अनेके कामदेवस्य ('झक केतु') बाणैः पीडिताः, तेषां मनः मनमोहनं प्रति गतं च।
(एवं भासते) दीपकगुह्यमिव (परवाणाः प्राप्ताः) अथवा यूथस्य शब्दश्रवणेन मनसि बहु मृगाः विदारिताः इव वा। ४८.
द्वयम् : १.
अनेकाः महिलाः विविधप्रयत्नाः कृत्वा असफलाः अभवन् ।
राजा तु गत्वा न कश्चित् शृणोति स्म। ४९.
यदा राजा बाण गतः (तदा) गुरु गोरखनाथः तं आहूतवान्।
नानाविधशिक्षां दत्त्वा शिष्यं कृतवान् । ५०.
भर्थरी उवाच।
॥
को रोदिति कः हसति कः जरामतिक्रम्य गच्छति। ५१
चतुर्विंशतिः : १.
गोरखः हसन् एवम् उक्तवान् ।
मम भ्राता हरि राजा ! शृणोतु
सत्यं, अनृतं, अभिमानं च म्रियन्ते,
वदन् आत्मा तु कदापि न म्रियते। ५२.
द्वयम् : १.
कालः म्रियते, शरीरं म्रियते, केवलं कालः एव उच्चारयति (शब्दाः)।
जिह्वा गुणः वक्तुं श्रोत्रस्य कार्यं च सम्पूर्णतया श्रोतुं। ५३.
चतुर्विंशतिः : १.
काल नैना भूत्वा सर्वान् पश्यति।
काल मुखं भूत्वा बाणीं (वाक्यं) उच्चारयति।
आह्वानं म्रियते आह्वानं केवलं मारयति।
ये विस्मृताः (अस्य वास्तविकतायाः) मोहे शेते। ५४.
द्वयम् : १.
केवलं कालः हसति, केवलं कालः रोदिति, केवलं कालः जराम् उपरि विजयते।
दुर्भिक्षमात्रेण जायन्ते सर्वे दुर्भिक्षमात्रेण म्रियन्ते। ५५.
चतुर्विंशतिः : १.
आह्वानमात्रं म्रियते, आह्वानमात्रं मारयति।
(काल एव) गतिमायाया शरीरं ('ग्राम') गृह्णाति।
कामः क्रोधश्च दर्पश्च म्रियते, .
(किन्तु केवलं) वक्ता (कर्ता) न म्रियते। ५६.
आशां कृत्वा सर्वं जगत् म्रियते।
आशां त्यजति कः पुरुषः ?
यः आशां त्यजति
सः ईश्वरस्य चरणयोः भवति। ५७.
द्वयम् : १.
आशायाः आशां त्यजति यः ।
पापपुण्यजलाशयं (लोकं) शीघ्रं लङ्घ्य परमपुरीं गच्छति। ५८.
यथा गंगा सहस्राणि कृत्वा समुद्रे विलीयते ।
तथैव शिरोमणिराजा (भारतरी) रिखीराजगोरखेन सह मिलितवान् अस्ति।59.
चतुर्विंशतिः : १.
अतः अहं अधिकविस्तारेण न गमिष्यामि
यतः शास्त्रं गमनात् मम मनसि भीता अस्ति।
अतः कथा बहु विस्तारिता नास्ति।
(यदि) विस्मृतं तर्हि सुधारं गृहाण। ६०.
यदा (राजा भर्थरी हरिः) गोरखं गतवान्
अतः राज्ञः मूर्खता समाप्तवती।
(सः) ज्ञानं सम्यक् शिक्षितवान्