श्री दसम् ग्रन्थः

पुटः - 228


ਕਾ ਕਰਯੋ ਕੁਕਾਜ ॥
का करयो कुकाज ॥

कीदृशं दुष्कृतं त्वया कृतम् ?

ਕਯੋ ਜੀਐ ਨਿਲਾਜ ॥
कयो जीऐ निलाज ॥

किमर्थं त्वं निर्लज्जतया जीवसि ?

ਮੋਹਿ ਜੈਬੇ ਤਹੀ ॥
मोहि जैबे तही ॥

अहं तत्र गमिष्यामि

ਰਾਮ ਹੈ ਗੇ ਜਹੀ ॥੨੭੬॥
राम है गे जही ॥२७६॥

कथं त्वया सर्वा लज्जाभावः नष्टः ? यत् त्वया तादृशं दुष्कृतं कृतम्; इदानीं गमिष्यामि यत्र रामः गतः | '२७६ ।

ਕੁਸਮ ਬਚਿਤ੍ਰ ਛੰਦ ॥
कुसम बचित्र छंद ॥

कुस्मा बच्चितर स्तन्जा

ਤਿਨ ਬਨਬਾਸੀ ਰਘੁਬਰ ਜਾਨੈ ॥
तिन बनबासी रघुबर जानै ॥

सः (भारतः) रामं बाणवासी इति ज्ञातवान्

ਦੁਖ ਸੁਖ ਸਮ ਕਰ ਸੁਖ ਦੁਖ ਮਾਨੈ ॥
दुख सुख सम कर सुख दुख मानै ॥

वने निवसन्तः जनाः रघुवीररामं जानन्ति तस्य दुःखं आरामं च स्वकीयं मन्यन्ते।

ਬਲਕਲ ਧਰ ਕਰ ਅਬ ਬਨ ਜੈਹੈਂ ॥
बलकल धर कर अब बन जैहैं ॥

(सः वक्तुं प्रवृत्तः-) अधुना (अहं) पृष्ठपार्श्वचर्मकवचं धारयित्वा बाणः भविष्यामि।

ਰਘੁਪਤ ਸੰਗ ਹਮ ਬਨ ਫਲ ਖੈਹੈਂ ॥੨੭੭॥
रघुपत संग हम बन फल खैहैं ॥२७७॥

इदानीं वृक्षस्य चीरं धारयित्वा वनं गत्वा मेषेण सह वनफलं खादिष्यामि।२७७।

ਇਮ ਕਹਾ ਬਚਨਾ ਘਰ ਬਰ ਛੋਰੇ ॥
इम कहा बचना घर बर छोरे ॥

(भारत) तादृशं वचनं वदन् गृहात् निर्गतवान् ।

ਬਲਕਲ ਧਰਿ ਤਨ ਭੂਖਨ ਤੋਰੇ ॥
बलकल धरि तन भूखन तोरे ॥

इत्युक्त्वा भरतः स्वगृहं त्यक्त्वा अलङ्कारान् भङ्ग्य तान् क्षिप्य वल्कलं धारयति स्म।

ਅਵਧਿਸ ਜਾਰੇ ਅਵਧਹਿ ਛਾਡਯੋ ॥
अवधिस जारे अवधहि छाडयो ॥

दशरथं राजानं दफनयित्वा अयोध्यानगरं त्यक्त्वा निर्गतवान्

ਰਘੁਪਤਿ ਪਗ ਤਰ ਕਰ ਘਰ ਮਾਡਿਯੋ ॥੨੭੮॥
रघुपति पग तर कर घर माडियो ॥२७८॥

सः राजा दसरथस्य मृत्युसंस्कारं कृत्वा औधं त्यक्त्वा रामचरणयोः स्थातुं एकाग्रः अभवत्।278।

ਲਖਿ ਜਲ ਥਲ ਕਹ ਤਜਿ ਕੁਲ ਧਾਏ ॥
लखि जल थल कह तजि कुल धाए ॥

ज्वलन्तं भूमिं दृष्ट्वा सर्वं त्यक्त्वा अग्रे गतः

ਮਨੁ ਮਨ ਸੰਗਿ ਲੈ ਤਿਹ ਠਾ ਆਏ ॥
मनु मन संगि लै तिह ठा आए ॥

वनवासिनः भारतस्य बलवन्तं सैन्यं दृष्ट्वा ऋषिभिः सह आगत्य रामस्य निवासस्थानं प्राप्तवन्तः।

ਲਖਿ ਬਲ ਰਾਮੰ ਖਲ ਦਲ ਭੀਰੰ ॥
लखि बल रामं खल दल भीरं ॥

सेनायाः (आगमनं) दृष्ट्वा राघवः (एकः) शत्रुसैन्यः (आगतः) इति (अनुभूतवान्) ।

ਗਹਿ ਧਨ ਪਾਣੰ ਸਿਤ ਧਰ ਤੀਰੰ ॥੨੭੯॥
गहि धन पाणं सित धर तीरं ॥२७९॥

बलवान् बलं मेषं दृष्ट्वा केचन अत्याचारिणः आक्रमणं कर्तुं आगताः इति चिन्तितवान् अतः सः धनुः बाणान् हस्तेषु धारयति स्म।279।

