कीदृशं दुष्कृतं त्वया कृतम् ?
किमर्थं त्वं निर्लज्जतया जीवसि ?
अहं तत्र गमिष्यामि
कथं त्वया सर्वा लज्जाभावः नष्टः ? यत् त्वया तादृशं दुष्कृतं कृतम्; इदानीं गमिष्यामि यत्र रामः गतः | '२७६ ।
कुस्मा बच्चितर स्तन्जा
सः (भारतः) रामं बाणवासी इति ज्ञातवान्
वने निवसन्तः जनाः रघुवीररामं जानन्ति तस्य दुःखं आरामं च स्वकीयं मन्यन्ते।
(सः वक्तुं प्रवृत्तः-) अधुना (अहं) पृष्ठपार्श्वचर्मकवचं धारयित्वा बाणः भविष्यामि।
इदानीं वृक्षस्य चीरं धारयित्वा वनं गत्वा मेषेण सह वनफलं खादिष्यामि।२७७।
(भारत) तादृशं वचनं वदन् गृहात् निर्गतवान् ।
इत्युक्त्वा भरतः स्वगृहं त्यक्त्वा अलङ्कारान् भङ्ग्य तान् क्षिप्य वल्कलं धारयति स्म।
दशरथं राजानं दफनयित्वा अयोध्यानगरं त्यक्त्वा निर्गतवान्
सः राजा दसरथस्य मृत्युसंस्कारं कृत्वा औधं त्यक्त्वा रामचरणयोः स्थातुं एकाग्रः अभवत्।278।
ज्वलन्तं भूमिं दृष्ट्वा सर्वं त्यक्त्वा अग्रे गतः
वनवासिनः भारतस्य बलवन्तं सैन्यं दृष्ट्वा ऋषिभिः सह आगत्य रामस्य निवासस्थानं प्राप्तवन्तः।
सेनायाः (आगमनं) दृष्ट्वा राघवः (एकः) शत्रुसैन्यः (आगतः) इति (अनुभूतवान्) ।
बलवान् बलं मेषं दृष्ट्वा केचन अत्याचारिणः आक्रमणं कर्तुं आगताः इति चिन्तितवान् अतः सः धनुः बाणान् हस्तेषु धारयति स्म।279।
यदा रामः धनुः आदाय पूर्णबलेन बाणं विदारितवान् |
रामः धनुषं हस्ते गृहीत्वा बाणं निर्वहितुं आरब्धवान्, एतत् इन्द्रसूर्यादिकं दृष्ट्वा भयात् कम्पितः।
गृहे सत्पुरुषाः देवाः च आनन्दिताः आसन्,
इति दृष्ट्वा वनवासिनः स्वनिवासस्थानेषु प्रसन्नाः अभवन्, अमरपुरदेवाः तु एतत् युद्धं दृष्ट्वा उद्विग्नाः अभवन्।।२८०।
यदा भरतः (इदं वस्तु) मनसि ज्ञातवान्
तदा भरतः मनसि चिन्तयति स्म यत् मेषः युद्धस्य आरम्भं चिन्तयति स्म,
(ते) अधोबलं त्यक्त्वा एकान्ते निर्गताः
अत: सर्वबलानि त्यक्त्वा अग्रे गत्वा रामं दृष्ट्वा सर्वाणि दुःखानि समाप्ताः।281।
यदा शिरोमणिः नेत्रेण रामं दृष्टवान् |
यदा भरतः स्वचक्षुषा दृष्ट्वा महाबलं रामं ततः सर्वान् कामान् त्यक्त्वा भरतः तस्य पुरतः प्रणामम् अकरोत्।
एतां स्थितिं दृष्ट्वा रामचन्द्र (इदं वस्तु) गन्तुम्
एतत् दृष्ट्वा रामः अवगच्छत् यत् भारत एव स्वराजधानी त्यक्त्वा आगतः।२८२।
भरथं ज्ञात्वा शत्रुघ्नं (रिफा) दर्शनेन च।
शत्रुघ्नं भरतं च दृष्ट्वा रामः तान् ज्ञात्वा मेष-लक्ष्मणयोः मनसि एतत् आगतं यत् राजा दसरथः इदं जगत् त्यक्तवान् इति
रामं च लचमनं च (धनुषं) बाणं विहाय |
बाणं त्यक्त्वा अप्रियं परिहृत्य पर्वतात् अवतरन्ति स्म ॥२८३॥
दल-बलं त्यक्त्वा (चत्वारः भ्रातरः) परस्परं आलिंग्य रोदितवन्तः (वक्तुं च प्रवृत्ताः-) ।
सेनां त्यक्त्वा ते परस्परं आलिंग्य रोदितवन्तः। प्रयोजनेन एतादृशी पीडा दत्ता आसीत् यत् तेषां सर्वाणि सुखसुविधानि नष्टानि आसन्।
(भारत उवाच-) हे मम (प्रभु) रघुबर! अधुना गृहं गच्छामः
भारत उवाच रहगुवीर तव हठं त्यक्त्वा स्वगृहं प्रत्यागच्छ, यतः अत एव सर्वे जनाः तव पादयोः पतिताः आसन्।२८४।
भारतं सम्बोधितं रामस्य भाषणम् : १.
कान्थ आभूषण स्तन्जा
हे भरत कुमार ! आग्रहं मा कुरुत
हे भारत ! मा हठो गृहं गच्छ, अत्र स्थित्वा अधिकं दुःखं मा ददातु
(कार्यं) राजा (दशरथः) अस्मान् उक्तवान्, (तत्) अस्माभिः स्वीकृतम्।
यत्किमपि मम अनुमतिः दत्ता तदनुसारेण वर्तयामि तदनुसारं त्रयोदशवर्षं यावत् वने तिष्ठामि (चतुर्दशे वर्षे पुनः आगमिष्यामि)।२८५।
त्रयोदशवर्षेभ्यः परं (वयं) पुनः आगमिष्यामः,
त्रयोदशवर्षेभ्यः परं पुनः आगत्य वितानाधः सिंहासने उपविशामि ।
(त्वं) गृहं गत्वा मम सिक्खं भव (यतोहि)
मम निर्देशं शृणुत गृहं प्रत्यागच्छ, भवतः मातरः तत्र रोदनं कुर्वन्ति एव।२८६।
राममुद्दिश्य भारतस्य भाषणम् : १.