गन्धर्वाः, मालस्य वाद्यवादकाः श्रान्ताः, किन्नराः, वाद्यवादकाः श्रान्ताः, पण्डिताः अत्यन्तं क्लान्ताः, तपः पालनं कुर्वन्तः तपस्विनः अपि श्रान्ताः अभवन्। पूर्वोक्तेषु कश्चन अपि जनः न शक्तवान्
तव अनुग्रहेण। भुजंग प्रयात स्तन्जा
निःस्नेहः वर्णरहितः रूपरहितः रेखाहीनः प्रभुः ।
असङ्गहीनं क्रोधं विना वञ्चनं विना दुर्भावः।
अकर्मणो निर्माया निर्जन्मः जातिहीनः |
स मित्रं विना शत्रुः पितरं विना माता च।1.91।
प्रेमहीनः गृहहीनः न्यायहीनः गृहहीनः।
अपुत्रः असहृदः शत्रुविहीनः भार्याहीनः |