श्री दसम् ग्रन्थः

पुटः - 1175


ਜਬ ਵਹ ਰਾਜ ਸਭਾ ਮਹਿ ਬੈਠਤ ਆਇ ਕੈ ॥
जब वह राज सभा महि बैठत आइ कै ॥

यदा सः राजसभायां आगत्य उपविशति स्म, तदा

ਹੋ ਸਭ ਇਸਤ੍ਰਿਨ ਕੇ ਚਿਤ ਕਹ ਲੇਤ ਚੁਰਾਇ ਕੈ ॥੪॥
हो सभ इसत्रिन के चित कह लेत चुराइ कै ॥४॥

अतः सर्वस्त्रीणां हृदयं हरति स्म । ४.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਰਾਜ ਸੁਤਾ ਇਕ ਸਖੀ ਬੁਲਾਈ ॥
राज सुता इक सखी बुलाई ॥

राज कुमारी एक सखी आहूत

ਸਿਖੈ ਕੁਅਰ ਕੇ ਪਾਸ ਪਠਾਈ ॥
सिखै कुअर के पास पठाई ॥

उपदिश्य च कुंवरं प्रेषितवान्।

ਕੋਟਿ ਜਤਨ ਕਰਿ ਤਿਹ ਹ੍ਯਾਂ ਲ੍ਯਾਵਹੁ ॥
कोटि जतन करि तिह ह्यां ल्यावहु ॥

बहु परिश्रमं कृत्वा तं अत्र आनयतु

ਮੁਖ ਮਾਗਹੁ ਜੋਈ ਸੋਈ ਪਾਵਹੋ ॥੫॥
मुख मागहु जोई सोई पावहो ॥५॥

मुखात् च यत् याचसे, तत् समानं (पुरस्कारं) प्राप्नुहि ॥५॥

ਅੜਿਲ ॥
अड़िल ॥

अडिगः : १.

ਬ੍ਯਾਕੁਲ ਰਾਜ ਕੁਅਰਿ ਜਬੈ ਸਹਚਰੀ ਨਿਹਾਰੀ ॥
ब्याकुल राज कुअरि जबै सहचरी निहारी ॥

यदा सखी राजकुमारीं विचलितं दृष्टवती।

ਮਤਿ ਨ ਕੁਅਰਿ ਮਰਿ ਜਾਇ ਇਹੈ ਜਿਯ ਮਾਹਿ ਬਿਚਾਰੀ ॥
मति न कुअरि मरि जाइ इहै जिय माहि बिचारी ॥

अतः अहं मनसि चिन्तयितुं आरब्धवान् यत् राज कुमारी न म्रियते इति।

ਚਲੀ ਸਕਲ ਡਰ ਡਾਰਿ ਪਹੂਚੀ ਜਾਇ ਤਹ ॥
चली सकल डर डारि पहूची जाइ तह ॥

(अतः सा) सर्वं भयं त्यक्त्वा तत्र प्राप्ता

ਹੋ ਬੈਠੋ ਸੇਜ ਸਵਾਰਿ ਤਵਨ ਕੋ ਮਿਤ੍ਰ ਜਹ ॥੬॥
हो बैठो सेज सवारि तवन को मित्र जह ॥६॥

यत्र तस्य मित्रं मुनिना सह उपविष्टः आसीत्। ६.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਜ੍ਯੋਂ ਤ੍ਯੋਂ ਕਰ ਤਾ ਕੌ ਤਹ ਲ੍ਯਾਈ ॥
ज्यों त्यों कर ता कौ तह ल्याई ॥

कथं तं (सखी) आनयत्, .

