श्री दसम् ग्रन्थः

पुटः - 477


ਤੀਜਨ ਨੈਨ ਦਿਖਾਇ ਗਿਰਾਵਤ ਚਉਥਨ ਚੌਪ ਚਪੇਟਨ ਮਾਰੈ ॥
तीजन नैन दिखाइ गिरावत चउथन चौप चपेटन मारै ॥

सः तृतीयं पतनं कृत्वा आक्रोशपूर्णं नेत्रं दर्शयति, चतुर्थं च तस्य प्रहारस्य स्तम्भेन हन्ति

ਚੀਰ ਦਏ ਅਰਿ ਕੇ ਉਰਿ ਸ੍ਰੀ ਹਰਿ ਸੂਰਨ ਕੇ ਅੰਗਿ ਅੰਗਿ ਪ੍ਰਚਾਰੈ ॥
चीर दए अरि के उरि स्री हरि सूरन के अंगि अंगि प्रचारै ॥

योद्धानां अङ्गेषु प्रहारं कृत्वा कृष्णेन तेषां हृदयं विदारितम्

ਧੀਰ ਤਹਾ ਭਟ ਕਉਨ ਧਰੈ ਜਦੁਬੀਰ ਜਬੈ ਤਿਹ ਓਰਿ ਸਿਧਾਰੈ ॥੧੭੯੫॥
धीर तहा भट कउन धरै जदुबीर जबै तिह ओरि सिधारै ॥१७९५॥

दिशि यत्र यत्र गच्छति तत्र सर्वयोद्धानां सहनशक्तिः नष्टा भवति।1795।

ਰੋਸ ਭਰਿਯੋ ਜਬ ਹੀ ਬ੍ਰਿਜ ਨਾਇਕ ਦੁਜਨ ਸੈਨ ਨਿਹਾਰਿ ਪਰੈ ॥
रोस भरियो जब ही ब्रिज नाइक दुजन सैन निहारि परै ॥

यदा श्रीकृष्णः क्रोधपूर्णः शत्रुसैन्यं दृष्ट्वा गच्छति।

ਤੁਮ ਹੂੰ ਧੌ ਬਿਚਾਰ ਕਹੋ ਚਿਤ ਮੈ ਜਗਿ ਕਉਨ ਬੀਓ ਭਟ ਧੀਰ ਧਰੈ ॥
तुम हूं धौ बिचार कहो चित मै जगि कउन बीओ भट धीर धरै ॥

ब्रजनायकः यदा क्रुद्धः शत्रुसैन्यं प्रति पश्यति तदा भवन्तः विचारपूर्वकं वक्तुं शक्नुवन्ति यत् अन्यः तादृशः योद्धा कोऽस्ति, यः स्वस्य सहनशक्तिं धारयितुं शक्नोति

ਜੋਊ ਸਾਹਸ ਕੈ ਸਬ ਆਯੁਧ ਲੈ ਸੰਗਿ ਸ੍ਯਾਮ ਕੇ ਆਇ ਕੈ ਨੈਕੁ ਅਰੈ ॥
जोऊ साहस कै सब आयुध लै संगि स्याम के आइ कै नैकु अरै ॥

श्याम कविः कथयति-"यस्य साहसं कृत्वा सर्वास्त्राणि गृहीत्वा श्रीकृष्णेन सह तिष्ठति।

ਤਿਹ ਕਉ ਜਦੁਬੀਰ ਤਿਹੀ ਛਿਨ ਮੈ ਕਬਿ ਸ੍ਯਾਮ ਕਹੈ ਬਿਨ ਪ੍ਰਾਨ ਕਰੈ ॥੧੭੯੬॥
तिह कउ जदुबीर तिही छिन मै कबि स्याम कहै बिन प्रान करै ॥१७९६॥

यः कश्चित् योद्धा कृष्णेन सह किञ्चित् अपि युद्धं कर्तुं साहसेन प्रयतते, सः क्षणमात्रेण कृष्णेन हतः।1796।