ਗਹਿ ਧਨੁ ਰਾਮੰ ਸਰ ਬਰ ਪੂਰੰ ॥
गहि धनु रामं सर बर पूरं ॥

यदा रामः धनुः आदाय पूर्णबलेन बाणं विदारितवान् |

ਅਰਬਰ ਥਹਰੇ ਖਲ ਦਲ ਸੂਰੰ ॥
अरबर थहरे खल दल सूरं ॥

रामः धनुषं हस्ते गृहीत्वा बाणं निर्वहितुं आरब्धवान्, एतत् इन्द्रसूर्यादिकं दृष्ट्वा भयात् कम्पितः।

ਨਰ ਬਰ ਹਰਖੇ ਘਰ ਘਰ ਅਮਰੰ ॥
नर बर हरखे घर घर अमरं ॥

गृहे सत्पुरुषाः देवाः च आनन्दिताः आसन्,

ਅਮਰਰਿ ਧਰਕੇ ਲਹਿ ਕਰਿ ਸਮਰੰ ॥੨੮੦॥
अमररि धरके लहि करि समरं ॥२८०॥

इति दृष्ट्वा वनवासिनः स्वनिवासस्थानेषु प्रसन्नाः अभवन्, अमरपुरदेवाः तु एतत् युद्धं दृष्ट्वा उद्विग्नाः अभवन्।।२८०।

ਤਬ ਚਿਤ ਅਪਨੇ ਭਰਥਰ ਜਾਨੀ ॥
तब चित अपने भरथर जानी ॥

यदा भरतः (इदं वस्तु) मनसि ज्ञातवान्

ਰਨ ਰੰਗ ਰਾਤੇ ਰਘੁਬਰ ਮਾਨੀ ॥
रन रंग राते रघुबर मानी ॥

तदा भरतः मनसि चिन्तयति स्म यत् मेषः युद्धस्य आरम्भं चिन्तयति स्म,

ਦਲ ਬਲ ਤਜਿ ਕਰਿ ਇਕਲੇ ਨਿਸਰੇ ॥
दल बल तजि करि इकले निसरे ॥

(ते) अधोबलं त्यक्त्वा एकान्ते निर्गताः

ਰਘੁਬਰ ਨਿਰਖੇ ਸਭ ਦੁਖ ਬਿਸਰੇ ॥੨੮੧॥
रघुबर निरखे सभ दुख बिसरे ॥२८१॥

अत: सर्वबलानि त्यक्त्वा अग्रे गत्वा रामं दृष्ट्वा सर्वाणि दुःखानि समाप्ताः।281।

ਦ੍ਰਿਗ ਜਬ ਨਿਰਖੇ ਭਟ ਮਣ ਰਾਮੰ ॥
द्रिग जब निरखे भट मण रामं ॥

यदा शिरोमणिः नेत्रेण रामं दृष्टवान् |

ਸਿਰ ਧਰ ਟੇਕਯੰ ਤਜ ਕਰ ਕਾਮੰ ॥
सिर धर टेकयं तज कर कामं ॥

यदा भरतः स्वचक्षुषा दृष्ट्वा महाबलं रामं ततः सर्वान् कामान् त्यक्त्वा भरतः तस्य पुरतः प्रणामम् अकरोत्।

ਇਮ ਗਤਿ ਲਖਿ ਕਰ ਰਘੁਪਤਿ ਜਾਨੀ ॥
इम गति लखि कर रघुपति जानी ॥

एतां स्थितिं दृष्ट्वा रामचन्द्र (इदं वस्तु) गन्तुम्

ਭਰਥਰ ਆਏ ਤਜਿ ਰਜਧਾਨੀ ॥੨੮੨॥
भरथर आए तजि रजधानी ॥२८२॥

एतत् दृष्ट्वा रामः अवगच्छत् यत् भारत एव स्वराजधानी त्यक्त्वा आगतः।२८२।

ਰਿਪਹਾ ਨਿਰਖੇ ਭਰਥਰ ਜਾਨੇ ॥
रिपहा निरखे भरथर जाने ॥

भरथं ज्ञात्वा शत्रुघ्नं (रिफा) दर्शनेन च।

ਅਵਧਿਸ ਮੂਏ ਤਿਨ ਮਾਨ ਮਾਨੇ ॥
अवधिस मूए तिन मान माने ॥

शत्रुघ्नं भरतं च दृष्ट्वा रामः तान् ज्ञात्वा मेष-लक्ष्मणयोः मनसि एतत् आगतं यत् राजा दसरथः इदं जगत् त्यक्तवान् इति