ਬਾਤ ਮਿਲਨ ਕੀ ਤਿਹ ਨ ਜਤਾਈ ॥
बात मिलन की तिह न जताई ॥

परन्तु तस्य मिलनस्य विषये किमपि मा वदतु।

ਤਬ ਵਹੁ ਧਾਮ ਕੁਅਰਿ ਕੇ ਆਯੋ ॥
तब वहु धाम कुअरि के आयो ॥

ततः सः राजकुमार्याः गृहम् आगतः

ਰਾਜ ਸੁਤਾ ਨਿਰਖਤ ਸੁਖ ਪਾਯੋ ॥੭॥
राज सुता निरखत सुख पायो ॥७॥

राज कुमारी च दृष्ट्वा सुखं प्राप्तवती।7.

ਤਾ ਕੌ ਕਹੀ ਆਨਿ ਮੋ ਕੌ ਭਜੁ ॥
ता कौ कही आनि मो कौ भजु ॥

(राजकुमारी) मया सह सहमतः भवतु इति अवदत्

ਲਾਜ ਸਾਜ ਸਭ ਹੀ ਅਬ ਹੀ ਤਜੁ ॥
लाज साज सभ ही अब ही तजु ॥

सर्वाणि लज्जा अधुना एव गता।

ਮਿਥਨ ਭੇਦ ਜਬ ਮੀਤ ਪਛਾਨਾ ॥
मिथन भेद जब मीत पछाना ॥

यदा मित्रं रति-केलं करणं प्रकरणं अवगच्छत्

ਧਰਮ ਛੂਟਨ ਤੇ ਅਧਿਕ ਡਰਾਨਾ ॥੮॥
धरम छूटन ते अधिक डराना ॥८॥

अतः सः धर्मस्य विनाशात् अतीव भीतः आसीत् । ८.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਸੁੰਦਰਿ ਅਧਿਕ ਕਹਾਇ ਜਗ ਜਨਮ ਰਾਜ ਗ੍ਰਿਹ ਪਾਇ ॥
सुंदरि अधिक कहाइ जग जनम राज ग्रिह पाइ ॥

(राजकुमारः तत् चिन्तयितुं आरब्धवान्) जगतः सुन्दरतमः इति उच्य राजकुटुम्बे जन्म प्राप्य अपि

ਢੀਠ ਰਮਿਯੋ ਮੋ ਸੋ ਚਹੈ ਅਜਹੂੰ ਨ ਨਿਲਜ ਲਜਾਇ ॥੯॥
ढीठ रमियो मो सो चहै अजहूं न निलज लजाइ ॥९॥

भो! (त्वं) मया सह प्रेम कर्तुम् इच्छसि; त्वम् अद्यापि निर्लज्जः असि। ९.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਜਬ ਤੁਹਿ ਮੈ ਨਿਰਖਤ ਛਬਿ ਭਈ ॥
जब तुहि मै निरखत छबि भई ॥

(राजकुमारी तत् प्रत्युवाच) यदा अहं तव प्रतिबिम्बं दृष्टवान्,

ਲੋਕ ਲਾਜ ਤਬ ਹੀ ਤਜ ਦਈ ॥
लोक लाज तब ही तज दई ॥

अतः लोकलज (अहम्) तदा एव त्यक्तवान्।

ਧਰਮ ਕਰਮ ਮੈ ਕਛੂ ਨ ਜਾਨਾ ॥
धरम करम मै कछू न जाना ॥

धर्म कर्म मया किमपि न ज्ञातम्,

ਤਵ ਦੁਤਿ ਲਖਿ ਮੁਰ ਜੀਯ ਬਿਕਾਨਾ ॥੧੦॥
तव दुति लखि मुर जीय बिकाना ॥१०॥

भवतः प्रतिबिम्बं दृष्ट्वा एव मम हृदयं विक्रीतम्। १०.