ਜੋ ਭਟ ਸਸਤ੍ਰ ਸੰਭਾਰਿ ਸਬੈ ਬ੍ਰਿਜਨਾਇਕ ਪੈ ਅਤਿ ਐਡੋ ਸੁ ਆਵੈ ॥
जो भट ससत्र संभारि सबै ब्रिजनाइक पै अति ऐडो सु आवै ॥

(कविः) श्यामः कथयति, यः योद्धा सर्वं कवचं गृहीत्वा श्रीकृष्णे आरुह्य;

ਜੋ ਕੋਊ ਦੂਰ ਤੇ ਸ੍ਯਾਮ ਭਨੈ ਧਨੁ ਤਾਨਿ ਕੇ ਸ੍ਯਾਮ ਪੈ ਬਾਨ ਚਲਾਵੈ ॥
जो कोऊ दूर ते स्याम भनै धनु तानि के स्याम पै बान चलावै ॥

यः कश्चित् योद्धा शस्त्राणि आदाय श्रीकृष्णस्य पुरतः आगत्य दूरतः धनुषः आकृष्य बाणान् विसृजति ।

ਜੋ ਅਰਿ ਆਇ ਸਕੈ ਨਹੀ ਸਾਮੁਹੇ ਦੂਰ ਤੇ ਠਾਢੇ ਈ ਗਾਲ ਬਜਾਵੈ ॥
जो अरि आइ सकै नही सामुहे दूर ते ठाढे ई गाल बजावै ॥

यः शत्रुं पुरतः आगन्तुं न शक्नोति दूरं स्थित्वा कूजति;

ਤਾਹਿ ਕਉ ਸ੍ਰੀ ਬ੍ਰਿਜਨਾਥ ਚਿਤੈ ਸਰ ਏਕ ਹੀ ਸੋ ਪਰਲੋਕਿ ਪਠਾਵੈ ॥੧੭੯੭॥
ताहि कउ स्री ब्रिजनाथ चितै सर एक ही सो परलोकि पठावै ॥१७९७॥

अवमानना च जल्पति न च समीपं गच्छति, कृष्णः दूरदृष्ट्या तं दृष्ट्वा परलोकं प्रेषयति एकेन बाणेन..1797.

ਕਬਿਤੁ ॥
कबितु ॥

कबिट्

ਦੇਖ ਦਸਾ ਤਿਨ ਕੀ ਬਡੇਈ ਬੀਰ ਸਤ੍ਰਨ ਕੇ ਰਾਮ ਭਨੈ ਐਸੀ ਭਾਤਿ ਚਿਤ ਮੈ ਰਿਸਾਤ ਹੈ ॥
देख दसा तिन की बडेई बीर सत्रन के राम भनै ऐसी भाति चित मै रिसात है ॥

तादृशं दुर्दशां दृष्ट्वा शत्रुपक्षे महायोद्धाः क्रुद्धाः भवन्ति

ਲੀਨੇ ਕਰਵਾਰਿ ਮਾਰ ਮਾਰ ਹੀ ਉਚਾਰ ਸਮੁਹਾਇ ਆਇ ਸ੍ਯਾਮ ਜੂ ਸੋ ਜੁਧੁ ਹੀ ਮਚਾਤ ਹੈ ॥
लीने करवारि मार मार ही उचार समुहाइ आइ स्याम जू सो जुधु ही मचात है ॥

हन्ति हहि इति क्रुद्धाः कृष्णेन सह युध्यन्ति

ਏਕ ਨਿਜਕਾਤ ਨਹੀ ਮਨ ਮੈ ਡਰਾਤ ਮੁਸਕਾਇ ਘਾਇ ਖਾਤ ਮਨੋ ਸਬੈ ਏਕ ਜਾਤਿ ਹੈ ॥
एक निजकात नही मन मै डरात मुसकाइ घाइ खात मनो सबै एक जाति है ॥

