श्री दसम् ग्रन्थः

पुटः - 1106


ਝਖ ਕੇਤੁਕ ਬਾਨਨ ਪੀੜਤ ਭੀ ਮਨ ਜਾਇ ਰਹਿਯੋ ਮਨ ਮੋਹਨ ਮੈ ॥
झख केतुक बानन पीड़त भी मन जाइ रहियो मन मोहन मै ॥

अनेके कामदेवस्य ('झक केतु') बाणैः पीडिताः, तेषां मनः मनमोहनं प्रति गतं च।

ਮਨੋ ਦੀਪਕ ਭੇਦ ਸੁਨੋ ਸੁਰ ਨਾਦ ਮ੍ਰਿਗੀ ਗਨ ਜਾਨੁ ਬਿਧੀ ਮਨ ਮੈ ॥੪੮॥
मनो दीपक भेद सुनो सुर नाद म्रिगी गन जानु बिधी मन मै ॥४८॥

(एवं भासते) दीपकगुह्यमिव (परवाणाः प्राप्ताः) अथवा यूथस्य शब्दश्रवणेन मनसि बहु मृगाः विदारिताः इव वा। ४८.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਅਨਿਕ ਜਤਨ ਕਰਿ ਕਰਿ ਤ੍ਰਿਯਾ ਹਾਰਤ ਭਈ ਅਨੇਕ ॥
अनिक जतन करि करि त्रिया हारत भई अनेक ॥

अनेकाः महिलाः विविधप्रयत्नाः कृत्वा असफलाः अभवन् ।

ਬਨ ਹੀ ਕੌ ਨ੍ਰਿਪ ਜਾਤ ਭਯੋ ਮਾਨਿਯੋ ਬਚਨ ਨ ਏਕ ॥੪੯॥
बन ही कौ न्रिप जात भयो मानियो बचन न एक ॥४९॥

राजा तु गत्वा न कश्चित् शृणोति स्म। ४९.

ਜਬ ਰਾਜਾ ਬਨ ਮੈ ਗਏ ਗੋਰਖ ਗੁਰੂ ਬੁਲਾਇ ॥
जब राजा बन मै गए गोरख गुरू बुलाइ ॥

यदा राजा बाण गतः (तदा) गुरु गोरखनाथः तं आहूतवान्।

ਬਹੁਰਿ ਭਾਤਿ ਸਿਛ੍ਯਾ ਦਈ ਤਾਹਿ ਸਿਖ੍ਯ ਠਹਰਾਇ ॥੫੦॥
बहुरि भाति सिछ्या दई ताहि सिख्य ठहराइ ॥५०॥

नानाविधशिक्षां दत्त्वा शिष्यं कृतवान् । ५०.

ਭਰਥਰੀ ਬਾਚ ॥
भरथरी बाच ॥

भर्थरी उवाच।

ਕਵਨ ਮਰੈ ਮਾਰੈ ਕਵਨ ਕਹਤ ਸੁਨਤ ਕਹ ਕੋਇ ॥
कवन मरै मारै कवन कहत सुनत कह कोइ ॥

ਕੋ ਰੋਵੈ ਕਵਨੈ ਹਸੈ ਕਵਨ ਜਰਾ ਜਿਤ ਹੋਇ ॥੫੧॥
को रोवै कवनै हसै कवन जरा जित होइ ॥५१॥

को रोदिति कः हसति कः जरामतिक्रम्य गच्छति। ५१

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਹਸਿ ਗੋਰਖ ਇਮਿ ਬਚਨ ਉਚਾਰੇ ॥
हसि गोरख इमि बचन उचारे ॥

