'अधुना त्वं मम स्त्री भव' इति तां सूचितवान् ।(९)
दोहिरा
'मम पुत्रः पतिः च मृतौ; प्रथमं मया तान् दाहः कर्तव्यः।
'ततः अहं तव गृहम् आगत्य भवता सह वसिष्यामि।'(10)
चौपाई
प्रथमं सः स्वपुत्रं चितायां स्थापयति स्म,
प्रथमं पुत्रस्य दहनं कृत्वा पतिं चितायां स्थापयति स्म ।
अथ मुगलं आलिंग्य, २.
ततः सा मुगलं गृहीत्वा उत्प्लुत्य तं अपि दग्धवती।(11)
दोहिरा
पुत्रं भर्तारं च दह्य मुगलं दहनेन मारितवती आसीत् ।
अथ दग्धात्मानं तथा चतुरं अभिनयं चकरोत् ।
१२६ तमः दृष्टान्तः शुभच्रितराणां राजमन्त्रीसंवादः, आशीर्वादेन सम्पन्नः। (१२६)(२४७७) २.
चौपाई
तत्र बीरदत्तः नाम चण्डालः निवसति स्म ।
तत्र एकः नीचजातः बीरदत्तः नाम निवसति स्म, यः बृहत्चोरः इति प्रसिद्धः आसीत् ।
खान खविन् यः तत्र आगच्छति, .
यदा यदा कश्चन शाहः तस्य पार्श्वे आगच्छति स्म तदा तदा तं लुण्ठयति स्म।(1)
यः कञ्चित् पथि आगच्छन्तं पश्यति,
यदि कश्चित् स्वमार्गात् भ्रष्टः आगच्छति स्म तर्हि सः सद्यः हिर्न् आमन्त्रयति स्म ।
यदि शत्रुः धनुषं आकृष्य बाणं प्रहरति |
यदि च कश्चित् शत्रुः तस्य उपरि बाणं विदारयति स्म तर्हि खड्गेन तं छिनत्ति स्म।(2)
दोहिरा
सः रात्रौ पतितमात्रेण आक्रमणं करोति स्म तथा च
न कस्यचित् शरीरस्य प्राणान् मुञ्चति स्म।(3)
चौपाई
(एकदा) रतनसिंहः तद्मार्गेण गतः।
एकदा तस्मिन् मार्गे एकः रत्तनसिंहः आगतः तदा चोरः तं दृष्टवान् ।
उवाच वस्त्रं उद्धृत्य वा।
'वस्त्राणि उद्धृत्य वा धनुषबाणेन वा युद्धाय सज्जीभवसि' इति चोरः तस्मै अवदत्।(4)
(रतनसिंहः धनुषं स्वीकृतवान्) रतनसिंहः यः पूर्वं बाणान् निपातयति स्म,
यदा रत्तनसिंहः बाणं निपातयति स्म तदा सः खड्गेन तत् बाणं छिनत्ति स्म ।
(यदा सः) ५९ बाणान् निपातितवान् इति सः अवदत्
नवपञ्चाशत् बाणान् निधाय सः अवदत्-'अधुना, मम कूपे एकः एव बाणः अवशिष्टः अस्मि।(5)
दोहिरा
'शृणु त्वं चोर! भवतः कृते स्पष्टं कर्तुम् इच्छन्ति,
'यदा यदा एतत् बाणं निपातयामि तदा कदापि लक्ष्यं न त्यजामि।'(6)
चौपाई
यावन्तः बाणाः मया त्वां विक्षिप्ताः, ।
'एतावता मया सर्वे बाणाः, त्वया तान् छिन्नाः।'
इदानीं तव दासः अभवम् मनसा।
'अहं भवतः निपुणतां स्वीकुर्वन् अस्मि।' इदानीं यद् वदसि तत् करिष्यामि तव कृते।(7)
दोहिरा
'किन्तु मम एकः महत्त्वाकांक्षा अस्ति या मया भवद्भ्यः व्यज्यते,
'यं यं भवद्भ्यः रोचसे तं हन्तुमिच्छामि।'(8)
चौपाई
एतत् श्रुत्वा चोरः बहु प्रसन्नः अभवत् ।
तस्य अनुमोदनार्थं सः बाहुम् उत्थापितवान् ।
सः नेत्रे (हस्तं प्रति) भ्रमित्वा एव सः...
तस्य हृदये तीक्ष्णं बाणधारम्।(9)
दोहिरा
रत्नसिंहः नेत्रयोः भ्रममात्रेण एतत् युक्तिं कृतवान् आसीत्,
शरस्य तीक्ष्णधारेण च तं हतः।(10)(1)
127तमः शुभच्रितराणां दृष्टान्तः राजमन्त्रीसंवादः, आशीर्वादेन सम्पन्नः। (१२७)(२४८७) २.
दोहिरा
मारवाडदेशे राजा उगेरदत्तः पूर्वं निवसति स्म ।
क्रुद्धो वह्निवत् उग्रः शान्ते तु जलसदृशः ॥(१)
चौपाई
(एकदा) आक्रमणकारिणः तस्य धनं लुण्ठितवन्तः।
यदा शत्रुः तेषां धनं हृतवान् तदा गोपालः नगरं आगत्य वर्णं रोदनं च उत्थापितवान् ।
(प्रतिशोधार्थं नगरे) बहवः ढोलाः, नागरे च वादयितुं आरब्धवन्तः
ढोलः ताडितः बहूनि शूराः शूलखड्गं धारयन्तः निर्गताः।(२)
दोहिरा
उभयतः युद्धदुन्दुभिः प्रहाराः, वीराः च पूर्णतया भ्रमन्ति स्म ।
तेषां द्रुतगतिभिः अश्वैः मृगाणां अपि विनयः अभवत् ।(३) ।
भुजंग छन्द
महायोद्धा क्रोधेन गर्जति स्म |
युद्धे काशत्रीं दृष्ट्वा वीराः गर्जन्ति ते च
(ते) शूलबाणवज्रैः प्रहृताः |
शिलासमकठिनैः शूलबाणैः परस्परं सम्मुखीकृताः। (४) ९.
कति अश्वाः छिन्नाः कति च युद्धे हताः।
मृत्युजानुनि घण्टाः च ध्वनिन्ते।