यदा सः राजसभायां आगत्य उपविशति स्म, तदा
अतः सर्वस्त्रीणां हृदयं हरति स्म । ४.
चतुर्विंशतिः : १.
राज कुमारी एक सखी आहूत
उपदिश्य च कुंवरं प्रेषितवान्।
बहु परिश्रमं कृत्वा तं अत्र आनयतु
मुखात् च यत् याचसे, तत् समानं (पुरस्कारं) प्राप्नुहि ॥५॥
अडिगः : १.
यदा सखी राजकुमारीं विचलितं दृष्टवती।
अतः अहं मनसि चिन्तयितुं आरब्धवान् यत् राज कुमारी न म्रियते इति।
(अतः सा) सर्वं भयं त्यक्त्वा तत्र प्राप्ता
यत्र तस्य मित्रं मुनिना सह उपविष्टः आसीत्। ६.
चतुर्विंशतिः : १.
कथं तं (सखी) आनयत्, .
परन्तु तस्य मिलनस्य विषये किमपि मा वदतु।
ततः सः राजकुमार्याः गृहम् आगतः
राज कुमारी च दृष्ट्वा सुखं प्राप्तवती।7.
(राजकुमारी) मया सह सहमतः भवतु इति अवदत्
सर्वाणि लज्जा अधुना एव गता।
यदा मित्रं रति-केलं करणं प्रकरणं अवगच्छत्
अतः सः धर्मस्य विनाशात् अतीव भीतः आसीत् । ८.
द्वयम् : १.
(राजकुमारः तत् चिन्तयितुं आरब्धवान्) जगतः सुन्दरतमः इति उच्य राजकुटुम्बे जन्म प्राप्य अपि
भो! (त्वं) मया सह प्रेम कर्तुम् इच्छसि; त्वम् अद्यापि निर्लज्जः असि। ९.
चतुर्विंशतिः : १.
(राजकुमारी तत् प्रत्युवाच) यदा अहं तव प्रतिबिम्बं दृष्टवान्,
अतः लोकलज (अहम्) तदा एव त्यक्तवान्।
धर्म कर्म मया किमपि न ज्ञातम्,
भवतः प्रतिबिम्बं दृष्ट्वा एव मम हृदयं विक्रीतम्। १०.
हे युवती ! शृणु, अहं भवता सह न नृत्यं करिष्यामि
न च मम धर्मं कदापि न त्यक्ष्यति।
यस्मिन् दिने ईश्वरः मां जनितवान्
अतः ब्राह्मणेन एषः उपदेशः दत्तः आसीत्। ११.
द्वयम् : १.
स विस्मृत्यपि स्त्रियामुनिं न पदानि स्थापयेत्
न च तेन सह मैथुनं कुर्यात्। १२.
चतुर्विंशतिः : १.
इदानीं तव कर्माणि दृष्टानि।
(अहं) साधु राजानं वक्ष्यामि।
अहं भवन्तं गृहात् आह्वयिष्यामि
अहं च बहुधा लपयिष्यामि (दण्डयिष्यामि वा)। १३.
द्वयम् : १.
(अहं) तव पितुः पुरतः पर्दां उद्घाटयिष्यामि
हे दुष्टे च ! अहं त्वां श्व इव देशात् बहिः नयिष्यामि। १४.
चतुर्विंशतिः : १.
'कुटी' इति नाम श्रुत्वा सा दग्धा अभवत् ।
शिरःप्रहारेन च ('मथो') सः अतीव क्रुद्धः अभवत्।
(चिन्तयन्) अहं प्रथमं तं हनिष्यामि।