श्री दसम् ग्रन्थः

पुटः - 393


ਸੰਗ ਨੰਦ ਕੇ ਅਉ ਉਨ ਗ੍ਵਾਰਨਿ ਕੇ ਚਰਚਾ ਕਰਿ ਗ੍ਯਾਨ ਕੀ ਫੇਰਿ ਫਿਰਿਯੋ ॥
संग नंद के अउ उन ग्वारनि के चरचा करि ग्यान की फेरि फिरियो ॥

नन्देन सह ताभिः गोपीभिः सह ज्ञानं चर्चां कृत्वा पुनः ।

ਤੁਮਰੋ ਮੁਖ ਭਾਨੁ ਨਿਹਾਰਤ ਹੀ ਤਮ ਸੋ ਦੁਖ ਥੋ ਸਭ ਦੂਰ ਕਰਿਯੋ ॥੯੫੭॥
तुमरो मुख भानु निहारत ही तम सो दुख थो सभ दूर करियो ॥९५७॥

गोपीनन्दैः सह दिव्यप्रज्ञाविषये संभाषणं कृत्वा भवतः सूर्यसदृशं मुखं दृष्ट्वा मम पीडा समाप्तम्।९५७।

ਤੁਮਰੇ ਪਗ ਭੇਟਿ ਗਯੋ ਜਬ ਹੀ ਤਬ ਹੀ ਫੁਨਿ ਨੰਦ ਕੇ ਧਾਮਿ ਗਯੋ ॥
तुमरे पग भेटि गयो जब ही तब ही फुनि नंद के धामि गयो ॥

तव पादान् स्पृशन् यदा अहं आरब्धवान् तदा अहं प्रथमं नन्दस्य गृहं प्राप्तवान्

ਤਿਹ ਕੋ ਕਰਿ ਕੈ ਹਰਿ ਗ੍ਯਾਨ ਪ੍ਰਬੋਧ ਉਠਿਯੋ ਚਲਿ ਗ੍ਵਾਰਨਿ ਪਾਸ ਅਯੋ ॥
तिह को करि कै हरि ग्यान प्रबोध उठियो चलि ग्वारनि पास अयो ॥

दिव्यप्रज्ञाविषयेषु तेन सह सम्भाष्य गोपीनां समीपम् आगतः

ਤੁਮਰੋ ਉਨ ਦੁਖ ਕਹਿਯੋ ਹਮ ਪੈ ਸੁਨਿ ਉਤਰ ਮੈ ਇਹ ਭਾਤਿ ਦਯੋ ॥
तुमरो उन दुख कहियो हम पै सुनि उतर मै इह भाति दयो ॥

ते मम कृते भवतः विरहात् स्वदुःखं कथयन्ति स्म, मया तान् कदापि कृष्णस्य नाम पुनः पुनः वक्तुं उपदिष्टम्

ਬਲਿ ਸ੍ਯਾਮਹਿ ਸ੍ਯਾਮ ਸਦਾ ਜਪੀਯੋ ਸੁਨਿ ਨਾਮਹਿ ਪ੍ਰੇਮ ਘਨੋ ਬਢਯੋ ॥੯੫੮॥
बलि स्यामहि स्याम सदा जपीयो सुनि नामहि प्रेम घनो बढयो ॥९५८॥

भवतः नाम श्रुत्वा तेषां प्रेम महती वर्धते।958.

ਊਧਵ ਸੰਦੇਸ ਬਾਚ ॥
ऊधव संदेस बाच ॥

उधवस्य सन्देशसम्बद्धं भाषणम्- १.

