ये बाणाः तां प्रहृत्य, तान् बहिः निष्कास्य, शत्रून् प्रतिहत्य च
यस्य सः सुरुचिकरः, २.
तेषां सह यश्च तथा कदापि आहतः, सः मृतः।(28)
भिन्नभिन्नरूपेण शत्रून् मारितवान्।
ये जीविताः ते युद्धक्षेत्रं त्यक्तवन्तः ।
प्रथमं सः इन्द्रदत्तं मारितवान्
ततः च उग्रदत्तं अवलोकितवान्। २९.
दोहिरा
सा युद्धे विजयं प्राप्य ततः उगेर् दत्तं द्रष्टुं गता ।
तं दृष्ट्वा प्रसन्ना सा तं उत्थापितवती।(30)
अरिल्
महता सुखेन राणी तं उद्धृतवती।
सा तं गृहं नीत्वा भिक्षाप्रचुरताम् अयच्छत्।
बहूनि शत्रून् संहारं कृत्वा ।
सा महता सन्तोषेण राज्यं कृतवती,(31)
राजा उवाच ।
दोहिरा
'राणी त्वं श्लाघ्यासि, युद्धं जित्वा मां तारितवान्,
'चतुर्दशलोकेषु सर्वेषु भवद्विधा नारी नाभूता न भविष्यति।'(32)
'राणी त्वं प्रशंसनीयः, त्वया शत्रुः तस्य रजः अपि पराजितः।'
'युद्धक्षेत्रेभ्यः च मां निष्क्रान्तं कृत्वा नूतनं जीवनं दत्तवान्।'(33)
चौपाई
हे राज्ञी ! शृणु त्वया मम जीवनदानं दत्तम्।
'शृणु रानी, त्वया मे नवजीवनं सम्पन्नम्, अधुना अहं तव दासः अस्मि।'
इदानीं मम मनसि एषः विषयः निवसति
'अहं च नितान्तं सन्तुष्टः अस्मि यत् भवद्विधा नारी लोके कदापि न भवितुमर्हति।'(34)(1)
१२८तमः शुभच्रितराणां दृष्टान्तः राजमन्त्रीसंवादः, आशीर्वादेन सम्पन्नः। (१२८)(२५२१) २.
दोहिरा
रवितटे पूर्वं साहिबन् नाम महिला निवसति स्म ।
सा मिर्जा इत्यनेन सह मैत्रीं कृत्वा तस्य समीपे एव दिवसस्य अष्टानि प्रहराणि यापयति स्म ।(१)
चौपाई
तस्य (स्वामिनः) वरः तस्याः विवाहार्थम् आगतः।
तस्याः विवाहार्थं वरः व्यवस्थापितः अतः मिर्जा दुःखिता अभवत् ।
अतः के के प्रयत्नाः करणीयाः
स चिन्तयामास कानिचन साधनानि त्राणाय दुःखिताम् ॥(२)
इदम् (द्रव्यम्) अपि स्त्रियाः मनसि आगतं
सा अपि चिन्तितवती यत् कान्तस्य परित्यागः कठिनः भविष्यति।
एतस्य (मङ्गलकारस्य) विवाहानन्तरं किं करिष्यामि।
'अहं केवलं त्वां विवाहयिष्यामि, त्वया सह वसिष्यामि, त्वया सह म्रियिष्यामि च।'(3)
(साहिबन मिर्जा इत्यस्मै पत्रं लिखति) हे मित्र ! (अहं) भवतः सङ्गमे धनिकः अभवम्।
'मया त्वां पतिं मत्वा अहं तव गृहे वसिष्यामि।'
त्वया मम मनः अपहृतम्।
'हृदयं त्वया अपहृतं नाहं शरीरान्तरं विवाहं कर्तुं गन्तुम्।'(4)
दोहिरा
शृणु सखि हृदयात् वदामि ।
'माता या न अनुमन्यते, न च ददाति यत् (कन्यायाः कामयते) त्यक्तुं योग्यम्।'(5)
चौपाई
हे मित्र ! अधुना किं कर्तव्यमिति कथयतु।