ ਪ੍ਰਥਮ ਨਰੇਸਾ ॥
मारत त्रिय कौ प्रथम नरेसा ॥

ते नृपस्य मृत्योः पूर्वं स्त्रियं हन्ति।

ਕਠ ਤਰੇ ਕਰਿ ਜਾਹਿ ਜਰਾਵਤ ॥
कठ तरे करि जाहि जरावत ॥

(तस्य) अधः काष्ठं स्थापयित्वा दहन्ति।

ਭਾਖਿ ਸਕਤਿ ਨਹਿ ਬਾਤ ਲਜਾਵਤ ॥੮॥
भाखि सकति नहि बात लजावत ॥८॥

ते वक्तुं न शक्नुवन्ति (अस्माकं राज्ञी चण्डालस्य गृहे निवसति स्म) (अतः) ते लज्जिताः भवन्ति। ॥८॥

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਤਿਹ ਰਾਨੀ ਕੇ ਪੁਤ੍ਰ ਤਬ ਰਾਜ ਕਰਾ ਤਿਹ ਠਾਵ ॥
तिह रानी के पुत्र तब राज करा तिह ठाव ॥

तस्याः राज्ञ्याः पुत्रः तदा तत्र शासनं कृतवान् ।

ਆਜੁ ਲਗੇ ਚੰਡਾਲਿਯੈ ਭਾਖਤ ਤਿਨ ਕੋ ਨਾਵ ॥੯॥
आजु लगे चंडालियै भाखत तिन को नाव ॥९॥

अद्यावधि तेषां नाम चण्डली इति । ९.

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਤੀਨ ਸੌ ਚੌਤਾਲੀਸ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੩੪੪॥੬੩੯੬॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रे मंत्री भूप संबादे तीन सौ चौतालीस चरित्र समापतम सतु सुभम सतु ॥३४४॥६३९६॥अफजूं॥

अत्र श्रीचरितोपख्यानस्य त्रिचरितस्य मन्त्री भूप साम्बदस्य ३४४ अध्यायस्य समापनम्, सर्वं शुभम्। ३४४.६३९६ इति । गच्छति

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਦੌਲਾ ਕੀ ਗੁਜਰਾਤਿ ਬਸਤ ਜਹ ॥
दौला की गुजराति बसत जह ॥

(शाः) दौलस्य गुजरातं यत्र सः निवसति।

ਅਮਰ ਸਿੰਘ ਇਕ ਹੁਤਾ ਨ੍ਰਿਪਤਿ ਤਹ ॥
अमर सिंघ इक हुता न्रिपति तह ॥

अमरसिंहः नाम राजा आसीत् ।

ਅੰਗਨਾ ਦੇ ਰਾਨੀ ਤਿਹ ਰਾਜੈ ॥
अंगना दे रानी तिह राजै ॥

तस्य राज्ञ्याः नाम (देई) अङ्गनायाः आसीत्

ਨਿਰਖਿ ਦਿਵੰਗਨਨ ਕੋ ਮਨ ਲਾਜੈ ॥੧॥
निरखि दिवंगनन को मन लाजै ॥१॥

यद् दृष्ट्वा देवतार्यस्य मनः लज्जितम्। १.

ਰਾਜਾ ਅਧਿਕ ਪੀਰ ਕਹ ਮਾਨੈ ॥
राजा अधिक पीर कह मानै ॥

राजा पीरस्य बहु आदरं कृतवान् ।

ਭਲੀ ਬੁਰੀ ਜੜ ਬਾਤ ਨ ਜਾਨੈ ॥
भली बुरी जड़ बात न जानै ॥

(सः) मूर्खः शुभाशुभयोः भेदं न कृतवान्।

ਤਹਾ ਸੁਬਰਨ ਸਿੰਘ ਇਕ ਛਤ੍ਰੀ ॥
तहा सुबरन सिंघ इक छत्री ॥

तत्र सुब्रनसिंहः नाम छत्री आसीत्, 1999 ।

ਰੂਪਵਾਨ ਧਨਵਾਨ ਧਰਤ੍ਰੀ ॥੨॥
रूपवान धनवान धरत्री ॥२॥

यः सुन्दरः, धनिकः, शस्त्रप्रयोगकुशलः च आसीत्। २.

