श्री दसम् ग्रन्थः

पुटः - 19


ਗਾਇ ਹਾਰੇ ਗੰਧ੍ਰਬ ਬਜਾਏ ਹਾਰੇ ਕਿੰਨਰ ਸਭ ਪਚ ਹਾਰੇ ਪੰਡਤ ਤਪੰਤ ਹਾਰੇ ਤਾਪਸੀ ॥੨੦॥੯੦॥
गाइ हारे गंध्रब बजाए हारे किंनर सभ पच हारे पंडत तपंत हारे तापसी ॥२०॥९०॥

गन्धर्वाः, मालस्य वाद्यवादकाः श्रान्ताः, किन्नराः, वाद्यवादकाः श्रान्ताः, पण्डिताः अत्यन्तं क्लान्ताः, तपः पालनं कुर्वन्तः तपस्विनः अपि श्रान्ताः अभवन्। पूर्वोक्तेषु कश्चन अपि जनः न शक्तवान्

ਤ੍ਵ ਪ੍ਰਸਾਦਿ ॥ ਭੁਜੰਗ ਪ੍ਰਯਾਤ ਛੰਦ ॥
त्व प्रसादि ॥ भुजंग प्रयात छंद ॥

तव अनुग्रहेण। भुजंग प्रयात स्तन्जा

ਨ ਰਾਗੰ ਨ ਰੰਗੰ ਨ ਰੂਪੰ ਨ ਰੇਖੰ ॥
न रागं न रंगं न रूपं न रेखं ॥

निःस्नेहः वर्णरहितः रूपरहितः रेखाहीनः प्रभुः ।

ਨ ਮੋਹੰ ਨ ਕ੍ਰੋਹੰ ਨ ਦ੍ਰੋਹੰ ਨ ਦ੍ਵੈਖੰ ॥
न मोहं न क्रोहं न द्रोहं न द्वैखं ॥

असङ्गहीनं क्रोधं विना वञ्चनं विना दुर्भावः।

ਨ ਕਰਮੰ ਨ ਭਰਮੰ ਨ ਜਨਮੰ ਨ ਜਾਤੰ ॥
न करमं न भरमं न जनमं न जातं ॥

अकर्मणो निर्माया निर्जन्मः जातिहीनः |

ਨ ਮਿਤ੍ਰੰ ਨ ਸਤ੍ਰੰ ਨ ਪਿਤ੍ਰੰ ਨ ਮਾਤੰ ॥੧॥੯੧॥
न मित्रं न सत्रं न पित्रं न मातं ॥१॥९१॥

स मित्रं विना शत्रुः पितरं विना माता च।1.91।

ਨ ਨੇਹੰ ਨ ਗੇਹੰ ਨ ਕਾਮੰ ਨ ਧਾਮੰ ॥
न नेहं न गेहं न कामं न धामं ॥

प्रेमहीनः गृहहीनः न्यायहीनः गृहहीनः।

ਨ ਪੁਤ੍ਰੰ ਨ ਮਿਤ੍ਰੰ ਨ ਸਤ੍ਰੰ ਨ ਭਾਮੰ ॥
न पुत्रं न मित्रं न सत्रं न भामं ॥

अपुत्रः असहृदः शत्रुविहीनः भार्याहीनः |