श्री दसम् ग्रन्थः

पुटः - 190


ਪੁਨਰ ਜੁਧ ਸਜਿਯੋ ਹਠੇ ਤੇਜ ਹੀਣੰ ॥
पुनर जुध सजियो हठे तेज हीणं ॥

ततः तेजिनः (जालन्धरः) हठयुद्धम् आरब्धवान् ।

ਭਜੇ ਛਾਡ ਕੈ ਸੰਗ ਸਾਥੀ ਅਧੀਣੰ ॥੨੩॥
भजे छाड कै संग साथी अधीणं ॥२३॥

परन्तु अद्यापि दुर्बलः राजा युद्धं कुर्वन् आसीत्, तस्य सर्वे सहचराः अधीनाः च युद्धक्षेत्रात् पलायिताः।23।

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਦੁਹੂੰ ਜੁਧੁ ਕੀਨਾ ਰਣ ਮਾਹੀ ॥
दुहूं जुधु कीना रण माही ॥

उभौ युद्धक्षेत्रे युद्धं कृतवन्तौ ।

ਤੀਸਰ ਅਵਰੁ ਤਹਾ ਕੋ ਨਾਹੀ ॥
तीसर अवरु तहा को नाही ॥

शिवः जालन्धरः च युद्धं कृतवन्तौ रणक्षेत्रे अन्यः कोऽपि नासीत्।

ਕੇਤਕ ਮਾਸ ਮਚਿਯੋ ਤਹ ਜੁਧਾ ॥
केतक मास मचियो तह जुधा ॥

तत्र कतिपयान् मासान् यावत् युद्धं प्रचलति स्म ।

ਜਾਲੰਧਰ ਹੁਐ ਸਿਵ ਪੁਰ ਕ੍ਰੁਧਾ ॥੨੪॥
जालंधर हुऐ सिव पुर क्रुधा ॥२४॥

युद्धं कतिपयान् मासान् यावत् अचलत्, जलन्धरः (शिवस्य कर्मणः) कृते महता क्रोधेन परिपूर्णः अभवत्।२४।

ਤਬ ਸਿਵ ਧਿਆਨ ਸਕਤਿ ਕੌ ਧਰਾ ॥
तब सिव धिआन सकति कौ धरा ॥

ततः शिवः (दुर्गा) शक्तिं ध्यातवान्।

ਤਾ ਤੇ ਸਕਤਿ ਕ੍ਰਿਪਾ ਕਰ ਕਰਾ ॥
ता ते सकति क्रिपा कर करा ॥

ततः शिवः शक्तिं ध्यात्वा शक्तिः तस्य प्रति कृपालुः अभवत्।

ਤਾ ਤੇ ਭਯੋ ਰੁਦ੍ਰ ਬਲਵਾਨਾ ॥
ता ते भयो रुद्र बलवाना ॥

शिवश्च बलवान् अभवत्

ਮੰਡਿਯੋ ਜੁਧੁ ਬਹੁਰਿ ਬਿਧਿ ਨਾਨਾ ॥੨੫॥
मंडियो जुधु बहुरि बिधि नाना ॥२५॥

अधुना रुद्रः पूर्वापेक्षया पराक्रमी भूत्वा wr.25.

ਉਤ ਹਰਿ ਲਯੋ ਨਾਰਿ ਰਿਪ ਸਤ ਹਰਿ ॥
उत हरि लयो नारि रिप सत हरि ॥

अपरं तु विष्णुः सप्तवारं शत्रुस्य इस्ती बृन्दं गृहीतवान्

ਇਤ ਸਿਵ ਭਯੋ ਤੇਜ ਦੇਬੀ ਕਰਿ ॥
इत सिव भयो तेज देबी करि ॥

तस्मिन् पक्षे विष्णुना स्त्रीसतीत्वं दूषितम्, अस्मिन् पार्श्वे शिवोऽपि देवीरूपतेजसा लब्ध्वा अधिकबलवान् अभवत्।

ਛਿਨ ਮੋ ਕੀਯੋ ਅਸੁਰ ਕੋ ਨਾਸਾ ॥
छिन मो कीयो असुर को नासा ॥

विशालः शार्दे नष्टः अभवत् ।

ਨਿਰਖਿ ਰੀਝ ਭਟ ਰਹੇ ਤਮਾਸਾ ॥੨੬॥
निरखि रीझ भट रहे तमासा ॥२६॥

तस्माद् जालन्धरं राक्षसं नाशयामास तत्क्षणमेव एतत् दृश्यं दृष्ट्वा सर्वे प्रसन्नाः अभवन्।26।

