श्री दसम् ग्रन्थः

पुटः - 989


ਨਿਕਟ ਲਾਗਿ ਇਹ ਭਾਤਿ ਉਚਾਰੀ ॥੯॥
निकट लागि इह भाति उचारी ॥९॥

'अधुना त्वं मम स्त्री भव' इति तां सूचितवान् ।(९)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਸੁਤ ਬਾਲਕ ਭਰਤਾ ਮਰਿਯੋ ਇਨ ਕੋ ਪ੍ਰਥਮ ਜਰਾਇ ॥
सुत बालक भरता मरियो इन को प्रथम जराइ ॥

'मम पुत्रः पतिः च मृतौ; प्रथमं मया तान् दाहः कर्तव्यः।

ਬਹੁਰਿ ਤਿਹਾਰੋ ਧਾਮ ਮੈ ਆਜੁ ਬਸੌਗੀ ਆਇ ॥੧੦॥
बहुरि तिहारो धाम मै आजु बसौगी आइ ॥१०॥

'ततः अहं तव गृहम् आगत्य भवता सह वसिष्यामि।'(10)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਪ੍ਰਥਮ ਚਿਤਾ ਮੈ ਸੁਤ ਕੌ ਡਾਰਿਯੋ ॥
प्रथम चिता मै सुत कौ डारियो ॥

प्रथमं सः स्वपुत्रं चितायां स्थापयति स्म,

ਮ੍ਰਿਤਕ ਖਸਮ ਕੌ ਬਹੁਰਿ ਪ੍ਰਜਾਰਿਯੋ ॥
म्रितक खसम कौ बहुरि प्रजारियो ॥

प्रथमं पुत्रस्य दहनं कृत्वा पतिं चितायां स्थापयति स्म ।

ਬਹੁਰੌ ਕਾਖਿ ਮੁਗਲ ਕੋ ਭਰੀ ॥
बहुरौ काखि मुगल को भरी ॥

अथ मुगलं आलिंग्य, २.

ਆਪਨ ਲੈ ਪਾਵਕ ਮੋ ਪਰੀ ॥੧੧॥
आपन लै पावक मो परी ॥११॥

ततः सा मुगलं गृहीत्वा उत्प्लुत्य तं अपि दग्धवती।(11)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਸੁਤ ਜਰਾਇ ਪਤਿ ਜਾਰਿ ਕੈ ਬਹੁਰਿ ਮੁਗਲ ਗਹਿ ਲੀਨ ॥
सुत जराइ पति जारि कै बहुरि मुगल गहि लीन ॥

पुत्रं भर्तारं च दह्य मुगलं दहनेन मारितवती आसीत् ।

ਤਾ ਪਾਛੇ ਆਪਨ ਜਰੀ ਤ੍ਰਿਯ ਚਰਿਤ੍ਰ ਯੌ ਕੀਨ ॥੧੨॥
ता पाछे आपन जरी त्रिय चरित्र यौ कीन ॥१२॥

अथ दग्धात्मानं तथा चतुरं अभिनयं चकरोत् ।

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਇਕ ਸੌ ਛਬੀਸਵੋ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੧੨੬॥੨੪੭੯॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रे मंत्री भूप संबादे इक सौ छबीसवो चरित्र समापतम सतु सुभम सतु ॥१२६॥२४७९॥अफजूं॥

१२६ तमः दृष्टान्तः शुभच्रितराणां राजमन्त्रीसंवादः, आशीर्वादेन सम्पन्नः। (१२६)(२४७७) २.

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਬੀਰ ਦਤ ਚੰਡਾਲਿਕ ਰਹੈ ॥
बीर दत चंडालिक रहै ॥

तत्र बीरदत्तः नाम चण्डालः निवसति स्म ।

ਅਤਿ ਤਸਕਰ ਤਾ ਕੌ ਜਗ ਕਹੈ ॥
अति तसकर ता कौ जग कहै ॥

तत्र एकः नीचजातः बीरदत्तः नाम निवसति स्म, यः बृहत्चोरः इति प्रसिद्धः आसीत् ।

ਖਾਨ ਖਵੀਨ ਤਹਾ ਜੋ ਆਵੈ ॥
खान खवीन तहा जो आवै ॥

खान खविन् यः तत्र आगच्छति, .

