श्री दसम् ग्रन्थः

पुटः - 992


ਤਨਿ ਤਨਿ ਵਹੈ ਬੈਰਿਯਨ ਮਾਰੇ ॥
तनि तनि वहै बैरियन मारे ॥

ये बाणाः तां प्रहृत्य, तान् बहिः निष्कास्य, शत्रून् प्रतिहत्य च

ਜਾ ਕੇ ਅੰਗ ਘਾਇ ਦ੍ਰਿੜ ਲਾਗੇ ॥
जा के अंग घाइ द्रिड़ लागे ॥

यस्य सः सुरुचिकरः, २.

ਗਿਰਿ ਪਰੇ ਬਹੁਰਿ ਨਹਿ ਜਾਗੇ ॥੨੮॥
गिरि परे बहुरि नहि जागे ॥२८॥

तेषां सह यश्च तथा कदापि आहतः, सः मृतः।(28)

ਭਾਤਿ ਭਾਤਿ ਸਭ ਸੁਭਟ ਸੰਘਾਰੇ ॥
भाति भाति सभ सुभट संघारे ॥

भिन्नभिन्नरूपेण शत्रून् मारितवान्।

ਜਿਯਤ ਬਚੇ ਰਨ ਤ੍ਯਾਗ ਪਧਾਰੇ ॥
जियत बचे रन त्याग पधारे ॥

ये जीविताः ते युद्धक्षेत्रं त्यक्तवन्तः ।

ਇੰਦ੍ਰ ਦਤ ਕੋ ਪ੍ਰਿਥਮ ਸੰਘਾਰਿਯੋ ॥
इंद्र दत को प्रिथम संघारियो ॥

प्रथमं सः इन्द्रदत्तं मारितवान्

ਉਗ੍ਰ ਦਤ ਕੋ ਬਹੁਰਿ ਨਿਹਾਰਿਯੋ ॥੨੯॥
उग्र दत को बहुरि निहारियो ॥२९॥

ततः च उग्रदत्तं अवलोकितवान्। २९.

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਉਗ੍ਰ ਦਤ ਕੋ ਜੀਤਿ ਰਨ ਜਿਯਤ ਬਿਲੋਕਿਯੋ ਜਾਇ ॥
उग्र दत को जीति रन जियत बिलोकियो जाइ ॥

सा युद्धे विजयं प्राप्य ततः उगेर् दत्तं द्रष्टुं गता ।

ਅਤਿ ਰਾਨੀ ਹਰਖਤਿ ਭਈ ਰਾਜਾ ਲਿਯੋ ਉਠਾਇ ॥੩੦॥
अति रानी हरखति भई राजा लियो उठाइ ॥३०॥

तं दृष्ट्वा प्रसन्ना सा तं उत्थापितवती।(30)

ਅੜਿਲ ॥
अड़िल ॥

अरिल्

ਰਾਨੀ ਲਯੋ ਉਠਾਇ ਨ੍ਰਿਪਤਿ ਸੁਖ ਪਾਇ ਕੈ ॥
रानी लयो उठाइ न्रिपति सुख पाइ कै ॥

महता सुखेन राणी तं उद्धृतवती।

ਅਮਿਤ ਦਏ ਤਿਨ ਦਾਨ ਸਦਨ ਮੈ ਆਇ ਕੈ ॥
अमित दए तिन दान सदन मै आइ कै ॥

सा तं गृहं नीत्वा भिक्षाप्रचुरताम् अयच्छत्।

ਘਨੇ ਘਰਨ ਕੌ ਘਾਇ ਸਤ੍ਰੁ ਪਤਿ ਘਾਇਯੋ ॥
घने घरन कौ घाइ सत्रु पति घाइयो ॥

बहूनि शत्रून् संहारं कृत्वा ।

ਹੋ ਰਾਜ ਕਿਯੋ ਪੁਨਿ ਆਨਿ ਹਰਖ ਉਪਜਾਇਯੋ ॥੩੧॥
हो राज कियो पुनि आनि हरख उपजाइयो ॥३१॥

सा महता सन्तोषेण राज्यं कृतवती,(31)

