सः अविभाज्यः तत्त्वहीनः अजेयः अविनाशी च अस्ति!
सः अमृतः संरक्षकः अनुग्रही स्वतः एव च अस्ति !
सुमेरुं स्वर्गं पृथिवीं च केन स्थापितं ! 2. 142
अविभाग्यः अस्थिरः पराक्रमी पुरुषः !
केन महादेवाः राक्षसाः च सृष्टाः!
पृथिवी आकाशं च केन निर्मितम् !
विश्वं च जगतः विषयान् च केन सृष्टम् ! 3. 143
तस्य मुखस्य कस्यापि रूपचिह्नस्य प्रति स्नेहः नास्ति!
सः तापशापप्रभावरहितः शोकसान्त्वहीनः!
स व्याधिहीनः शोकभोगः भयं च!
निर्विपरीतः पीडारहितः तृष्णा विना ईर्ष्याहीनः! 4. 144 इति
जातिरहितः जातिरहितः वंशरहितः मातृपितृरहितः !
तेन पृथिव्यां राजवितानान्तरेण क्षत्रिययोद्धान् सृष्टाः!
वंशव्याधिरहितः स्नेहहीनः इति कथ्यते!
निर्दोषदागं दुर्भावं च मन्यते! 5. 145
सः हास्य अण्डात् ब्रह्माण्डं निर्मितवान्!
चतुर्दश लोकानि नव प्रदेशानि च सृष्टानि तेन!
तेन रजः (क्रिया) तमस् (रोगः) प्रकाशः अन्धकारः च निर्मितः!
स च स्वयमेव स्वस्य पराक्रमी तेजस्वी रूपं प्रकटितवान्! 6. 146
सः समुद्रं विन्ध्यचलपर्वतं सुमेरुपर्वतं च सृष्टवान्!
यक्षं गन्धर्वं शेषनागं च नागं च सृजत्!
सः अविवेकी देवान् राक्षसान् मनुष्यान् च सृष्टवान्!
स सृजन् राजानश्च महासृद्धांश्च घोरभूतान्! 7. 147
सः अनेकाः कृमिपतङ्गाः नागान् मनुष्यान् च सृष्टवान्!
अण्डज सुएताज उद्धिहिभिज्जा सहित सृष्टिविभागों के अनेक जीवों को सृजत!
सृष्टा देवदानवश्राधा (अन्त्येष्टि संस्कार) मने!
तस्य महिमा अप्रशंसनीयः तस्य गतिः च परमवेगः! 8. 148
जातिवंशरहितः प्रकाशत्वेन च सर्वैः सह संयुक्तः!
पितरं माता भ्रातरं पुत्रं च विना अस्ति!
अव्याधिशोकरहितो न भोगेषु लीनः!
तस्मै यक्षाः किन्नराश्च संयुक्तरूपेण ध्यायन्ति! 9. 149
सः पुरुषान् स्त्रीणां नपुंसकान् च सृष्टवान्!
यक्षाः किन्नराः गणाः सर्पाः च सृष्टाः!
सः गजाः अश्वाः रथाः इत्यादयः पदातिभिः सह निर्मितवान् अस्ति!
हे भगवन् ! भूतं वर्तमानं भविष्यं च त्वया अपि निर्मितम्! 10. 150
अण्डजस्वेतजं जेरुजं च सहितं सृष्टिविभागानाम् सर्वान् सत्त्वान् सृष्टवान्!
सः पृथिवी आकाशं पाताल-लोकं जलं च निर्मितवान्!
अग्निवायु इत्यादीनि शक्तिशालिनः तत्त्वानि सृष्टवन्तः!
तेन वनफलपुष्पपुष्पं अङ्कुरं च निर्मितम्! 11. 151
सृष्टा पृथिवीं सुमेरुपर्वतम् आकाशं च पृथिवी जीवितस्य निवासस्थानं कृतम्!
मुस्लिमव्रतः एकादशीव्रतश्च चन्द्रेण सह सम्बद्धः अस्ति!
चन्द्रसूर्यदीपाः निर्मिताः!
तथा अग्निवायुयोः शक्तिशालिनः तत्त्वानि निर्मिताः! 12. 152
सः अविभाज्यं आकाशं सृष्टवान् यस्य अन्तः सूर्यः अस्ति!
सः ताराणि सृष्ट्वा सूर्यस्य प्रकाशस्य अन्तः निगूढवान्!
तेन चतुर्दश रमणीयाः लोकाः सृष्टाः!
गणगन्धर्वदेवदानवं च निर्मितवान्! 13. 153
सः अप्रदूषितबुद्ध्या निर्मलः तत्त्वहीनः अस्ति!
सः व्याधिरहितः अगाधः अस्ति, अनादिकालात् सक्रियः च अस्ति!
भेदरहितः पीडाहीनः अप्रशंसनीयः पुरुषः!
तस्य चक्रं सर्वेषां चतुर्दशलोकानाम् उपरि रोटति! 14. 154
सः स्नेहवर्णरहितः, कस्यापि चिह्नस्य च नास्ति!
सः शोकरहितः भोगः योगसङ्गतिः च !
सः पृथिव्याः नाशकः प्राथमिकः प्रजापतिः च अस्ति!
देवाः राक्षसाः मनुष्याः सर्वे तस्मै नमन्ति! 15. 155
गणकिन्नरयक्षान् नागान् च सृष्टवान् !
सः रत्नानि माणिक्यमुक्तिरत्नानि च सृष्टवान्!
तस्य महिमा अप्रशंसनीयः तस्य विवरणं च शाश्वतं!
न कश्चित् सम्यक् प्रज्ञा तस्य सीमां ज्ञातुं शक्नोति स्म! 16. 156
तस्य अजेयः सत्ता तस्य महिमा च अदण्डनी!
सर्वे वेदपुराणाः तस्य जयजयकारं कुर्वन्ति!
वेदाः कटेबश्च (सेमिटिकशास्त्राणि) तं अनन्तं वदन्ति!
स्थूलः सूक्ष्मश्च उभौ तस्य रहस्यं ज्ञातुं न शक्तवन्तौ! 17. 157
वेदपुराणकटेबस्तं प्रार्थयन्ति!
समुद्रपुत्रः अर्थात् चन्द्रः उल्टामुखः स्वस्य साक्षात्काराय तपः करोति!
अनेककल्पान् (युगान्) तपः करोति !
अद्यापि करुणेश्वरः तेन अल्पकालं यावत् अपि न साक्षात्कृतः! 18. 158
ये सर्वान् नकलीधर्मान् परित्यजन्ति !
एकचित्ततया च दयालुं भगवन्तं ध्यायन्तु !
ते अस्य घोरस्य विश्व-समुद्रस्य पारं नौकायानं कुर्वन्ति !
तथा च भूलतः अपि मनुष्यशरीरे पुनः कदापि न आगच्छन्तु! 19. 159
एकस्य भगवतः नाम विना कोटि-उपवासैः अपि न तारयितुं शक्यते!