सा च प्रतिदिनं तस्य सह प्रेम्णा कुर्वती आसीत्। ३.
मग्नः सन् एवम् लीनः अभवत्,
यथा सः तस्य भार्या अभवत्।
(सः) तस्मै (पुरुषं) सर्वाणि आङ्ग्लानि पाठितवान्
सुप्तं च राजानं हत्वा। ४.
प्रातः (सा) सतीं कर्तुं गता
राजानं च (लोथस्य) पुरतः स्थापयति स्म।
यदा (सा) गत्वा चितायां उपविष्टवती
चतुर्तः अग्निं च प्रज्वालयेत्।5.
चतुर्भुजात् यदा अग्निः प्रज्वलितः ।
अतः सा चितातः अवतीर्य पलायितवती।
तस्य चरित्रस्य कर्म जनाः न अवगच्छन्ति स्म
तथा (प्रोटोकॉलभङ्गं कृत्वा) राज्ञीं तस्मिन् एव चण्डले समर्पितवान्। ६.
एवं मृदुदेहा कुमारी स्खलिता ।
तस्य वचनं कश्चित् न अवगच्छत्।
(सा) राज कुमारी मनसि अतीव प्रसन्ना अभवत्।
(यं) सा इच्छति स्म, तं पतिरूपेण प्राप्तवान्। ॥७॥
ततः प्रभृति तावत् तस्मिन् देशे ।
ते नृपस्य मृत्योः पूर्वं स्त्रियं हन्ति।
(तस्य) अधः काष्ठं स्थापयित्वा दहन्ति।
ते वक्तुं न शक्नुवन्ति (अस्माकं राज्ञी चण्डालस्य गृहे निवसति स्म) (अतः) ते लज्जिताः भवन्ति। ॥८॥
द्वयम् : १.
तस्याः राज्ञ्याः पुत्रः तदा तत्र शासनं कृतवान् ।
अद्यावधि तेषां नाम चण्डली इति । ९.
अत्र श्रीचरितोपख्यानस्य त्रिचरितस्य मन्त्री भूप साम्बदस्य ३४४ अध्यायस्य समापनम्, सर्वं शुभम्। ३४४.६३९६ इति । गच्छति
चतुर्विंशतिः : १.
(शाः) दौलस्य गुजरातं यत्र सः निवसति।
अमरसिंहः नाम राजा आसीत् ।
तस्य राज्ञ्याः नाम (देई) अङ्गनायाः आसीत्
यद् दृष्ट्वा देवतार्यस्य मनः लज्जितम्। १.
राजा पीरस्य बहु आदरं कृतवान् ।
(सः) मूर्खः शुभाशुभयोः भेदं न कृतवान्।
तत्र सुब्रनसिंहः नाम छत्री आसीत्, 1999 ।
यः सुन्दरः, धनिकः, शस्त्रप्रयोगकुशलः च आसीत्। २.
सः छत्रीपुत्रः अतीव सुन्दरः आसीत्,
सौन्दर्येन संवृतमिव ।
यदा सा राज्ञी तं द्रष्टुं गता ।
अतः सा शुद्धं प्रज्ञां त्यक्त्वा उन्मत्तः अभवत् । ३.
ततः सः तया सह रुचिपूर्वकं प्रेम्णा कृतवान्
(स्वयं च) ज्ञात्वा अज्ञातं वक्तुं आरब्धवान्।
(सः) तस्मै मित्रं प्रेषितवान्
कथं च तं गृहम् आहूतवान्। ४.
खसखसः, भाङ्गः, अफीमः च आज्ञापिताः आसन्
जलं च योजयित्वा भाङ्गं क्वाथयन्तु।
उभौ शय्यायाम् उपविश्य पिबतः
कङ्कणं च धारयित्वा रतिम् आचरितवान्। ५.
द्वयम् : १.
यदा नक्षत्राणि नक्षिषु आगन्तुं आरभन्ते तदा औषधं स्वीकृत्य ।