ਤਾ ਕੌ ਲੂਟਿ ਕੂਟਿ ਲੈ ਜਾਵੇ ॥੧॥
ता कौ लूटि कूटि लै जावे ॥१॥

यदा यदा कश्चन शाहः तस्य पार्श्वे आगच्छति स्म तदा तदा तं लुण्ठयति स्म।(1)

ਜੋ ਆਵਤ ਕੋਊ ਰਾਹ ਨਿਹਾਰੈ ॥
जो आवत कोऊ राह निहारै ॥

यः कञ्चित् पथि आगच्छन्तं पश्यति,

ਜਾਇ ਤਵਨ ਕੌ ਤੁਰਤ ਹਕਾਰੈ ॥
जाइ तवन कौ तुरत हकारै ॥

यदि कश्चित् स्वमार्गात् भ्रष्टः आगच्छति स्म तर्हि सः सद्यः हिर्न् आमन्त्रयति स्म ।

ਜੋ ਤਨਿ ਧਨੁ ਰਿਪੁ ਤੀਰ ਚਲਾਵੈ ॥
जो तनि धनु रिपु तीर चलावै ॥

यदि शत्रुः धनुषं आकृष्य बाणं प्रहरति |

ਛੁਰਾ ਭਏ ਤਿਹ ਕਾਟਿ ਗਿਰਾਵੈ ॥੨॥
छुरा भए तिह काटि गिरावै ॥२॥

यदि च कश्चित् शत्रुः तस्य उपरि बाणं विदारयति स्म तर्हि खड्गेन तं छिनत्ति स्म।(2)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਲਹੈ ਨਿਸਾ ਇਕ ਜਬ ਭਯੋ ਤਬ ਵਹ ਕਰਤ ਪ੍ਰਹਾਰ ॥
लहै निसा इक जब भयो तब वह करत प्रहार ॥

सः रात्रौ पतितमात्रेण आक्रमणं करोति स्म तथा च

ਜੀਵਤ ਕਿਸੂ ਨ ਛੋਰਈ ਡਾਰਤ ਹੀ ਸੰਘਾਰ ॥੩॥
जीवत किसू न छोरई डारत ही संघार ॥३॥

न कस्यचित् शरीरस्य प्राणान् मुञ्चति स्म।(3)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਰਤਨ ਸਿੰਘ ਤਿਹ ਮਗ ਹ੍ਵੈ ਆਯੋ ॥
रतन सिंघ तिह मग ह्वै आयो ॥

(एकदा) रतनसिंहः तद्मार्गेण गतः।

ਸੋ ਲਖਿ ਤਵਨ ਚੋਰ ਨੈ ਪਾਯੋ ॥
सो लखि तवन चोर नै पायो ॥

एकदा तस्मिन् मार्गे एकः रत्तनसिंहः आगतः तदा चोरः तं दृष्टवान् ।

ਤਾ ਕਹੁ ਕਹਿਯੋ ਬਸਤ੍ਰ ਤੁਮ ਡਾਰੋ ॥
ता कहु कहियो बसत्र तुम डारो ॥

उवाच वस्त्रं उद्धृत्य वा।

ਨਾਤਰ ਤੀਰ ਕਮਾਨ ਸੰਭਾਰੋ ॥੪॥
नातर तीर कमान संभारो ॥४॥

'वस्त्राणि उद्धृत्य वा धनुषबाणेन वा युद्धाय सज्जीभवसि' इति चोरः तस्मै अवदत्।(4)

ਰਤਨ ਸਿੰਘ ਜੋ ਤੀਰ ਚਲਾਵੈ ॥
रतन सिंघ जो तीर चलावै ॥

(रतनसिंहः धनुषं स्वीकृतवान्) रतनसिंहः यः पूर्वं बाणान् निपातयति स्म,

ਸੋਊ ਛੁਰਾ ਤੇ ਕਾਟਿ ਗਿਰਾਵੈ ॥
सोऊ छुरा ते काटि गिरावै ॥

यदा रत्तनसिंहः बाणं निपातयति स्म तदा सः खड्गेन तत् बाणं छिनत्ति स्म ।

ਉਨਸਠਿ ਤੀਰ ਛੋਰਿ ਤਿਨ ਕਹਿਯੋ ॥
उनसठि तीर छोरि तिन कहियो ॥

(यदा सः) ५९ बाणान् निपातितवान् इति सः अवदत्

ਏਕ ਤੀਰ ਤਰਕਸ ਮਮ ਰਹਿਯੋ ॥੫॥
एक तीर तरकस मम रहियो ॥५॥

नवपञ्चाशत् बाणान् निधाय सः अवदत्-'अधुना, मम कूपे एकः एव बाणः अवशिष्टः अस्मि।(5)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਸੁਨੁ ਤਸਕਰ ਮੈ ਬਿਸਿਖ ਕੋ ਜਾ ਕੌ ਕੀਯੋ ਪ੍ਰਹਾਰ ॥
सुनु तसकर मै बिसिख को जा कौ कीयो प्रहार ॥