गोरखः हसन् एवम् उक्तवान् ।

ਸੁਨਹੁ ਭਰਥ ਹਰਿ ਰਾਜ ਹਮਾਰੇ ॥
सुनहु भरथ हरि राज हमारे ॥

मम भ्राता हरि राजा ! शृणोतु

ਸਤਿ ਝੂਠ ਮੂਓ ਹੰਕਾਰਾ ॥
सति झूठ मूओ हंकारा ॥

सत्यं, अनृतं, अभिमानं च म्रियन्ते,

ਕਬਹੂ ਮਰਤ ਨ ਬੋਲਨਹਾਰਾ ॥੫੨॥
कबहू मरत न बोलनहारा ॥५२॥

वदन् आत्मा तु कदापि न म्रियते। ५२.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਕਾਲ ਮਰੈ ਕਾਯਾ ਮਰੈ ਕਾਲੈ ਕਰਤ ਉਚਾਰ ॥
काल मरै काया मरै कालै करत उचार ॥

कालः म्रियते, शरीरं म्रियते, केवलं कालः एव उच्चारयति (शब्दाः)।

ਜੀਭੈ ਗੁਨ ਬਖ੍ਯਾਨ ਹੀ ਸ੍ਰਵਨਨ ਸੁਨਤ ਸੁਧਾਰ ॥੫੩॥
जीभै गुन बख्यान ही स्रवनन सुनत सुधार ॥५३॥

जिह्वा गुणः वक्तुं श्रोत्रस्य कार्यं च सम्पूर्णतया श्रोतुं। ५३.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਕਾਲ ਨੈਨ ਹ੍ਵੈ ਸਭਨ ਨਿਹਰਈ ॥
काल नैन ह्वै सभन निहरई ॥

काल नैना भूत्वा सर्वान् पश्यति।

ਕਾਲ ਬਕਤ੍ਰ ਹ੍ਵੈ ਬਾਕ ਉਚਰਈ ॥
काल बकत्र ह्वै बाक उचरई ॥

काल मुखं भूत्वा बाणीं (वाक्यं) उच्चारयति।

ਕਾਲ ਮਰਤ ਕਾਲ ਹੀ ਮਾਰੈ ॥
काल मरत काल ही मारै ॥

आह्वानं म्रियते आह्वानं केवलं मारयति।

ਭੂਲਾ ਲੋਗ ਭਰਮ ਬੀਚਾਰੈ ॥੫੪॥
भूला लोग भरम बीचारै ॥५४॥

ये विस्मृताः (अस्य वास्तविकतायाः) मोहे शेते। ५४.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਕਾਲ ਹਸਤ ਕਾਲੈ ਰੋਵਤ ਕਰਤ ਜਰਾ ਜਿਤ ਹੋਇ ॥
काल हसत कालै रोवत करत जरा जित होइ ॥

केवलं कालः हसति, केवलं कालः रोदिति, केवलं कालः जराम् उपरि विजयते।

ਕਾਲ ਪਾਇ ਉਪਜਤ ਸਭੈ ਕਾਲ ਪਾਇ ਬਧ ਹੋਇ ॥੫੫॥
काल पाइ उपजत सभै काल पाइ बध होइ ॥५५॥

दुर्भिक्षमात्रेण जायन्ते सर्वे दुर्भिक्षमात्रेण म्रियन्ते। ५५.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਕਾਲੈ ਮਰਤ ਕਾਲ ਹੀ ਮਾਰੈ ॥
कालै मरत काल ही मारै ॥

आह्वानमात्रं म्रियते, आह्वानमात्रं मारयति।

ਭ੍ਰਮਿ ਭ੍ਰਮਿ ਪਿੰਡ ਅਵਾਰਾ ਪਾਰੈ ॥
भ्रमि भ्रमि पिंड अवारा पारै ॥

(काल एव) गतिमायाया शरीरं ('ग्राम') गृह्णाति।

ਕਾਮ ਕ੍ਰੋਧ ਮੂਓ ਹੰਕਾਰਾ ॥
काम क्रोध मूओ हंकारा ॥

कामः क्रोधश्च दर्पश्च म्रियते, .

ਏਕ ਨ ਮਰਿਯੋ ਸੁ ਬੋਲਣਹਾਰਾ ॥੫੬॥
एक न मरियो सु बोलणहारा ॥५६॥

(किन्तु केवलं) वक्ता (कर्ता) न म्रियते। ५६.