ਜਲੰਧਰੀ ਤਾ ਦਿਨ ਤੇ ਨਾਮਾ ॥
जलंधरी ता दिन ते नामा ॥

तस्मात् दिवसात् (दुर्गायाः) नाम 'जालन्ध्री' अभवत् ।

ਜਪਹੁ ਚੰਡਿਕਾ ਕੋ ਸਬ ਜਾਮਾ ॥
जपहु चंडिका को सब जामा ॥

ये चण्डिकानाम पुनः पुनः वदन्ति, ते जानन्ति यत् तस्मात् दिवसात् आरभ्य चनादिका जालन्धरी इति नाम्ना प्रसिद्धा अभवत्।

ਤਾ ਤੇ ਹੋਤ ਪਵਿਤ੍ਰ ਸਰੀਰਾ ॥
ता ते होत पवित्र सरीरा ॥

येन कृत्वा शरीरं (एवं) शुद्धं भविष्यति,

ਜਿਮ ਨ੍ਰਹਾਏ ਜਲ ਗੰਗ ਗਹੀਰਾ ॥੨੭॥
जिम न्रहाए जल गंग गहीरा ॥२७॥

तस्याः नाम पुनरुक्तेन शरीरं गङ्गास्नानवत् शुद्धं भवति।।27।।

ਤਾ ਤੇ ਕਹੀ ਨ ਰੁਦ੍ਰ ਕਹਾਨੀ ॥
ता ते कही न रुद्र कहानी ॥

शिवस्य कथा समग्रं न क्रियते, .

ਗ੍ਰੰਥ ਬਢਨ ਕੀ ਚਿੰਤ ਪਛਾਨੀ ॥
ग्रंथ बढन की चिंत पछानी ॥

पुस्तकस्य विशालीकरणस्य भयं मनसि कृत्वा मया रुद्रस्य सम्पूर्णकथा न कथिता ।

ਤਾ ਤੇ ਕਥਾ ਥੋਰਿ ਹੀ ਭਾਸੀ ॥
ता ते कथा थोरि ही भासी ॥

अस्य कारणात् किञ्चित् कथा कथिता अस्ति ।

ਨਿਰਖਿ ਭੂਲਿ ਕਬਿ ਕਰੋ ਨ ਹਾਸੀ ॥੨੮॥
निरखि भूलि कबि करो न हासी ॥२८॥

एषा कथा केवलं एतत् ज्ञात्वा संक्षेपेण कथिता, कृपया मा मां उपहासयतु।28।

ਇਤਿ ਸ੍ਰੀ ਬਚਿਤ੍ਰ ਨਾਟਕ ਗ੍ਰੰਥੇ ਜਲੰਧਰ ਅਵਤਾਰ ਬਾਰ੍ਰਹਵਾ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੧੨॥
इति स्री बचित्र नाटक ग्रंथे जलंधर अवतार बार्रहवा समापतम सतु सुभम सतु ॥१२॥

द्वादशस्य वर्णनान्तः अर्थात् जालन्धर अवतारः।12.

ਅਥ ਬਿਸਨੁ ਅਵਤਾਰ ਕਥਨੰ ॥
अथ बिसनु अवतार कथनं ॥

अधुना त्रयोदशस्य अर्थात् VISHNU Incarnatiion इत्यस्य वर्णनं आरभ्यते-

ਸ੍ਰੀ ਭਗਉਤੀ ਜੀ ਸਹਾਇ ॥
स्री भगउती जी सहाइ ॥

श्री भगौती जी (The Primal Power) सहायक हों।

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਅਬ ਮੈ ਗਨੋ ਬਿਸਨੁ ਅਵਤਾਰਾ ॥
अब मै गनो बिसनु अवतारा ॥