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਗ੍ਵਾਰਨਿ ਮੋ ਸੰਗ ਐਸੇ ਕਹਿਯੋ ਹਮ ਓਰ ਤੇ ਸ੍ਯਾਮ ਕੇ ਪਾਇਨ ਪਈਯੈ ॥
ग्वारनि मो संग ऐसे कहियो हम ओर ते स्याम के पाइन पईयै ॥

गोपीः मां तव पादयोः स्पर्शं कर्तुं प्रार्थितवन्तः

ਯੌ ਕਹੀਯੋ ਪੁਰ ਬਾਸਿਨ ਕੋ ਤਜਿ ਕੈ ਬ੍ਰਿਜ ਬਾਸਿਨ ਕੋ ਸੁਖੁ ਦਈਯੈ ॥
यौ कहीयो पुर बासिन को तजि कै ब्रिज बासिन को सुखु दईयै ॥

ते अपि अवदन् : हे कृष्ण ! अधुना नगरवासिनां त्यक्त्वा ब्रजवासिनां सान्त्वनां ददातु,

ਜਸੁਧਾ ਇਹ ਭਾਤਿ ਕਰੀ ਬਿਨਤੀ ਬਿਨਤੀ ਕਹੀਯੋ ਸੰਗਿ ਪੂਤ ਕਨ੍ਰਹ੍ਰਹਈਯੈ ॥
जसुधा इह भाति करी बिनती बिनती कहीयो संगि पूत कन्रह्रहईयै ॥

एवं जसोधः प्रार्थितवान् यत् मम पुत्रं कृष्णं प्रति एतत् याचनां प्रसारणीयम्।

ਊਧਵ ਤਾ ਸੰਗ ਯੌ ਕਹੀਯੌ ਬਹੁਰੋ ਫਿਰਿ ਆਇ ਕੈ ਮਾਖਨ ਖਈਯੈ ॥੯੫੯॥
ऊधव ता संग यौ कहीयौ बहुरो फिरि आइ कै माखन खईयै ॥९५९॥

यशोदा अपि अवदत्, मम पक्षतः मम पुत्रं पुनः आगत्य घृतं खादतु इति प्रार्थयतु।959।

ਅਉਰ ਕਹੀ ਬਿਨਤੀ ਤੁਮ ਪੈ ਸੁ ਸੁਨੋ ਅਰੁ ਅਉਰ ਨ ਬਾਤਨ ਡਾਰੋ ॥
अउर कही बिनती तुम पै सु सुनो अरु अउर न बातन डारो ॥

ते अपि त्वां प्रार्थितवन्तः ओकृष्ण! तदपि शृणुत

ਸੇ ਕਹਾ ਜਸੁਧਾ ਤੁਮ ਕੋ ਹਮ ਕੋ ਅਤਿ ਹੀ ਬ੍ਰਿਜਨਾਥ ਪਿਆਰੋ ॥
से कहा जसुधा तुम को हम को अति ही ब्रिजनाथ पिआरो ॥

यशोदा उवाच ब्रजेश्वरः तेषां सुप्रियः।

ਤਾ ਤੇ ਕਰੋ ਨ ਕਛੂ ਗਨਤੀ ਹਮਰੋ ਸੁ ਕਹਿਯੋ ਤੁਮ ਪ੍ਰੇਮ ਬਿਚਾਰੋ ॥
ता ते करो न कछू गनती हमरो सु कहियो तुम प्रेम बिचारो ॥

अस्मिन् विषये किमपि संशयं मा कुरुत, वयं केवलं इच्छामः यत् भवान् अस्माकं प्रेम्णः विषये विचारं करोतु।

ਤਾਹੀ ਤੇ ਬੇਗ ਤਜੋ ਮਥੁਰਾ ਉਠ ਕੈ ਅਬ ਹੀ ਬ੍ਰਿਜ ਪੂਤ ਪਧਾਰੋ ॥੯੬੦॥
ताही ते बेग तजो मथुरा उठ कै अब ही ब्रिज पूत पधारो ॥९६०॥

तस्याः च प्रेम्णः अतुलः आसीत्, अतः तस्याः पुत्रः सद्यः मतुरां त्यक्त्वा ब्रजम् आगच्छेत्।९६०।

ਮਾਤ ਕਰੀ ਬਿਨਤੀ ਤੁਮ ਪੈ ਕਬਿ ਸ੍ਯਾਮ ਕਹੈ ਜੋਊ ਹੈ ਬ੍ਰਿਜਰਾਨੀ ॥
मात करी बिनती तुम पै कबि स्याम कहै जोऊ है ब्रिजरानी ॥