तेषु बहवः भयात् न समीपं गच्छन्ति, दूरतः स्मितं व्रणं प्राप्नुवन्ति च

ਗਾਲਹਿ ਬਜਾਤ ਏਕ ਹਰਖ ਬਢਾਤ ਛਤ੍ਰ ਧਰਮ ਕਰਾਤ ਤੇ ਵੇ ਸੁਰਗਿ ਸਿਧਾਤ ਹੈ ॥੧੭੯੮॥
गालहि बजात एक हरख बढात छत्र धरम करात ते वे सुरगि सिधात है ॥१७९८॥

बहवः दूरतः गण्डयोः क्रीडन्ति, परन्तु तेषां कतिपये क्षत्रियकर्मानुसृत्य स्वर्गं गच्छन्ति।१७९८।

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਬ੍ਰਿਜਨਾਇਕ ਕੇ ਬਲ ਲਾਇਕ ਜੇ ਕਬਿ ਸ੍ਯਾਮ ਕਹੈ ਸੋਊ ਸਾਮੁਹੇ ਆਵੈ ॥
ब्रिजनाइक के बल लाइक जे कबि स्याम कहै सोऊ सामुहे आवै ॥

श्रीकृष्णबलसमं श्यामम् अग्रे आगच्छति इति कविः

ਬਾਨ ਕਮਾਨ ਕ੍ਰਿਪਾਨ ਗਦਾ ਗਹਿ ਕ੍ਰੁਧ ਭਰੇ ਅਤਿ ਜੁਧ ਮਚਾਵੈ ॥
बान कमान क्रिपान गदा गहि क्रुध भरे अति जुध मचावै ॥

ये कृष्णेन सह युद्धं कर्तुं समर्थाः, ते तस्य पुरतः आगत्य धनुः, बाण, खड्ग, गदा इत्यादीनां ग्रहणं कुर्वन्ति, ते घोरं युद्धं कुर्वन्ति

ਏਕ ਪਰੈ ਬਿਨੁ ਪ੍ਰਾਨ ਧਰਾ ਇਕ ਸੀਸ ਕਟੇ ਰਨ ਭੂਮਹਿ ਧਾਵੈ ॥
एक परै बिनु प्रान धरा इक सीस कटे रन भूमहि धावै ॥

कश्चित् निर्जीवः भूमौ पतति, कश्चित् युद्धक्षेत्रे भ्रमति, यद्यपि तस्य शिरः छिन्नः अस्ति

ਏਕਨ ਕੀ ਬਰ ਲੋਥ ਪਰੀ ਕਰ ਸੋ ਗਹਿ ਕੈ ਅਰਿ ਓਰਿ ਚਲਾਵੈ ॥੧੭੯੯॥
एकन की बर लोथ परी कर सो गहि कै अरि ओरि चलावै ॥१७९९॥

कश्चित् शयानशवान् गृहीत्वा, शत्रुं प्रति क्षिपति।1799।

ਸੂਰ ਸੁ ਏਕ ਹਨੈ ਤਹ ਬਾਜ ਤਹਾ ਇਕ ਬੀਰ ਬਡੇ ਗਜ ਮਾਰੈ ॥
सूर सु एक हनै तह बाज तहा इक बीर बडे गज मारै ॥

अश्वगजान् योद्धान् च हतान् योद्धाभिः |

ਏਕ ਰਥੀ ਬਲਵਾਨ ਹਨੈ ਇਕ ਪਾਇਕ ਮਾਰ ਕੈ ਬੀਰ ਪਛਾਰੈ ॥
एक रथी बलवान हनै इक पाइक मार कै बीर पछारै ॥

अनेकाः प्रबलाः रथचालकाः पदातिसैनिकाः च हताः |

ਏਕ ਭਜੇ ਲਖਿ ਆਹਵ ਕਉ ਇਕ ਘਾਇਲ ਘਾਇਲ ਕੋ ਲਲਕਾਰੈ ॥
एक भजे लखि आहव कउ इक घाइल घाइल को ललकारै ॥