ਆਸਾ ਕਰਤ ਸਕਲ ਜਗ ਮਰਈ ॥
आसा करत सकल जग मरई ॥

आशां कृत्वा सर्वं जगत् म्रियते।

ਕੌਨ ਪੁਰਖੁ ਆਸਾ ਪਰਹਰਈ ॥
कौन पुरखु आसा परहरई ॥

आशां त्यजति कः पुरुषः ?

ਜੋ ਨਰ ਕੋਊ ਆਸ ਕੌ ਤ੍ਯਾਗੈ ॥
जो नर कोऊ आस कौ त्यागै ॥

यः आशां त्यजति

ਸੋ ਹਰਿ ਕੇ ਪਾਇਨ ਸੌ ਲਾਗੈ ॥੫੭॥
सो हरि के पाइन सौ लागै ॥५७॥

सः ईश्वरस्य चरणयोः भवति। ५७.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਆਸਾ ਕੀ ਆਸਾ ਪੁਰਖ ਜੋ ਕੋਊ ਤਜਤ ਬਨਾਇ ॥
आसा की आसा पुरख जो कोऊ तजत बनाइ ॥

आशायाः आशां त्यजति यः ।

ਪਾਪ ਪੁੰਨ੍ਯ ਸਰ ਤਰਿ ਤੁਰਤ ਪਰਮ ਪੁਰੀ ਕਹ ਜਾਇ ॥੫੮॥
पाप पुंन्य सर तरि तुरत परम पुरी कह जाइ ॥५८॥

पापपुण्यजलाशयं (लोकं) शीघ्रं लङ्घ्य परमपुरीं गच्छति। ५८.

ਜ੍ਯੋ ਸਮੁੰਦਹਿ ਗੰਗਾ ਮਿਲਤ ਸਹੰਸ ਧਾਰ ਕੈ ਸਾਜ ॥
ज्यो समुंदहि गंगा मिलत सहंस धार कै साज ॥

यथा गंगा सहस्राणि कृत्वा समुद्रे विलीयते ।

ਤ੍ਯੋਂ ਗੋਰਖ ਰਿਖਿਰਾਜ ਸਿਯੋਂ ਆਜੁ ਮਿਲ੍ਯੋ ਨ੍ਰਿਪ ਰਾਜ ॥੫੯॥
त्यों गोरख रिखिराज सियों आजु मिल्यो न्रिप राज ॥५९॥

तथैव शिरोमणिराजा (भारतरी) रिखीराजगोरखेन सह मिलितवान् अस्ति।59.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਯਾਤੇ ਮੈ ਬਿਸਥਾਰ ਨ ਕਰੌ ॥
याते मै बिसथार न करौ ॥

अतः अहं अधिकविस्तारेण न गमिष्यामि

ਗ੍ਰੰਥ ਬਢਨ ਤੇ ਅਤਿ ਚਿਤ ਡਰੌ ॥
ग्रंथ बढन ते अति चित डरौ ॥

यतः शास्त्रं गमनात् मम मनसि भीता अस्ति।

ਤਾ ਤੇ ਕਥਾ ਨ ਅਧਿਕ ਬਢਾਈ ॥
ता ते कथा न अधिक बढाई ॥

अतः कथा बहु विस्तारिता नास्ति।

ਭੂਲ ਪਰੀ ਤਹ ਲੇਹੁ ਬਨਾਈ ॥੬੦॥
भूल परी तह लेहु बनाई ॥६०॥

(यदि) विस्मृतं तर्हि सुधारं गृहाण। ६०.

ਗੋਰਖ ਸੋ ਗੋਸਟਿ ਜਬ ਭਈ ॥
गोरख सो गोसटि जब भई ॥

यदा (राजा भर्थरी हरिः) गोरखं गतवान्

ਰਾਜਾ ਕੀ ਦੁਰਮਤਿ ਸਭ ਗਈ ॥
राजा की दुरमति सभ गई ॥

अतः राज्ञः मूर्खता समाप्तवती।

ਸੀਖਤ ਗ੍ਯਾਨ ਭਲੀ ਬਿਧਿ ਭਯੋ ॥
सीखत ग्यान भली बिधि भयो ॥

(सः) ज्ञानं सम्यक् शिक्षितवान्