ਰਾਜਾ ਬਾਚ ॥
राजा बाच ॥

राजा उवाच ।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਧੰਨਿ ਰਾਨੀ ਤੈ ਜੀਤਿ ਰਨ ਹਮ ਕੋ ਲਯੋ ਉਬਾਰਿ ॥
धंनि रानी तै जीति रन हम को लयो उबारि ॥

'राणी त्वं श्लाघ्यासि, युद्धं जित्वा मां तारितवान्,

ਆਜ ਲਗੇ ਚੌਦਹ ਭਵਨ ਹੋਇ ਨ ਤੋ ਸੀ ਨਾਰਿ ॥੩੨॥
आज लगे चौदह भवन होइ न तो सी नारि ॥३२॥

'चतुर्दशलोकेषु सर्वेषु भवद्विधा नारी नाभूता न भविष्यति।'(32)

ਧੰਨ ਰਾਨੀ ਤੈ ਮਾਰਿ ਅਰਿ ਮਾਰਿ ਸਤ੍ਰੁ ਪਤਿ ਲੀਨ ॥
धंन रानी तै मारि अरि मारि सत्रु पति लीन ॥

'राणी त्वं प्रशंसनीयः, त्वया शत्रुः तस्य रजः अपि पराजितः।'

ਰਨ ਤੇ ਲਯੋ ਉਚਾਇ ਮੁਹਿ ਨਯੋ ਜਨਮ ਜਨੁ ਦੀਨ ॥੩੩॥
रन ते लयो उचाइ मुहि नयो जनम जनु दीन ॥३३॥

'युद्धक्षेत्रेभ्यः च मां निष्क्रान्तं कृत्वा नूतनं जीवनं दत्तवान्।'(33)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਸੁਨੁ ਰਾਨੀ ਤੈ ਮੋਹਿ ਜਿਯਾਰੋ ॥
सुनु रानी तै मोहि जियारो ॥

हे राज्ञी ! शृणु त्वया मम जीवनदानं दत्तम्।

ਅਬ ਚੇਰੋ ਮੈ ਭਯੋ ਤਿਹਾਰੋ ॥
अब चेरो मै भयो तिहारो ॥

'शृणु रानी, त्वया मे नवजीवनं सम्पन्नम्, अधुना अहं तव दासः अस्मि।'

ਅਬ ਯੌ ਬਸੀ ਮੋਰ ਮਨ ਮਾਹੀ ॥
अब यौ बसी मोर मन माही ॥

इदानीं मम मनसि एषः विषयः निवसति

ਤੋ ਸਮ ਔਰ ਤ੍ਰਿਯਾ ਕਹੂੰ ਨਾਹੀ ॥੩੪॥
तो सम और त्रिया कहूं नाही ॥३४॥

'अहं च नितान्तं सन्तुष्टः अस्मि यत् भवद्विधा नारी लोके कदापि न भवितुमर्हति।'(34)(1)

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਇਕ ਸੌ ਅਠਾਈਸਵੋ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੧੨੮॥੨੫੨੩॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रे मंत्री भूप संबादे इक सौ अठाईसवो चरित्र समापतम सतु सुभम सतु ॥१२८॥२५२३॥अफजूं॥

१२८तमः शुभच्रितराणां दृष्टान्तः राजमन्त्रीसंवादः, आशीर्वादेन सम्पन्नः। (१२८)(२५२१) २.

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਰਾਵੀ ਨਦਿ ਊਪਰ ਬਸੈ ਨਾਰਿ ਸਾਹਿਬਾ ਨਾਮ ॥
रावी नदि ऊपर बसै नारि साहिबा नाम ॥

रवितटे पूर्वं साहिबन् नाम महिला निवसति स्म ।

ਮਿਰਜਾ ਕੇ ਸੰਗ ਦੋਸਤੀ ਕਰਤ ਆਠਹੂੰ ਜਾਮ ॥੧॥
मिरजा के संग दोसती करत आठहूं जाम ॥१॥

सा मिर्जा इत्यनेन सह मैत्रीं कृत्वा तस्य समीपे एव दिवसस्य अष्टानि प्रहराणि यापयति स्म ।(१)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਤਾ ਕੋ ਦੂਲਹ ਬ੍ਯਾਹਨ ਆਯੋ ॥
ता को दूलह ब्याहन आयो ॥