अधुना 'बाइसन अवतार' इति वर्णयामि,

ਜੈਸਿਕ ਧਰਿਯੋ ਸਰੂਪ ਮੁਰਾਰਾ ॥
जैसिक धरियो सरूप मुरारा ॥

इदानीं विष्णोः अवतारान् परिगणयामि यत् सः कीदृशान् अवतारान् स्वीकृतवान् इति।

ਬਿਆਕੁਲ ਹੋਤ ਧਰਨਿ ਜਬ ਭਾਰਾ ॥
बिआकुल होत धरनि जब भारा ॥

यदा भूमौ भारं भारेण (पापानां)।

ਕਾਲ ਪੁਰਖੁ ਪਹਿ ਕਰਤ ਪੁਕਾਰਾ ॥੧॥
काल पुरखु पहि करत पुकारा ॥१॥

यदा पापभारेन विक्षिप्ता पृथिवी तदा सा विनाशकेश्वरस्य पुरतः दुःखं प्रकटितवती।।१।।

ਅਸੁਰ ਦੇਵਤਨ ਦੇਤਿ ਭਜਾਈ ॥
असुर देवतन देति भजाई ॥

यदा दानवः देवान् विसृजन्ति

ਛੀਨ ਲੇਤ ਭੂਅ ਕੀ ਠਕੁਰਾਈ ॥
छीन लेत भूअ की ठकुराई ॥

यदा दानवः सुरान् पलायनं कुर्वन्ति, तेषां राज्यं गृह्णन्ति च ।

ਕਰਤ ਪੁਕਾਰ ਧਰਣਿ ਭਰਿ ਭਾਰਾ ॥
करत पुकार धरणि भरि भारा ॥

अथ पापभारेन रुदति पृथिवी |

ਕਾਲ ਪੁਰਖ ਤਬ ਹੋਤ ਕ੍ਰਿਪਾਰਾ ॥੨॥
काल पुरख तब होत क्रिपारा ॥२॥

अथ पापभारनिपीडिता पृथिवी साहाय्यम् आह्वयति, ततः नाशकः प्रभुः दयालुः भवति।2.

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਸਬ ਦੇਵਨ ਕੋ ਅੰਸ ਲੈ ਤਤੁ ਆਪਨ ਠਹਰਾਇ ॥
सब देवन को अंस लै ततु आपन ठहराइ ॥

सर्वदेवानाम् अंशान् गृहीत्वा (कल-पुरखः तस्मिन्) स्वस्य तत्त्वं स्थापयति

ਬਿਸਨੁ ਰੂਪ ਧਾਰ ਤਤ ਦਿਨ ਗ੍ਰਿਹਿ ਅਦਿਤ ਕੈ ਆਇ ॥੩॥
बिसनु रूप धार तत दिन ग्रिहि अदित कै आइ ॥३॥

अथ सर्वदेवतत्त्वानि आदाय मुख्यतया तस्मिन् विलीनः विष्णुः भिन्नरूपेण प्रकटितः अदितिगोत्रे जन्म लभते।।3.

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਆਨ ਹਰਤ ਪ੍ਰਿਥਵੀ ਕੋ ਭਾਰਾ ॥
आन हरत प्रिथवी को भारा ॥

(सः) संसारे आगत्य पृथिव्याः भारं हरति

ਬਹੁ ਬਿਧਿ ਅਸੁਰਨ ਕਰਤ ਸੰਘਾਰਾ ॥
बहु बिधि असुरन करत संघारा ॥

एवं अवतारं कृत्वा पृथिव्याः भारं हृत्वा नानासुरान् नाशयति ।

ਭੂਮਿ ਭਾਰ ਹਰਿ ਸੁਰ ਪੁਰਿ ਜਾਈ ॥
भूमि भार हरि सुर पुरि जाई ॥

भूमिभारं हृत्वा (ततः) सुरपुरीं गच्छति

ਕਾਲ ਪੁਰਖ ਮੋ ਰਹਤ ਸਮਾਈ ॥੪॥
काल पुरख मो रहत समाई ॥४॥

पृथिवीपतिं हृत्वा पुनः देवालयं गत्वा नाशकेश्वरे विलीयते ॥४॥

ਸਕਲ ਕਥਾ ਜਉ ਛੋਰਿ ਸੁਨਾਊ ॥
सकल कथा जउ छोरि सुनाऊ ॥

(अहं) यदि आदौ कथां समग्रं वदामि, .

ਬਿਸਨ ਪ੍ਰਬੰਧ ਕਹਤ ਸ੍ਰਮ ਪਾਊ ॥
बिसन प्रबंध कहत स्रम पाऊ ॥

यदि एताः सर्वाः कथाः विस्तरेण कथयामि तर्हि भ्रान्त्या विष्णु-व्यवस्था इति उच्यते ।

ਤਾ ਤੇ ਥੋਰੀਐ ਕਥਾ ਪ੍ਰਕਾਸੀ ॥
ता ते थोरीऐ कथा प्रकासी ॥

अतः किञ्चित् कथा प्रकाशिता अस्ति।

ਰੋਗ ਸੋਗ ਤੇ ਰਾਖੁ ਅਬਿਨਾਸੀ ॥੫॥
रोग सोग ते राखु अबिनासी ॥५॥

अतः संक्षेपेण कथयामि तथा च भगवन्! रक्ष मां रूप व्याधिं दुःखं च।5.

ਇਤਿ ਸ੍ਰੀ ਬਚਿਤ੍ਰ ਨਾਟਕ ਗ੍ਰੰਥੇ ਤੇਰ੍ਰਹਵਾ ਬਿਸਨੁ ਅਵਤਾਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤ ॥੧੩॥
इति स्री बचित्र नाटक ग्रंथे तेर्रहवा बिसनु अवतार समापतम सतु सुभम सत ॥१३॥

त्रयोदशावतारवर्णनान्तः अर्थात्विष्णुः .13.