ਸੁਨ ਤਰਨੀ ਮੈ ਤੋਹਿ ਨ ਭਜੌ ॥
सुन तरनी मै तोहि न भजौ ॥

हे युवती ! शृणु, अहं भवता सह न नृत्यं करिष्यामि

ਧਰਮ ਆਪਨੋ ਕਬਹੂੰ ਨ ਤਜੌ ॥
धरम आपनो कबहूं न तजौ ॥

न च मम धर्मं कदापि न त्यक्ष्यति।

ਜਬ ਤੇ ਕ੍ਰਿਪਾਨੰਦ ਮੁਹਿ ਜਾਯੋ ॥
जब ते क्रिपानंद मुहि जायो ॥

यस्मिन् दिने ईश्वरः मां जनितवान्

ਇਹੈ ਮਿਸ੍ਰ ਉਪਦੇਸ ਬਤਾਯੋ ॥੧੧॥
इहै मिस्र उपदेस बतायो ॥११॥

अतः ब्राह्मणेन एषः उपदेशः दत्तः आसीत्। ११.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਪਰ ਨਾਰੀ ਕੀ ਸੇਜ ਪਰ ਭੂਲਿ ਨ ਦੀਜਹੁ ਪਾਇ ॥
पर नारी की सेज पर भूलि न दीजहु पाइ ॥

स विस्मृत्यपि स्त्रियामुनिं न पदानि स्थापयेत्

ਕਾਮ ਭੋਗ ਨਹਿ ਕੀਜਿਯਹੁ ਤਾ ਸੋ ਰੁਚਿ ਉਪਜਾਇ ॥੧੨॥
काम भोग नहि कीजियहु ता सो रुचि उपजाइ ॥१२॥

न च तेन सह मैथुनं कुर्यात्। १२.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਅਬ ਤੁਮਰੇ ਮੈ ਕਰਮ ਨਿਹਾਰੇ ॥
अब तुमरे मै करम निहारे ॥

इदानीं तव कर्माणि दृष्टानि।

ਕਹਿ ਹੌ ਰਾਜਾ ਪਾਸ ਸਵਾਰੇ ॥
कहि हौ राजा पास सवारे ॥

(अहं) साधु राजानं वक्ष्यामि।

ਤੋਹਿ ਸਦਨ ਤੇ ਪਕਰਿ ਮੰਗੈ ਹੌ ॥
तोहि सदन ते पकरि मंगै हौ ॥

अहं भवन्तं गृहात् आह्वयिष्यामि

ਅਨਿਕ ਭਾਤਿ ਸਾਸਨਾ ਦਿਵੈਹੌ ॥੧੩॥
अनिक भाति सासना दिवैहौ ॥१३॥

अहं च बहुधा लपयिष्यामि (दण्डयिष्यामि वा)। १३.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਪਰਦਾ ਤੁਮਰੋ ਫਾਰਿਹੌ ਤੁਮਰੇ ਪਿਤਾ ਹਜੂਰਿ ॥
परदा तुमरो फारिहौ तुमरे पिता हजूरि ॥

(अहं) तव पितुः पुरतः पर्दां उद्घाटयिष्यामि

ਤੋ ਕਹ ਦੇਸ ਨਿਕਾਰਿ ਹੌ ਕੂਕ੍ਰਿਨ ਕੀ ਜ੍ਯੋਂ ਕੂਰ ॥੧੪॥
तो कह देस निकारि हौ कूक्रिन की ज्यों कूर ॥१४॥

हे दुष्टे च ! अहं त्वां श्व इव देशात् बहिः नयिष्यामि। १४.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਜਰਿ ਬਰਿ ਗਈ ਨਾਮੁ ਕੁਤਿਯਾ ਸੁਨਿ ॥
जरि बरि गई नामु कुतिया सुनि ॥

'कुटी' इति नाम श्रुत्वा सा दग्धा अभवत् ।

ਕੋਪ ਕਿਯਾ ਅਤਿ ਹੀ ਮਾਥੋ ਧੁਨਿ ॥
कोप किया अति ही माथो धुनि ॥

शिरःप्रहारेन च ('मथो') सः अतीव क्रुद्धः अभवत्।

ਪ੍ਰਥਮ ਇਸੀ ਕਹ ਅਬੈ ਸੰਘਾਰੋ ॥
प्रथम इसी कह अबै संघारो ॥

(चिन्तयन्) अहं प्रथमं तं हनिष्यामि।