हे कृष्ण ! ब्रजस्य राज्ञी माता यशोदा त्वयि एतद् याचनाम् अकरोत् |

ਤਾਹੀ ਕੋ ਪ੍ਰੇਮ ਘਨੋ ਤੁਮ ਸੋਂ ਹਮ ਆਪਨੇ ਜੀ ਮਹਿ ਪ੍ਰੀਤ ਪਛਾਨੀ ॥
ताही को प्रेम घनो तुम सों हम आपने जी महि प्रीत पछानी ॥

तस्याः अपि महती प्रेम मम मनसि अस्ति,

ਤਾ ਤੇ ਕਹਿਓ ਤਜਿ ਕੈ ਮਥੁਰਾ ਬ੍ਰਿਜ ਆਵਹੁ ਯਾ ਬਿਧਿ ਬਾਤ ਬਖਾਨੀ ॥
ता ते कहिओ तजि कै मथुरा ब्रिज आवहु या बिधि बात बखानी ॥

तस्मात् यशोदा मथुरां त्यक्त्वा ब्रजमागन्तुं प्रार्थितवान्

ਇਆਨੇ ਹੁਤੇ ਤਬ ਮਾਨਤ ਥੇ ਅਬ ਸਿਆਨੇ ਭਏ ਤਬ ਏਕ ਨ ਮਾਨੀ ॥੯੬੧॥
इआने हुते तब मानत थे अब सिआने भए तब एक न मानी ॥९६१॥

यशोदा अपि उक्तवान् हे कृष्ण ! बाल्ये सर्वं स्वीकृतवान्, अधुना तु बृहत्तरं जातं चेत् एकं अपि अनुरोधं न स्वीकृतवान्।९६१।

ਤਾਹੀ ਤੇ ਸੰਗ ਕਹੋ ਤੁਮਰੇ ਤਜਿ ਕੈ ਮਥੁਰਾ ਬ੍ਰਿਜ ਕੋ ਅਬ ਅਈਯੈ ॥
ताही ते संग कहो तुमरे तजि कै मथुरा ब्रिज को अब अईयै ॥

मथुरां त्यक्त्वा ब्रजम् आगच्छतु |

ਮਾਨ ਕੈ ਸੀਖ ਕਹੋ ਹਮਰੀ ਤਿਹ ਠਉਰ ਨਹੀ ਪਲਵਾ ਠਹਰਈਯੈ ॥
मान कै सीख कहो हमरी तिह ठउर नही पलवा ठहरईयै ॥

मम वचनं स्वीकुरु, मथुरायां किञ्चित्कालं यावत् कदापि मा तिष्ठ,

ਯੋਂ ਕਹਿ ਗ੍ਵਾਰਨੀਯਾ ਹਮ ਸੋ ਸਭ ਹੀ ਬ੍ਰਿਜ ਬਾਸਿਨ ਕੋ ਸੁਖ ਦਈਯੈ ॥
यों कहि ग्वारनीया हम सो सभ ही ब्रिज बासिन को सुख दईयै ॥

गोपीः अपि अवदन् ब्रजवासिनां सान्त्वनां ददातु कृपया

ਸੋ ਸੁਧ ਭੂਲ ਗਈ ਤੁਮ ਕੋ ਹਮਰੇ ਜਿਹ ਅਉਸਰ ਪਾਇਨ ਪਈਯੈ ॥੯੬੨॥
सो सुध भूल गई तुम को हमरे जिह अउसर पाइन पईयै ॥९६२॥

त्वया विस्मृतः समयः यदा त्वं अस्माकं पादयोः पतितः आसीत्।९६२।

ਤਾਹੀ ਤੇ ਤ੍ਯਾਗਿ ਰਹ੍ਯੋ ਮਥੁਰਾ ਕਬਿ ਸ੍ਯਾਮ ਕਹੈ ਬ੍ਰਿਜ ਮੈ ਫਿਰ ਆਵਹੁ ॥
ताही ते त्यागि रह्यो मथुरा कबि स्याम कहै ब्रिज मै फिर आवहु ॥