युद्धस्य उग्रतां दृष्ट्वा बहवः पलायिताः

ਏਕ ਲਰੈ ਨ ਡਰੈ ਘਨ ਸ੍ਯਾਮ ਕੋ ਧਾਇ ਕ੍ਰਿਪਾਨ ਕੇ ਘਾਇ ਪ੍ਰਹਾਰੈ ॥੧੮੦੦॥
एक लरै न डरै घन स्याम को धाइ क्रिपान के घाइ प्रहारै ॥१८००॥

बहवः क्षतिग्रस्ताः क्षतिग्रस्तान् आह्वानं कुर्वन्ति, बहवः निर्भयाः युद्धं कुर्वन्ति, तत्र तत्र धावन्ति, खड्गैः प्रहारं कुर्वन्ति।१८००।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਘੇਰਿ ਲੀਓ ਚਹੂੰ ਓਰ ਹਰਿ ਬੀਰਨਿ ਸਸਤ੍ਰ ਸੰਭਾਰਿ ॥
घेरि लीओ चहूं ओर हरि बीरनि ससत्र संभारि ॥

(शत्रु) योद्धा कवचम् आदाय चतुःतः श्रीकृष्णं परितः (इञ्ज) कृतवन्तः।

ਬਾਰਿ ਖੇਤ ਜਿਉ ਛਾਪ ਨਗ ਰਵਿ ਸਸਿ ਜਿਉ ਪਰਿਵਾਰਿ ॥੧੮੦੧॥
बारि खेत जिउ छाप नग रवि ससि जिउ परिवारि ॥१८०१॥

योद्धा शस्त्राणि धारयन्तः, क्षेत्रं परितः वेष्टनं, वलयम् आच्छादितं बहुमूल्यं, सूर्यचन्द्रं च परितः सूर्यचन्द्रगोलं (प्रभामण्डलं) इव चतुर्भ्यः कृष्णं परितः कृतवन्तः।१८०१।

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਘੇਰਿ ਲੀਓ ਹਰਿ ਕਉ ਜਬ ਹੀ ਤਬ ਸ੍ਰੀ ਜਦੁਨਾਥ ਸਰਾਸਨ ਲੀਨੋ ॥
घेरि लीओ हरि कउ जब ही तब स्री जदुनाथ सरासन लीनो ॥

संवृते कृष्णे धनुर्बाणहस्तेषु जग्राह |

ਦੁਜਨ ਸੈਨ ਬਿਖੈ ਧਸਿ ਕੈ ਛਿਨ ਮੈ ਬਿਨੁ ਪ੍ਰਾਨ ਘਨੋ ਦਲੁ ਕੀਨੋ ॥
दुजन सैन बिखै धसि कै छिन मै बिनु प्रान घनो दलु कीनो ॥

शत्रुसेनायां प्रविश्य सः क्षणमात्रेण असंख्यसेनायोद्धान् मारितवान्

ਲੋਥ ਪੈ ਲੋਥ ਗਈ ਪਰਿ ਕੈ ਇਹ ਭਾਤਿ ਕਰਿਯੋ ਅਤਿ ਜੁਧੁ ਪ੍ਰਬੀਨੋ ॥
लोथ पै लोथ गई परि कै इह भाति करियो अति जुधु प्रबीनो ॥

सः एतावत् कुशलतया युद्धं कृतवान् यत् शवानां उपरि शवः आसन्

ਜੋ ਕੋਊ ਸਾਮੁਹੇ ਆਇ ਅਰਿਓ ਅਰਿ ਸੋ ਗ੍ਰਿਹ ਜੀਵਤ ਜਾਨ ਨ ਦੀਨੋ ॥੧੮੦੨॥
जो कोऊ सामुहे आइ अरिओ अरि सो ग्रिह जीवत जान न दीनो ॥१८०२॥