ਰਘੁਬਰ ਲਛਮਨ ਪਰਹਰ ਬਾਨੰ ॥
रघुबर लछमन परहर बानं ॥

रामं च लचमनं च (धनुषं) बाणं विहाय |

ਗਿਰ ਤਰ ਆਏ ਤਜ ਅਭਿਮਾਨੰ ॥੨੮੩॥
गिर तर आए तज अभिमानं ॥२८३॥

बाणं त्यक्त्वा अप्रियं परिहृत्य पर्वतात् अवतरन्ति स्म ॥२८३॥

ਦਲ ਬਲ ਤਜਿ ਕਰਿ ਮਿਲਿ ਗਲ ਰੋਏ ॥
दल बल तजि करि मिलि गल रोए ॥

दल-बलं त्यक्त्वा (चत्वारः भ्रातरः) परस्परं आलिंग्य रोदितवन्तः (वक्तुं च प्रवृत्ताः-) ।

ਦੁਖ ਕਸਿ ਬਿਧਿ ਦੀਆ ਸੁਖ ਸਭ ਖੋਏ ॥
दुख कसि बिधि दीआ सुख सभ खोए ॥

सेनां त्यक्त्वा ते परस्परं आलिंग्य रोदितवन्तः। प्रयोजनेन एतादृशी पीडा दत्ता आसीत् यत् तेषां सर्वाणि सुखसुविधानि नष्टानि आसन्।

ਅਬ ਘਰ ਚਲੀਏ ਰਘੁਬਰ ਮੇਰੇ ॥
अब घर चलीए रघुबर मेरे ॥

(भारत उवाच-) हे मम (प्रभु) रघुबर! अधुना गृहं गच्छामः

ਤਜਿ ਹਠਿ ਲਾਗੇ ਸਭ ਪਗ ਤੇਰੇ ॥੨੮੪॥
तजि हठि लागे सभ पग तेरे ॥२८४॥

भारत उवाच रहगुवीर तव हठं त्यक्त्वा स्वगृहं प्रत्यागच्छ, यतः अत एव सर्वे जनाः तव पादयोः पतिताः आसन्।२८४।

ਰਾਮ ਬਾਚ ਭਰਥ ਸੋਂ ॥
राम बाच भरथ सों ॥

भारतं सम्बोधितं रामस्य भाषणम् : १.

ਕੰਠ ਅਭੂਖਨ ਛੰਦ ॥
कंठ अभूखन छंद ॥

कान्थ आभूषण स्तन्जा

ਭਰਥ ਕੁਮਾਰ ਨ ਅਉਹਠ ਕੀਜੈ ॥
भरथ कुमार न अउहठ कीजै ॥

हे भरत कुमार ! आग्रहं मा कुरुत

ਜਾਹ ਘਰੈ ਨ ਹਮੈ ਦੁਖ ਦੀਜੈ ॥
जाह घरै न हमै दुख दीजै ॥

हे भारत ! मा हठो गृहं गच्छ, अत्र स्थित्वा अधिकं दुःखं मा ददातु

ਰਾਜ ਕਹਯੋ ਜੁ ਹਮੈ ਹਮ ਮਾਨੀ ॥
राज कहयो जु हमै हम मानी ॥

(कार्यं) राजा (दशरथः) अस्मान् उक्तवान्, (तत्) अस्माभिः स्वीकृतम्।

ਤ੍ਰਿਯੋਦਸ ਬਰਖ ਬਸੈ ਬਨ ਧਾਨੀ ॥੨੮੫॥
त्रियोदस बरख बसै बन धानी ॥२८५॥

यत्किमपि मम अनुमतिः दत्ता तदनुसारेण वर्तयामि तदनुसारं त्रयोदशवर्षं यावत् वने तिष्ठामि (चतुर्दशे वर्षे पुनः आगमिष्यामि)।२८५।

ਤ੍ਰਿਯੋਦਸ ਬਰਖ ਬਿਤੈ ਫਿਰਿ ਐਹੈਂ ॥
त्रियोदस बरख बितै फिरि ऐहैं ॥

त्रयोदशवर्षेभ्यः परं (वयं) पुनः आगमिष्यामः,

ਰਾਜ ਸੰਘਾਸਨ ਛਤ੍ਰ ਸੁਹੈਹੈਂ ॥
राज संघासन छत्र सुहैहैं ॥

त्रयोदशवर्षेभ्यः परं पुनः आगत्य वितानाधः सिंहासने उपविशामि ।

ਜਾਹੁ ਘਰੈ ਸਿਖ ਮਾਨ ਹਮਾਰੀ ॥
जाहु घरै सिख मान हमारी ॥

(त्वं) गृहं गत्वा मम सिक्खं भव (यतोहि)

ਰੋਵਤ ਤੋਰਿ ਉਤੈ ਮਹਤਾਰੀ ॥੨੮੬॥
रोवत तोरि उतै महतारी ॥२८६॥

मम निर्देशं शृणुत गृहं प्रत्यागच्छ, भवतः मातरः तत्र रोदनं कुर्वन्ति एव।२८६।

ਭਰਥ ਬਾਚ ਰਾਮ ਪ੍ਰਤਿ ॥
भरथ बाच राम प्रति ॥

राममुद्दिश्य भारतस्य भाषणम् : १.