ततः तेजिनः (जालन्धरः) हठयुद्धम् आरब्धवान् ।
परन्तु अद्यापि दुर्बलः राजा युद्धं कुर्वन् आसीत्, तस्य सर्वे सहचराः अधीनाः च युद्धक्षेत्रात् पलायिताः।23।
चौपाई
उभौ युद्धक्षेत्रे युद्धं कृतवन्तौ ।
शिवः जालन्धरः च युद्धं कृतवन्तौ रणक्षेत्रे अन्यः कोऽपि नासीत्।
तत्र कतिपयान् मासान् यावत् युद्धं प्रचलति स्म ।
युद्धं कतिपयान् मासान् यावत् अचलत्, जलन्धरः (शिवस्य कर्मणः) कृते महता क्रोधेन परिपूर्णः अभवत्।२४।
ततः शिवः (दुर्गा) शक्तिं ध्यातवान्।
ततः शिवः शक्तिं ध्यात्वा शक्तिः तस्य प्रति कृपालुः अभवत्।
शिवश्च बलवान् अभवत्
अधुना रुद्रः पूर्वापेक्षया पराक्रमी भूत्वा wr.25.
अपरं तु विष्णुः सप्तवारं शत्रुस्य इस्ती बृन्दं गृहीतवान्
तस्मिन् पक्षे विष्णुना स्त्रीसतीत्वं दूषितम्, अस्मिन् पार्श्वे शिवोऽपि देवीरूपतेजसा लब्ध्वा अधिकबलवान् अभवत्।
विशालः शार्दे नष्टः अभवत् ।
तस्माद् जालन्धरं राक्षसं नाशयामास तत्क्षणमेव एतत् दृश्यं दृष्ट्वा सर्वे प्रसन्नाः अभवन्।26।
तस्मात् दिवसात् (दुर्गायाः) नाम 'जालन्ध्री' अभवत् ।
ये चण्डिकानाम पुनः पुनः वदन्ति, ते जानन्ति यत् तस्मात् दिवसात् आरभ्य चनादिका जालन्धरी इति नाम्ना प्रसिद्धा अभवत्।
येन कृत्वा शरीरं (एवं) शुद्धं भविष्यति,
तस्याः नाम पुनरुक्तेन शरीरं गङ्गास्नानवत् शुद्धं भवति।।27।।
शिवस्य कथा समग्रं न क्रियते, .
पुस्तकस्य विशालीकरणस्य भयं मनसि कृत्वा मया रुद्रस्य सम्पूर्णकथा न कथिता ।
अस्य कारणात् किञ्चित् कथा कथिता अस्ति ।
एषा कथा केवलं एतत् ज्ञात्वा संक्षेपेण कथिता, कृपया मा मां उपहासयतु।28।
द्वादशस्य वर्णनान्तः अर्थात् जालन्धर अवतारः।12.
अधुना त्रयोदशस्य अर्थात् VISHNU Incarnatiion इत्यस्य वर्णनं आरभ्यते-
श्री भगौती जी (The Primal Power) सहायक हों।
चौपाई
अधुना 'बाइसन अवतार' इति वर्णयामि,
इदानीं विष्णोः अवतारान् परिगणयामि यत् सः कीदृशान् अवतारान् स्वीकृतवान् इति।
यदा भूमौ भारं भारेण (पापानां)।
यदा पापभारेन विक्षिप्ता पृथिवी तदा सा विनाशकेश्वरस्य पुरतः दुःखं प्रकटितवती।।१।।
यदा दानवः देवान् विसृजन्ति
यदा दानवः सुरान् पलायनं कुर्वन्ति, तेषां राज्यं गृह्णन्ति च ।
अथ पापभारेन रुदति पृथिवी |
अथ पापभारनिपीडिता पृथिवी साहाय्यम् आह्वयति, ततः नाशकः प्रभुः दयालुः भवति।2.
दोहरा
सर्वदेवानाम् अंशान् गृहीत्वा (कल-पुरखः तस्मिन्) स्वस्य तत्त्वं स्थापयति
अथ सर्वदेवतत्त्वानि आदाय मुख्यतया तस्मिन् विलीनः विष्णुः भिन्नरूपेण प्रकटितः अदितिगोत्रे जन्म लभते।।3.
चौपाई
(सः) संसारे आगत्य पृथिव्याः भारं हरति
एवं अवतारं कृत्वा पृथिव्याः भारं हृत्वा नानासुरान् नाशयति ।
भूमिभारं हृत्वा (ततः) सुरपुरीं गच्छति
पृथिवीपतिं हृत्वा पुनः देवालयं गत्वा नाशकेश्वरे विलीयते ॥४॥
(अहं) यदि आदौ कथां समग्रं वदामि, .
यदि एताः सर्वाः कथाः विस्तरेण कथयामि तर्हि भ्रान्त्या विष्णु-व्यवस्था इति उच्यते ।
अतः किञ्चित् कथा प्रकाशिता अस्ति।
अतः संक्षेपेण कथयामि तथा च भगवन्! रक्ष मां रूप व्याधिं दुःखं च।5.
त्रयोदशावतारवर्णनान्तः अर्थात्विष्णुः .13.