हे कृष्ण ! मथुरां त्यक्त्वा इदानीं ब्रजम् आगच्छतु

ਗ੍ਵਾਰਨਿ ਪ੍ਰੀਤ ਪਛਾਨ ਕਹ੍ਯੋ ਤਿਹ ਤੇ ਤਿਹ ਠਉਰ ਨ ਢੀਲ ਲਗਾਵਹੁ ॥
ग्वारनि प्रीत पछान कह्यो तिह ते तिह ठउर न ढील लगावहु ॥

गोपीः भावुकप्रेमस्य प्रभावेण वदन्ति स्म यत् भवतः आगमनं अधिकं न विलम्बयतु इति

ਯੋਂ ਕਹਿ ਪਾਇਨ ਪੈ ਹਮਰੇ ਹਮ ਸੰਗ ਕਹ੍ਯੋ ਸੁ ਤਹਾ ਤੁਮ ਜਾਵਹੁ ॥
यों कहि पाइन पै हमरे हम संग कह्यो सु तहा तुम जावहु ॥

मम पादयोः पतिताः गोपीः उधव! गत्वा कृष्णम् आगन्तुं प्रार्थयतु

ਜਾਇ ਕੈ ਆਵਹੁ ਯੋਂ ਕਹੀਯੋ ਹਮ ਕੋ ਸੁਖ ਹੋ ਤੁਮ ਹੂੰ ਸੁਖ ਪਾਵਹੁ ॥੯੬੩॥
जाइ कै आवहु यों कहीयो हम को सुख हो तुम हूं सुख पावहु ॥९६३॥

तस्मै अपि ब्रूहि यत् इह आगच्छ, सः स्वयमेव सुखं अनुभवेत्, अस्मान् सान्त्वनां च दातव्यम्।९६३।

ਤਾ ਤੇ ਕਹਯੋ ਤਜਿ ਕੈ ਮਥੁਰਾ ਫਿਰ ਕੈ ਬ੍ਰਿਜ ਬਾਸਿਨ ਕੋ ਸੁਖ ਦੀਜੈ ॥
ता ते कहयो तजि कै मथुरा फिर कै ब्रिज बासिन को सुख दीजै ॥

हे कृष्ण ! मथुरां त्यक्त्वा अधुना ब्रजवासिनां सुखं ददातु |

ਆਵਹੁ ਫੇਰਿ ਕਹ੍ਯੋ ਬ੍ਰਿਜ ਮੈ ਇਹ ਕਾਮ ਕੀਏ ਤੁਮਰੋ ਨਹੀ ਛੀਜੈ ॥
आवहु फेरि कह्यो ब्रिज मै इह काम कीए तुमरो नही छीजै ॥

पुनः ब्रजमागच्छास्माकं कृते एतत् एकं कार्यं कृत्वा किमपि न हास्यसे

ਆਇ ਕ੍ਰਿਪਾਲ ਦਿਖਾਵਹੁ ਰੂਪ ਕਹ੍ਯੋ ਜਿਹ ਦੇਖਤ ਹੀ ਮਨ ਜੀਜੈ ॥
आइ क्रिपाल दिखावहु रूप कह्यो जिह देखत ही मन जीजै ॥

हे दयालु ! आगच्छ तव तेजः दर्शयतु, वयं भवन्तं दृष्ट्वा एव जीवामः

ਕੁੰਜ ਗਲੀਨ ਮੈ ਫੇਰ ਕਹ੍ਯੋ ਹਮਰੇ ਅਧਰਾਨਨ ਕੋ ਰਸ ਲੀਜੈ ॥੯੬੪॥
कुंज गलीन मै फेर कह्यो हमरे अधरानन को रस लीजै ॥९६४॥

हे कृष्ण ! पुनः आगत्य आल्वोसेस्सु अस्माकं प्रेमक्रीडायाः आनन्दं भोक्तुं।९६४।

ਸ੍ਯਾਮ ਕਹ੍ਯੋ ਸੰਗ ਹੈ ਤੁਮਰੇ ਜੁ ਹੁਤੀ ਤੁਮ ਕੋ ਬ੍ਰਿਜ ਬੀਚ ਪ੍ਯਾਰੀ ॥
स्याम कह्यो संग है तुमरे जु हुती तुम को ब्रिज बीच प्यारी ॥