तस्य (स्वामिनः) वरः तस्याः विवाहार्थम् आगतः।

ਯਹ ਮਿਰਜਾ ਚਿਤ ਚਿੰਤ ਬਢਾਯੋ ॥
यह मिरजा चित चिंत बढायो ॥

तस्याः विवाहार्थं वरः व्यवस्थापितः अतः मिर्जा दुःखिता अभवत् ।

ਯਾ ਕੋ ਜਤਨ ਕੌਨ ਸੋ ਕੀਜੈ ॥
या को जतन कौन सो कीजै ॥

अतः के के प्रयत्नाः करणीयाः

ਯਾ ਤੇ ਯਹ ਅਬਲਾ ਹਰਿ ਲੀਜੈ ॥੨॥
या ते यह अबला हरि लीजै ॥२॥

स चिन्तयामास कानिचन साधनानि त्राणाय दुःखिताम् ॥(२)

ਤ੍ਰਿਯ ਹੂੰ ਕੇ ਜਿਯ ਮੈ ਯੋ ਆਈ ॥
त्रिय हूं के जिय मै यो आई ॥

इदम् (द्रव्यम्) अपि स्त्रियाः मनसि आगतं

ਪ੍ਯਾਰੋ ਮਿਤ੍ਰ ਨ ਛੋਰਿਯੋ ਜਾਈ ॥
प्यारो मित्र न छोरियो जाई ॥

सा अपि चिन्तितवती यत् कान्तस्य परित्यागः कठिनः भविष्यति।

ਯਾ ਕੌ ਬ੍ਯਾਹਿ ਕਹਾ ਮੈ ਕਰਿਹੌ ॥
या कौ ब्याहि कहा मै करिहौ ॥

एतस्य (मङ्गलकारस्य) विवाहानन्तरं किं करिष्यामि।

ਯਾਹੀ ਸੋ ਜੀਹੌ ਕੈ ਮਰਿਹੌ ॥੩॥
याही सो जीहौ कै मरिहौ ॥३॥

'अहं केवलं त्वां विवाहयिष्यामि, त्वया सह वसिष्यामि, त्वया सह म्रियिष्यामि च।'(3)

ਮੀਤ ਭੋਗ ਤੁਮਰੇ ਮੈ ਰਸੀ ॥
मीत भोग तुमरे मै रसी ॥

(साहिबन मिर्जा इत्यस्मै पत्रं लिखति) हे मित्र ! (अहं) भवतः सङ्गमे धनिकः अभवम्।

ਪਤਿ ਤ੍ਰਿਯ ਭਾਵ ਜਾਨਿ ਗ੍ਰਿਹ ਬਸੀ ॥
पति त्रिय भाव जानि ग्रिह बसी ॥

'मया त्वां पतिं मत्वा अहं तव गृहे वसिष्यामि।'

ਮੇਰੋ ਚਿਤ ਚੋਰਿ ਤੈ ਲੀਨੋ ॥
मेरो चित चोरि तै लीनो ॥

त्वया मम मनः अपहृतम्।

ਤਾ ਤੇ ਜਾਤ ਬ੍ਯਾਹ ਨਹਿ ਕੀਨੋ ॥੪॥
ता ते जात ब्याह नहि कीनो ॥४॥

'हृदयं त्वया अपहृतं नाहं शरीरान्तरं विवाहं कर्तुं गन्तुम्।'(4)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਸਾਚ ਕਹਤ ਜਿਯ ਕੀ ਤੁਮੈ ਸੁਨਿਹੌ ਮੀਤ ਬਨਾਇ ॥
साच कहत जिय की तुमै सुनिहौ मीत बनाइ ॥

शृणु सखि हृदयात् वदामि ।

ਮੁਖ ਮਾਗੇ ਬਰੁ ਦੇਤ ਨਹਿ ਘੋਲ ਘੁਮਾਈ ਮਾਇ ॥੫॥
मुख मागे बरु देत नहि घोल घुमाई माइ ॥५॥

'माता या न अनुमन्यते, न च ददाति यत् (कन्यायाः कामयते) त्यक्तुं योग्यम्।'(5)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਅਬ ਮੁਹਿ ਮੀਤ ਕਹੋ ਕਾ ਕਰੌਂ ॥
अब मुहि मीत कहो का करौं ॥

हे मित्र ! अधुना किं कर्तव्यमिति कथयतु।