ਸੁੰਦਰ ਅਧਿਕ ਹੁਤੋ ਖਤਿਰੇਟਾ ॥
सुंदर अधिक हुतो खतिरेटा ॥

सः छत्रीपुत्रः अतीव सुन्दरः आसीत्,

ਜਨੁਕ ਰੂਪ ਸੌ ਸਕਲ ਲਪੇਟਾ ॥
जनुक रूप सौ सकल लपेटा ॥

सौन्दर्येन संवृतमिव ।

ਜਬ ਤੇ ਨਿਰਖਿ ਨਾਰਿ ਤਿਹ ਗਈ ॥
जब ते निरखि नारि तिह गई ॥

यदा सा राज्ञी तं द्रष्टुं गता ।

ਸੁਧਿ ਬੁਧਿ ਛਾਡਿ ਦਿਵਾਨੀ ਭਈ ॥੩॥
सुधि बुधि छाडि दिवानी भई ॥३॥

अतः सा शुद्धं प्रज्ञां त्यक्त्वा उन्मत्तः अभवत् । ३.

ਤਾ ਸੰਗ ਨੇਹ ਸਜਾ ਰੁਚਿ ਮਾਨ ॥
ता संग नेह सजा रुचि मान ॥

ततः सः तया सह रुचिपूर्वकं प्रेम्णा कृतवान्

ਜਾਨਿ ਬੂਝਿ ਹ੍ਵੈ ਗਈ ਅਜਾਨ ॥
जानि बूझि ह्वै गई अजान ॥

(स्वयं च) ज्ञात्वा अज्ञातं वक्तुं आरब्धवान्।

ਦਈ ਸਹਚਰੀ ਤਹਿਕ ਪਠਾਇ ॥
दई सहचरी तहिक पठाइ ॥

(सः) तस्मै मित्रं प्रेषितवान्

ਜ੍ਯੋਂ ਤ੍ਯੋਂ ਤਿਹ ਗ੍ਰਿਹ ਲਿਯਾ ਮੰਗਾਇ ॥੪॥
ज्यों त्यों तिह ग्रिह लिया मंगाइ ॥४॥

कथं च तं गृहम् आहूतवान्। ४.

ਪੋਸਤ ਭਾਗ ਅਫੀਮ ਮੰਗਾਈ ॥
पोसत भाग अफीम मंगाई ॥

खसखसः, भाङ्गः, अफीमः च आज्ञापिताः आसन्

ਪਾਨਿ ਡਾਰਿ ਕਰਿ ਭਾਗ ਘੁਟਾਈ ॥
पानि डारि करि भाग घुटाई ॥

जलं च योजयित्वा भाङ्गं क्वाथयन्तु।

ਪਾਨ ਕਿਯਾ ਦੁਹੂੰ ਬੈਠਿ ਪ੍ਰਜੰਕਹਿ ॥
पान किया दुहूं बैठि प्रजंकहि ॥

उभौ शय्यायाम् उपविश्य पिबतः

ਰਤਿ ਮਾਨੀ ਭਰਿ ਭਰਿ ਦ੍ਰਿੜ ਅੰਕਹਿ ॥੫॥
रति मानी भरि भरि द्रिड़ अंकहि ॥५॥

कङ्कणं च धारयित्वा रतिम् आचरितवान्। ५.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਜਬੈ ਟਨਾਨੇ ਕੈਫ ਕੇ ਆਏ ਅਖਿਯਨ ਮਾਹਿ ॥
जबै टनाने कैफ के आए अखियन माहि ॥

यदा नक्षत्राणि नक्षिषु आगन्तुं आरभन्ते तदा औषधं स्वीकृत्य ।