हे कृष्ण ! केवलं ते त्वां स्मरन्ति, येषां कृते भवतः ब्रजे महती प्रीतिः आसीत्

ਕਾਨ੍ਰਹ ਰਚੇ ਪੁਰ ਬਾਸਿਨ ਸੋਂ ਕਬਹੂੰ ਨ ਹੀਏ ਬ੍ਰਿਜ ਨਾਰਿ ਚਿਤਾਰੀ ॥
कान्रह रचे पुर बासिन सों कबहूं न हीए ब्रिज नारि चितारी ॥

इदानीं कृष्णः नगरवासिना सह वसति, सः इदानीं ब्रजस्त्रीः अपि न स्मरति

ਪੰਥ ਨਿਹਾਰਤ ਨੈਨਨ ਕੀ ਕਬਿ ਸ੍ਯਾਮ ਕਹੈ ਪੁਤਰੀ ਦੋਊ ਹਾਰੀ ॥
पंथ निहारत नैनन की कबि स्याम कहै पुतरी दोऊ हारी ॥

कृष्णस्य आगमनं अन्विष्य अस्माकं नेत्राणि श्रान्ताः भवन्ति

ਊਧਵ ਸ੍ਯਾਮ ਸੋ ਯੋਂ ਕਹੀਯੋ ਤੁਮਰੇ ਬਿਨ ਭੀ ਸਭ ਗ੍ਵਾਰਿ ਬਿਚਾਰੀ ॥੯੬੫॥
ऊधव स्याम सो यों कहीयो तुमरे बिन भी सभ ग्वारि बिचारी ॥९६५॥

हे उधव ! कृष्णं ब्रूहि त्वया विना सर्वे गोपाः असहायः अभवन्।९६५।

ਅਉਰ ਕਹੀ ਤੁਮ ਸੌ ਹਰਿ ਜੂ ਬ੍ਰਿਖਭਾਨ ਸੁਤਾ ਤੁਮ ਕੋ ਜੋਊ ਪ੍ਯਾਰੀ ॥
अउर कही तुम सौ हरि जू ब्रिखभान सुता तुम को जोऊ प्यारी ॥

हे श्रीकृष्ण! अपि च राधाऽतिप्रिया त्वां (सः) एवम् उक्तवान्।

ਜਾ ਦਿਨ ਤੇ ਬ੍ਰਿਜ ਤ੍ਯਾਗ ਗਏ ਦਿਨ ਤਾ ਕੀ ਨਹੀ ਹਮਹੂ ਹੈ ਸੰਭਾਰੀ ॥
जा दिन ते ब्रिज त्याग गए दिन ता की नही हमहू है संभारी ॥

हे कृष्ण ! ब्रजं त्यक्त्वा त्वया दिवसात् परं न शक्ता इति तव प्रियराधा उक्तवती

ਆਵਹੁ ਤ੍ਯਾਗਿ ਅਬੈ ਮਥੁਰਾ ਤੁਮਰੇ ਬਿਨ ਗੀ ਅਬ ਹੋਇ ਬਿਚਾਰੀ ॥
आवहु त्यागि अबै मथुरा तुमरे बिन गी अब होइ बिचारी ॥

त्वं आगच्छसि, मथुरां सद्यः त्यक्त्वा, वयं त्वां विना असहायः स्मः

ਮੈ ਤੁਮ ਸਿਉ ਹਰਿ ਮਾਨ ਕਰ੍ਯੋ ਤਜ ਆਵਹੁ ਮਾਨ ਅਬੈ ਹਮ ਹਾਰੀ ॥੯੬੬॥
मै तुम सिउ हरि मान कर्यो तज आवहु मान अबै हम हारी ॥९६६॥

अहं त्वया सह अतीव अहंकारी आसीत्, मम समीपम् आगच्छतु, अहं पराजयं स्वीकुर्वन् अस्मि।९६६।