पुरतः आगतः शत्रुः कृष्णः तं जीवितं न त्यक्तवान्।१८०२।

ਬਹੁ ਬੀਰ ਹਨੇ ਲਖਿ ਕੈ ਰਨ ਮੈ ਬਰ ਬੀਰ ਬਡੇ ਅਤਿ ਕੋਪ ਭਰੇ ॥
बहु बीर हने लखि कै रन मै बर बीर बडे अति कोप भरे ॥

एतावन्तः वीराः युद्धक्षेत्रे म्रियमाणाः दृष्ट्वा महायोद्धाः क्रोधपूर्णाः भवन्ति ।

ਜਦੁਬੀਰ ਕੇ ਊਪਰਿ ਆਇ ਪਰੇ ਹਠਿ ਕੈ ਮਨ ਮੈ ਨਹੀ ਨੈਕੁ ਡਰੇ ॥
जदुबीर के ऊपरि आइ परे हठि कै मन मै नही नैकु डरे ॥

अधिकांशं सेनायाः वधं दृष्ट्वा बहवः महाबलाः योद्धाः क्रुद्धाः भूत्वा कृष्णस्य उपरि निरन्तरतया निर्भयेन च पतितवन्तः

ਸਬ ਸਸਤ੍ਰ ਸੰਭਾਰਿ ਪ੍ਰਹਾਰ ਕਰੈ ਕਬਿ ਸ੍ਯਾਮ ਕਹੈ ਨਹੀ ਪੈਗੁ ਟਰੇ ॥
सब ससत्र संभारि प्रहार करै कबि स्याम कहै नही पैगु टरे ॥

सर्वे शस्त्राणि धारयन्तः प्रहारं कृत्वा एकं पदमपि पश्चात् न गतवन्तः

ਬ੍ਰਿਜਨਾਥ ਸਰਾਸਨ ਲੈ ਤਿਨ ਕੇ ਸਰ ਏਕ ਹੀ ਏਕ ਸੋ ਪ੍ਰਾਨ ਹਰੇ ॥੧੮੦੩॥
ब्रिजनाथ सरासन लै तिन के सर एक ही एक सो प्रान हरे ॥१८०३॥

श्रीकृष्णः धनुर्गृह्य सर्वान् एकेन बाणेन जघान।।1803।।

ਬਹੁ ਭੂਮਿ ਗਿਰੇ ਬਰ ਬੀਰ ਜਬੈ ਜੇਊ ਸੂਰ ਰਹੇ ਮਨ ਕੋਪੁ ਪਗੇ ॥
बहु भूमि गिरे बर बीर जबै जेऊ सूर रहे मन कोपु पगे ॥

दृष्ट्वा बहवः सैनिकाः पृथिव्यां शयिताः |

ਬ੍ਰਿਜਨਾਥ ਨਿਹਾਰਿ ਉਚਾਰਤ ਯੌ ਸਬ ਗੂਜਰ ਪੂਤ ਕੇ ਕਉਨ ਭਗੇ ॥
ब्रिजनाथ निहारि उचारत यौ सब गूजर पूत के कउन भगे ॥

योद्धा देवोऽतिक्रुद्धः कृष्णं पश्यन् उक्तवान् – “अस्मात् क्षीरपुत्रात् को भयात् पलायिष्यति?

ਅਬ ਯਾ ਕਹੁ ਮਾਰਤ ਹੈ ਰਨ ਮੈ ਮਨ ਮੈ ਰਸ ਬੀਰ ਮਿਲੇ ਉਮਗੇ ॥
अब या कहु मारत है रन मै मन मै रस बीर मिले उमगे ॥

“अधुना एव वयं युद्धक्षेत्रे वधिष्यामः

ਜਦੁਬੀਰ ਕੇ ਤੀਰ ਛੁਟੇ ਤੇ ਡਰੇ ਭਟ ਜਿਉ ਕੋਊ ਸੋਵਤ ਚਉਕ ਜਗੇ ॥੧੮੦੪॥
जदुबीर के तीर छुटे ते डरे भट जिउ कोऊ सोवत चउक जगे ॥१८०४॥

