सः तृतीयं पतनं कृत्वा आक्रोशपूर्णं नेत्रं दर्शयति, चतुर्थं च तस्य प्रहारस्य स्तम्भेन हन्ति
योद्धानां अङ्गेषु प्रहारं कृत्वा कृष्णेन तेषां हृदयं विदारितम्
दिशि यत्र यत्र गच्छति तत्र सर्वयोद्धानां सहनशक्तिः नष्टा भवति।1795।
यदा श्रीकृष्णः क्रोधपूर्णः शत्रुसैन्यं दृष्ट्वा गच्छति।
ब्रजनायकः यदा क्रुद्धः शत्रुसैन्यं प्रति पश्यति तदा भवन्तः विचारपूर्वकं वक्तुं शक्नुवन्ति यत् अन्यः तादृशः योद्धा कोऽस्ति, यः स्वस्य सहनशक्तिं धारयितुं शक्नोति
श्याम कविः कथयति-"यस्य साहसं कृत्वा सर्वास्त्राणि गृहीत्वा श्रीकृष्णेन सह तिष्ठति।
यः कश्चित् योद्धा कृष्णेन सह किञ्चित् अपि युद्धं कर्तुं साहसेन प्रयतते, सः क्षणमात्रेण कृष्णेन हतः।1796।
(कविः) श्यामः कथयति, यः योद्धा सर्वं कवचं गृहीत्वा श्रीकृष्णे आरुह्य;
यः कश्चित् योद्धा शस्त्राणि आदाय श्रीकृष्णस्य पुरतः आगत्य दूरतः धनुषः आकृष्य बाणान् विसृजति ।
यः शत्रुं पुरतः आगन्तुं न शक्नोति दूरं स्थित्वा कूजति;
अवमानना च जल्पति न च समीपं गच्छति, कृष्णः दूरदृष्ट्या तं दृष्ट्वा परलोकं प्रेषयति एकेन बाणेन..1797.
कबिट्
तादृशं दुर्दशां दृष्ट्वा शत्रुपक्षे महायोद्धाः क्रुद्धाः भवन्ति
हन्ति हहि इति क्रुद्धाः कृष्णेन सह युध्यन्ति
तेषु बहवः भयात् न समीपं गच्छन्ति, दूरतः स्मितं व्रणं प्राप्नुवन्ति च
बहवः दूरतः गण्डयोः क्रीडन्ति, परन्तु तेषां कतिपये क्षत्रियकर्मानुसृत्य स्वर्गं गच्छन्ति।१७९८।
स्वय्या
श्रीकृष्णबलसमं श्यामम् अग्रे आगच्छति इति कविः
ये कृष्णेन सह युद्धं कर्तुं समर्थाः, ते तस्य पुरतः आगत्य धनुः, बाण, खड्ग, गदा इत्यादीनां ग्रहणं कुर्वन्ति, ते घोरं युद्धं कुर्वन्ति
कश्चित् निर्जीवः भूमौ पतति, कश्चित् युद्धक्षेत्रे भ्रमति, यद्यपि तस्य शिरः छिन्नः अस्ति
कश्चित् शयानशवान् गृहीत्वा, शत्रुं प्रति क्षिपति।1799।
अश्वगजान् योद्धान् च हतान् योद्धाभिः |
अनेकाः प्रबलाः रथचालकाः पदातिसैनिकाः च हताः |
युद्धस्य उग्रतां दृष्ट्वा बहवः पलायिताः
बहवः क्षतिग्रस्ताः क्षतिग्रस्तान् आह्वानं कुर्वन्ति, बहवः निर्भयाः युद्धं कुर्वन्ति, तत्र तत्र धावन्ति, खड्गैः प्रहारं कुर्वन्ति।१८००।
दोहरा
(शत्रु) योद्धा कवचम् आदाय चतुःतः श्रीकृष्णं परितः (इञ्ज) कृतवन्तः।
योद्धा शस्त्राणि धारयन्तः, क्षेत्रं परितः वेष्टनं, वलयम् आच्छादितं बहुमूल्यं, सूर्यचन्द्रं च परितः सूर्यचन्द्रगोलं (प्रभामण्डलं) इव चतुर्भ्यः कृष्णं परितः कृतवन्तः।१८०१।
स्वय्या
संवृते कृष्णे धनुर्बाणहस्तेषु जग्राह |
शत्रुसेनायां प्रविश्य सः क्षणमात्रेण असंख्यसेनायोद्धान् मारितवान्
सः एतावत् कुशलतया युद्धं कृतवान् यत् शवानां उपरि शवः आसन्
पुरतः आगतः शत्रुः कृष्णः तं जीवितं न त्यक्तवान्।१८०२।
एतावन्तः वीराः युद्धक्षेत्रे म्रियमाणाः दृष्ट्वा महायोद्धाः क्रोधपूर्णाः भवन्ति ।
अधिकांशं सेनायाः वधं दृष्ट्वा बहवः महाबलाः योद्धाः क्रुद्धाः भूत्वा कृष्णस्य उपरि निरन्तरतया निर्भयेन च पतितवन्तः
सर्वे शस्त्राणि धारयन्तः प्रहारं कृत्वा एकं पदमपि पश्चात् न गतवन्तः
श्रीकृष्णः धनुर्गृह्य सर्वान् एकेन बाणेन जघान।।1803।।
दृष्ट्वा बहवः सैनिकाः पृथिव्यां शयिताः |
योद्धा देवोऽतिक्रुद्धः कृष्णं पश्यन् उक्तवान् – “अस्मात् क्षीरपुत्रात् को भयात् पलायिष्यति?
“अधुना एव वयं युद्धक्षेत्रे वधिष्यामः
” यादववीरकृष्णेन तु बाणविसर्जनेन सर्वेषां माया भग्नः सन् योद्धा निद्राद्बुद्धा इव भासते स्म।१८०४।
JHOOLNA STANZA
कृष्णः क्रोधेन चक्रं हस्ते गृहीत्वा शत्रुसैन्यं छिनत्ति स्म, युद्धस्य घोरत्वात् पृथिवी कम्पिता
दश नागाः सर्वे पलायिताः, विष्णुः निद्राद् जागृतः, शिवस्य ध्यानं च विकृतम् अभवत्
कृष्णः मेघवत् द्रुतं गच्छन्तं सैन्यं मारितवान्, कृष्णं दृष्ट्वा सेनायाः महत् भागः खण्डखण्डेषु विभक्तः अभवत्
कविः श्यामः कथयति यत् तत्र योद्धानां विजयाशा समाप्ता।१८०५।
तत्र घोरं युद्धम् आरब्धम्, मृत्युः नृत्यति स्म, युद्धं त्यक्त्वा योद्धाः पलायिताः
कृष्णबाणप्रवेशेन बहवः तत्र अन्तिमं निःश्वसन्ति स्म