ਤ੍ਯਾਗ ਗਏ ਹਮ ਕੋ ਕਿਹ ਹੇਤ ਤੇ ਬਾਤ ਕਛੂ ਤੁਮਰੀ ਨ ਬਿਗਾਰੀ ॥
त्याग गए हम को किह हेत ते बात कछू तुमरी न बिगारी ॥

किमर्थं त्वया वयं त्यक्तवन्तः, (वयं) न किमपि तव किमपि दूषितवन्तः।

ਪਾਇਨ ਮੋ ਪਰ ਕੈ ਸੁਨੀਯੈ ਪ੍ਰਭ ਏ ਬਤੀਯਾ ਇਹ ਭਾਤਿ ਉਚਾਰੀ ॥
पाइन मो पर कै सुनीयै प्रभ ए बतीया इह भाति उचारी ॥

अस्माभिः त्वां किमपि हानिः न कृता आसीत्, किमर्थं त्वं अस्मान् त्यक्तवान् । हे भगवन् ! मम पादयोः पतित्वा राधा एवमुवाच।

ਆਪ ਰਚੇ ਪੁਰ ਬਾਸਿਨ ਸੋ ਮਨ ਤੇ ਸਬ ਹੀ ਬ੍ਰਿਜਨਾਰ ਬਿਸਾਰੀ ॥
आप रचे पुर बासिन सो मन ते सब ही ब्रिजनार बिसारी ॥

हे कृष्ण ! ब्रजस्त्रीः विस्मृत्य नगरवासिना सह लीनः |

ਮਾਨ ਕਰਿਯੋ ਤੁਮ ਸੋ ਘਟ ਕਾਮ ਕਰਿਯੋ ਅਬ ਸ੍ਯਾਮ ਹਹਾ ਹਮ ਹਾਰੀ ॥੯੬੭॥
मान करियो तुम सो घट काम करियो अब स्याम हहा हम हारी ॥९६७॥

हे कृष्ण ! वयं भवतः प्रति दृढतां दर्शितवन्तः आसन्, परन्तु अधुना वयं पराजिताः इति अनुभवामः।967.

ਅਉਰ ਕਰੀ ਤੁਮ ਸੋ ਬਿਨਤੀ ਸੋਊ ਸ੍ਯਾਮ ਕਹੈ ਚਿਤ ਦੈ ਸੁਨਿ ਲੀਜੈ ॥
अउर करी तुम सो बिनती सोऊ स्याम कहै चित दै सुनि लीजै ॥

तेषाम् इदम् अपि उक्तं कृष्ण! तत् सर्वात्मना शृणुत

ਖੇਲਤ ਥੀ ਤੁਮ ਸੋ ਬਨ ਮੈ ਤਿਹ ਅਉਸਰ ਕੀ ਕਬਹੂੰ ਸੁਧਿ ਕੀਜੈ ॥
खेलत थी तुम सो बन मै तिह अउसर की कबहूं सुधि कीजै ॥

वयं भवद्भिः सह किञ्चित्कालं क्रीडन्तः कृष्ण! तत् अवसरं किञ्चित्कालं स्मर्यताम्

ਗਾਵਤ ਥੀ ਤੁਮ ਪੈ ਮਿਲ ਕੈ ਜਿਹ ਕੀ ਸੁਰ ਤੇ ਕਛੁ ਤਾਨ ਨ ਛੀਜੈ ॥
गावत थी तुम पै मिल कै जिह की सुर ते कछु तान न छीजै ॥

वयं भवद्भिः सह दीर्घधुने गायन्ति स्म

ਤਾ ਕੋ ਕਹਿਯੋ ਤਿਹ ਕੀ ਸੁਧਿ ਕੈ ਬਹੁਰੋ ਬ੍ਰਿਜ ਬਾਸਿਨ ਕੋ ਸੁਖ ਦੀਜੈ ॥੯੬੮॥
ता को कहियो तिह की सुधि कै बहुरो ब्रिज बासिन को सुख दीजै ॥९६८॥

एतत् सर्वं स्मर्तुं वयं त्वां प्रार्थितवन्तः कृष्ण! ब्रजवासिनां पुनः संवादं कुर्वन्तु।968.