'शृणु त्वं चोर! भवतः कृते स्पष्टं कर्तुम् इच्छन्ति,

ਆਜੁ ਲਗੇ ਚੂਕਿਯੋ ਨਹੀ ਸੁਨਿ ਲੈ ਬਚਨ ਹਮਾਰ ॥੬॥
आजु लगे चूकियो नही सुनि लै बचन हमार ॥६॥

'यदा यदा एतत् बाणं निपातयामि तदा कदापि लक्ष्यं न त्यजामि।'(6)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਮੈ ਜੇਤੇ ਤੁਹਿ ਤੀਰ ਚਲਾਏ ॥
मै जेते तुहि तीर चलाए ॥

यावन्तः बाणाः मया त्वां विक्षिप्ताः, ।

ਸੋ ਸਭ ਹੀ ਤੈ ਕਾਟਿ ਗਿਰਾਏ ॥
सो सभ ही तै काटि गिराए ॥

'एतावता मया सर्वे बाणाः, त्वया तान् छिन्नाः।'

ਅਬ ਚੇਰੌ ਚਿਤ ਭਯੋ ਹਮਾਰੋ ॥
अब चेरौ चित भयो हमारो ॥

इदानीं तव दासः अभवम् मनसा।

ਕਹੋ ਸੁ ਕਰਿਹੌ ਕਾਜਿ ਤਿਹਾਰੋ ॥੭॥
कहो सु करिहौ काजि तिहारो ॥७॥

'अहं भवतः निपुणतां स्वीकुर्वन् अस्मि।' इदानीं यद् वदसि तत् करिष्यामि तव कृते।(7)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਏਕ ਹੌਸ ਮਨ ਮਹਿ ਰਹੀ ਸੋ ਤੁਹਿ ਕਹੌ ਸੁਨਾਇ ॥
एक हौस मन महि रही सो तुहि कहौ सुनाइ ॥

'किन्तु मम एकः महत्त्वाकांक्षा अस्ति या मया भवद्भ्यः व्यज्यते,

ਜਿਹ ਭਾਖੈ ਮਾਰੌ ਤਿਸੈ ਦੀਜੈ ਕਛੂ ਬਤਾਇ ॥੮॥
जिह भाखै मारौ तिसै दीजै कछू बताइ ॥८॥

'यं यं भवद्भ्यः रोचसे तं हन्तुमिच्छामि।'(8)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਯੌ ਸੁਨਿ ਚੋਰ ਅਧਿਕ ਸੁਖ ਪਾਯੋ ॥
यौ सुनि चोर अधिक सुख पायो ॥

एतत् श्रुत्वा चोरः बहु प्रसन्नः अभवत् ।

ਏਕ ਪਤ੍ਰ ਕਰਿ ਸਾਥ ਬਤਾਯੋ ॥
एक पत्र करि साथ बतायो ॥

तस्य अनुमोदनार्थं सः बाहुम् उत्थापितवान् ।

ਜਬ ਤਾ ਕੀ ਤਿਨ ਦ੍ਰਿਸਟਿ ਚੁਰਾਈ ॥
जब ता की तिन द्रिसटि चुराई ॥

सः नेत्रे (हस्तं प्रति) भ्रमित्वा एव सः...

ਤਨਿ ਗਾਸੀ ਤਿਹ ਮਰਮ ਲਗਾਈ ॥੯॥
तनि गासी तिह मरम लगाई ॥९॥

तस्य हृदये तीक्ष्णं बाणधारम्।(9)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਰਤਨ ਸਿੰਘ ਇਹ ਛਲ ਭਏ ਖਲ ਕੀ ਦ੍ਰਿਸਟਿ ਬਚਾਇ ॥
रतन सिंघ इह छल भए खल की द्रिसटि बचाइ ॥

रत्नसिंहः नेत्रयोः भ्रममात्रेण एतत् युक्तिं कृतवान् आसीत्,

ਮਰਮ ਸਥਲ ਮਾਰਿਯੋ ਬਿਸਿਖ ਦੀਨੋ ਤਾਹਿ ਗਿਰਾਇ ॥੧੦॥
मरम सथल मारियो बिसिख दीनो ताहि गिराइ ॥१०॥

शरस्य तीक्ष्णधारेण च तं हतः।(10)(1)

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਪੁਰਖ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਇਕ ਸੌ ਸਾਤਈਸਵੋ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੧੨੭॥੨੪੮੯॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने पुरख चरित्रे मंत्री भूप संबादे इक सौ सातईसवो चरित्र समापतम सतु सुभम सतु ॥१२७॥२४८९॥अफजूं॥

127तमः शुभच्रितराणां दृष्टान्तः राजमन्त्रीसंवादः, आशीर्वादेन सम्पन्नः। (१२७)(२४८७) २.