” यादववीरकृष्णेन तु बाणविसर्जनेन सर्वेषां माया भग्नः सन् योद्धा निद्राद्बुद्धा इव भासते स्म।१८०४।

ਝੂਲਨਾ ਛੰਦ ॥
झूलना छंद ॥

JHOOLNA STANZA

ਲੀਯੋ ਪਾਨਿ ਸੰਭਾਰ ਕੈ ਚਕ੍ਰ ਭਗਵਾਨ ਜੂ ਕ੍ਰੋਧ ਕੈ ਸਤ੍ਰੁ ਕੀ ਸੈਨ ਕੁਟੀ ॥
लीयो पानि संभार कै चक्र भगवान जू क्रोध कै सत्रु की सैन कुटी ॥

कृष्णः क्रोधेन चक्रं हस्ते गृहीत्वा शत्रुसैन्यं छिनत्ति स्म, युद्धस्य घोरत्वात् पृथिवी कम्पिता

ਮਹੀ ਚਾਲ ਕੀਨੋ ਦਸੋ ਨਾਗ ਭਾਗੇ ਰਮਾ ਨਾਥ ਜਾਗੇ ਹਰਹਿ ਡੀਠ ਛੁਟੀ ॥
मही चाल कीनो दसो नाग भागे रमा नाथ जागे हरहि डीठ छुटी ॥

दश नागाः सर्वे पलायिताः, विष्णुः निद्राद् जागृतः, शिवस्य ध्यानं च विकृतम् अभवत्

ਘਨੀ ਮਾਰ ਸੰਘਾਰਿ ਬਿਦਾਰ ਕੀਨੀ ਘਨੀ ਸ੍ਯਾਮ ਕੋ ਦੇਖ ਕੈ ਸੈਨ ਫੁਟੀ ॥
घनी मार संघारि बिदार कीनी घनी स्याम को देख कै सैन फुटी ॥

कृष्णः मेघवत् द्रुतं गच्छन्तं सैन्यं मारितवान्, कृष्णं दृष्ट्वा सेनायाः महत् भागः खण्डखण्डेषु विभक्तः अभवत्

ਐਸੇ ਸ੍ਯਾਮ ਭਾਖੈ ਮਹਾ ਸੂਰਮੋ ਕੀ ਤਹਾ ਆਪਨੀ ਜੀਤ ਕੀ ਆਸ ਤੁਟੀ ॥੧੮੦੫॥
ऐसे स्याम भाखै महा सूरमो की तहा आपनी जीत की आस तुटी ॥१८०५॥

कविः श्यामः कथयति यत् तत्र योद्धानां विजयाशा समाप्ता।१८०५।

ਘਨੀ ਮਾਰਿ ਮਾਚੀ ਤਹਾ ਕਾਲਿ ਨਾਚੀ ਘਨੇ ਜੁਧ ਕਉ ਛਾਡਿ ਕੈ ਬੀਰ ਭਾਗੇ ॥
घनी मारि माची तहा कालि नाची घने जुध कउ छाडि कै बीर भागे ॥

तत्र घोरं युद्धम् आरब्धम्, मृत्युः नृत्यति स्म, युद्धं त्यक्त्वा योद्धाः पलायिताः

ਕ੍ਰਿਸਨ ਬਾਨ ਕਮਾਨ ਕੇ ਲਾਗਤੇ ਹੀ ਐਸੇ ਸ੍ਯਾਮ ਭਾਖੈ ਘਨਿਯੋ ਪ੍ਰਾਨ ਤ੍ਯਾਗੇ ॥
क्रिसन बान कमान के लागते ही ऐसे स्याम भाखै घनियो प्रान त्यागे ॥

कृष्णबाणप्रवेशेन बहवः तत्र अन्तिमं निःश्वसन्ति स्म