न त्वं केनचित्सक्तुं शक्नोषि ॥७.११५॥
त्वं धामानां मध्ये उत्तमः निवासः असि
गृहस्थेषु त्वं गृहस्थः असि।
त्वं चैतन्यः सत्त्वः व्याधिविहीनः
त्वं तत्र भूमौ असि किन्तु गुप्तः ॥८.११६॥
त्वं विजेता असि गुञ्जने निर्प्रभावः
त्वं निर्भयः अदृश्यः असि।
बहूनां मध्ये त्वमेव एक : .
त्वं नित्यं अविभाज्यः ॥९.११७॥
त्वं सर्वेषां आडम्बरात् परः असि
त्वं सर्वेभ्यः दबावेभ्यः दूरम् असि।
त्वं केनापि न पराजयितुं शक्नोषि
तव सीमाः केनापि न प्रमेयन्ते।10.118।
त्वं सर्वव्याधिदुःखैश्च परोऽसि
त्वं स्थापयितुं न शक्नोषि।
त्वं आदौ सर्वकलङ्कानां पिष्टिका असि
नान्योऽस्ति तावद्विधः त्वम् ॥११॥११९॥
त्वं परमपवित्रः असि
त्वं जगतः प्रफुल्लतां प्रेरयसि।
विशिष्टतया त्वं समर्थकः असि
हे अनिर्दिशे भगवन् ! त्वं सर्वैः पूजितः ॥१२.१२०॥
त्वं पुष्पेषु फलेषु च रसः
त्वं हृदयेषु प्रेरकः असि।
प्रतिरोधकेषु त्वं प्रतिरोधकर्त्ता असि
त्रैलोक्यनाशकस्त्वं गुणानां वा ॥१३.१२१॥
त्वं वर्णोऽसि तथा वर्णवर्जितः
त्वं सौन्दर्यं तथा सौन्दर्यकामिनी।
त्वमेव स्वसदृशः एकमात्रः एक एव च असि
एक एव त्वम् अधुना भविष्ये एकमात्रः भविष्यसि।।14।122।।
त्वं वरदातृत्वेन परिकीर्तितः
त्वमेव एक एव, एक एव असि।
त्वं स्निग्धः अगणितश्च असि
अलक्षणं त्वं चित्रितः असि ॥१५.१२३॥
त्रिषु लोकेषु त्रिगुणनाशकस्तथैव च।
हे भगवन् ! त्वं सर्ववर्णेषु असि।
त्वं पृथिवी तथा पृथिवीपतेः |
हे अगुप्तप्रभो ! सर्वे त्वां पूजयन्ति।16.124.
त्वं प्रख्यातानां सुप्रबः असि।
त्वं क्षणमात्रेण फलदाता असि।
त्वं मनुष्याणां सार्वभौमः असि।
त्वं सेनानां स्वामिनाम् नाशकः ॥१७.१२५॥
पाधरै स्तन्जा तव प्रसादेन
एकदा जीवः ईश्वरात् अद्वितीयं (प्रश्नं) पृष्टवान्
एकस्मिन् दिने जिज्ञासुः आत्मा (पृष्टः): अनन्तः च इच्छा न्यूनः प्रभुः, सहजः सत्ता।
शाश्वतवैभवस्य दीर्घबाहुस्य च
नृपराजः सम्राट् सम्राट् च।१।१२६।
आत्मा उच्चात्मानमब्रवीत्
अंकुरणः सत्ता, अव्यक्तः अपराजितः च