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਮਾਰਵਾਰ ਕੇ ਦੇਸ ਮੈ ਉਗ੍ਰ ਦਤ ਇਕ ਰਾਵ ॥
मारवार के देस मै उग्र दत इक राव ॥

मारवाडदेशे राजा उगेरदत्तः पूर्वं निवसति स्म ।

ਕੋਪ ਜਗੇ ਪਾਵਕ ਮਨੋ ਸੀਤਲ ਸਲਿਲ ਸੁਭਾਵ ॥੧॥
कोप जगे पावक मनो सीतल सलिल सुभाव ॥१॥

क्रुद्धो वह्निवत् उग्रः शान्ते तु जलसदृशः ॥(१)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਧਰਵਾਰਨ ਤਾ ਕੋ ਧਨ ਮਾਰਿਯੋ ॥
धरवारन ता को धन मारियो ॥

(एकदा) आक्रमणकारिणः तस्य धनं लुण्ठितवन्तः।

ਪੁਰੀ ਆਇ ਪਾਲਕਨ ਪੁਕਾਰਿਯੋ ॥
पुरी आइ पालकन पुकारियो ॥

यदा शत्रुः तेषां धनं हृतवान् तदा गोपालः नगरं आगत्य वर्णं रोदनं च उत्थापितवान् ।

ਅਗਨਤ ਢੋਲ ਨਗਾਰੇ ਬਾਜੇ ॥
अगनत ढोल नगारे बाजे ॥

(प्रतिशोधार्थं नगरे) बहवः ढोलाः, नागरे च वादयितुं आरब्धवन्तः

ਕੌਚ ਪਹਿਰਿ ਸੂਰਮਾ ਬਿਰਾਜੇ ॥੨॥
कौच पहिरि सूरमा बिराजे ॥२॥

ढोलः ताडितः बहूनि शूराः शूलखड्गं धारयन्तः निर्गताः।(२)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਬਜਿਯੋ ਜੂਝਊਆ ਦੁਹੂੰ ਦਿਸਿ ਸੂਰਾ ਭਯੋ ਸੁਰੰਗ ॥
बजियो जूझऊआ दुहूं दिसि सूरा भयो सुरंग ॥

उभयतः युद्धदुन्दुभिः प्रहाराः, वीराः च पूर्णतया भ्रमन्ति स्म ।

ਪਖਰਾਰੇ ਨਾਚਤ ਭਏ ਕਾਤਰ ਭਏ ਕੁਰੰਗ ॥੩॥
पखरारे नाचत भए कातर भए कुरंग ॥३॥

तेषां द्रुतगतिभिः अश्वैः मृगाणां अपि विनयः अभवत् ।(३) ।

ਭੁਜੰਗ ਛੰਦ ॥
भुजंग छंद ॥

भुजंग छन्द

ਮਹਾਬੀਰ ਗਾਜੇ ਮਹਾ ਕੋਪ ਕੈ ਕੈ ॥
महाबीर गाजे महा कोप कै कै ॥

महायोद्धा क्रोधेन गर्जति स्म |

ਤਿਸੀ ਛੇਤ੍ਰ ਛਤ੍ਰੀਨ ਕੋ ਛਿਪ੍ਰ ਛੈ ਕੈ ॥
तिसी छेत्र छत्रीन को छिप्र छै कै ॥

युद्धे काशत्रीं दृष्ट्वा वीराः गर्जन्ति ते च

ਬ੍ਰਛੀ ਬਾਨ ਬਜ੍ਰਾਨ ਕੇ ਵਾਰ ਕੀਨੇ ॥
ब्रछी बान बज्रान के वार कीने ॥

(ते) शूलबाणवज्रैः प्रहृताः |

ਕਿਤੇ ਖੇਤ ਮਾਰੇ ਕਿਤੇ ਛਾਡਿ ਦੀਨੇ ॥੪॥
किते खेत मारे किते छाडि दीने ॥४॥

शिलासमकठिनैः शूलबाणैः परस्परं सम्मुखीकृताः। (४) ९.

ਕਿਤੇ ਖਿੰਗ ਖੰਗੇ ਕਿਤੇ ਖੇਤ ਮਾਰੇ ॥
किते खिंग खंगे किते खेत मारे ॥

कति अश्वाः छिन्नाः कति च युद्धे हताः।

ਘੁਰੇ ਘੋਰ ਬਾਜੰਤ੍ਰ ਮਾਰੂ ਨਗਾਰੇ ॥
घुरे घोर बाजंत्र मारू नगारे ॥

मृत्युजानुनि घण्टाः च ध्वनिन्ते।