नन्देन सह ताभिः गोपीभिः सह ज्ञानं चर्चां कृत्वा पुनः ।
गोपीनन्दैः सह दिव्यप्रज्ञाविषये संभाषणं कृत्वा भवतः सूर्यसदृशं मुखं दृष्ट्वा मम पीडा समाप्तम्।९५७।
तव पादान् स्पृशन् यदा अहं आरब्धवान् तदा अहं प्रथमं नन्दस्य गृहं प्राप्तवान्
दिव्यप्रज्ञाविषयेषु तेन सह सम्भाष्य गोपीनां समीपम् आगतः
ते मम कृते भवतः विरहात् स्वदुःखं कथयन्ति स्म, मया तान् कदापि कृष्णस्य नाम पुनः पुनः वक्तुं उपदिष्टम्
भवतः नाम श्रुत्वा तेषां प्रेम महती वर्धते।958.
उधवस्य सन्देशसम्बद्धं भाषणम्- १.
स्वय्या
गोपीः मां तव पादयोः स्पर्शं कर्तुं प्रार्थितवन्तः
ते अपि अवदन् : हे कृष्ण ! अधुना नगरवासिनां त्यक्त्वा ब्रजवासिनां सान्त्वनां ददातु,
एवं जसोधः प्रार्थितवान् यत् मम पुत्रं कृष्णं प्रति एतत् याचनां प्रसारणीयम्।
यशोदा अपि अवदत्, मम पक्षतः मम पुत्रं पुनः आगत्य घृतं खादतु इति प्रार्थयतु।959।
ते अपि त्वां प्रार्थितवन्तः ओकृष्ण! तदपि शृणुत
यशोदा उवाच ब्रजेश्वरः तेषां सुप्रियः।
अस्मिन् विषये किमपि संशयं मा कुरुत, वयं केवलं इच्छामः यत् भवान् अस्माकं प्रेम्णः विषये विचारं करोतु।
तस्याः च प्रेम्णः अतुलः आसीत्, अतः तस्याः पुत्रः सद्यः मतुरां त्यक्त्वा ब्रजम् आगच्छेत्।९६०।
हे कृष्ण ! ब्रजस्य राज्ञी माता यशोदा त्वयि एतद् याचनाम् अकरोत् |
तस्याः अपि महती प्रेम मम मनसि अस्ति,
तस्मात् यशोदा मथुरां त्यक्त्वा ब्रजमागन्तुं प्रार्थितवान्
यशोदा अपि उक्तवान् हे कृष्ण ! बाल्ये सर्वं स्वीकृतवान्, अधुना तु बृहत्तरं जातं चेत् एकं अपि अनुरोधं न स्वीकृतवान्।९६१।
मथुरां त्यक्त्वा ब्रजम् आगच्छतु |
मम वचनं स्वीकुरु, मथुरायां किञ्चित्कालं यावत् कदापि मा तिष्ठ,
गोपीः अपि अवदन् ब्रजवासिनां सान्त्वनां ददातु कृपया
त्वया विस्मृतः समयः यदा त्वं अस्माकं पादयोः पतितः आसीत्।९६२।
हे कृष्ण ! मथुरां त्यक्त्वा इदानीं ब्रजम् आगच्छतु
गोपीः भावुकप्रेमस्य प्रभावेण वदन्ति स्म यत् भवतः आगमनं अधिकं न विलम्बयतु इति
मम पादयोः पतिताः गोपीः उधव! गत्वा कृष्णम् आगन्तुं प्रार्थयतु
तस्मै अपि ब्रूहि यत् इह आगच्छ, सः स्वयमेव सुखं अनुभवेत्, अस्मान् सान्त्वनां च दातव्यम्।९६३।
हे कृष्ण ! मथुरां त्यक्त्वा अधुना ब्रजवासिनां सुखं ददातु |
पुनः ब्रजमागच्छास्माकं कृते एतत् एकं कार्यं कृत्वा किमपि न हास्यसे
हे दयालु ! आगच्छ तव तेजः दर्शयतु, वयं भवन्तं दृष्ट्वा एव जीवामः
हे कृष्ण ! पुनः आगत्य आल्वोसेस्सु अस्माकं प्रेमक्रीडायाः आनन्दं भोक्तुं।९६४।
हे कृष्ण ! केवलं ते त्वां स्मरन्ति, येषां कृते भवतः ब्रजे महती प्रीतिः आसीत्
इदानीं कृष्णः नगरवासिना सह वसति, सः इदानीं ब्रजस्त्रीः अपि न स्मरति
कृष्णस्य आगमनं अन्विष्य अस्माकं नेत्राणि श्रान्ताः भवन्ति
हे उधव ! कृष्णं ब्रूहि त्वया विना सर्वे गोपाः असहायः अभवन्।९६५।
हे श्रीकृष्ण! अपि च राधाऽतिप्रिया त्वां (सः) एवम् उक्तवान्।
हे कृष्ण ! ब्रजं त्यक्त्वा त्वया दिवसात् परं न शक्ता इति तव प्रियराधा उक्तवती
त्वं आगच्छसि, मथुरां सद्यः त्यक्त्वा, वयं त्वां विना असहायः स्मः
अहं त्वया सह अतीव अहंकारी आसीत्, मम समीपम् आगच्छतु, अहं पराजयं स्वीकुर्वन् अस्मि।९६६।
किमर्थं त्वया वयं त्यक्तवन्तः, (वयं) न किमपि तव किमपि दूषितवन्तः।
अस्माभिः त्वां किमपि हानिः न कृता आसीत्, किमर्थं त्वं अस्मान् त्यक्तवान् । हे भगवन् ! मम पादयोः पतित्वा राधा एवमुवाच।
हे कृष्ण ! ब्रजस्त्रीः विस्मृत्य नगरवासिना सह लीनः |
हे कृष्ण ! वयं भवतः प्रति दृढतां दर्शितवन्तः आसन्, परन्तु अधुना वयं पराजिताः इति अनुभवामः।967.
तेषाम् इदम् अपि उक्तं कृष्ण! तत् सर्वात्मना शृणुत
वयं भवद्भिः सह किञ्चित्कालं क्रीडन्तः कृष्ण! तत् अवसरं किञ्चित्कालं स्मर्यताम्
वयं भवद्भिः सह दीर्घधुने गायन्ति स्म
एतत् सर्वं स्मर्तुं वयं त्वां प्रार्थितवन्तः कृष्ण! ब्रजवासिनां पुनः संवादं कुर्वन्तु।968.