मम पुरातनं पापं गता।
मम जन्म इदानीं सफलम् अस्ति।
(सः) जगननाथस्य दर्शनं कृतवान्
हस्तेन च पादौ स्पृष्टवान्। ४.
तावत् राज्ञः कन्या तत्र आगता।
(सः) पितरं कथयन् एवं उक्तवान्।
शृणोतु! अहम् अद्य अत्रैव तिष्ठामि।
अहं विवाहं करिष्यामि यस्य नाम जगननाथः भविष्यति। ५.
तत्र सुप्ता यदा (सा) प्रातः जागर्ति
ततोऽब्रवीत् पितरं तथा ।
सुघर सेन, यो छत्तरी, .
जगननाथः मां तस्मै दत्तवान्। ६.
एवं वचनं श्रुत्वा नृपः ।
तदा कन्या एवं वक्तुं प्रवृत्ता।
जगननाथ यस्मै दत्तः, २.
अहं तस्मात् पुनः ग्रहीतुं न शक्नोमि।7.
स मूर्खः कानिचन रहस्यानि न अवगच्छति स्म।
अनेन युक्त्या शिरः मुण्डितवान् (वञ्चितः इति अर्थः)।
(राजा तं स्वीकृतवान्) जगन्नाथस्य वचनम्।
मित्र (सुघर सेन) राज कुमारी सह गतः।8.
अत्र श्रीचरितोपख्यानस्य त्रिचरित्रस्य मन्त्री भूप साम्बदस्य ३६०तमं चरित्रं समाप्तं सर्वं शुभम्।३६०।६५८०। गच्छति
चतुर्विंशतिः : १.
हे राजन ! प्राचीनकथां कथयतु, .
यथा पण्डितैः महामुनिभिः उक्तम्।
तत्र महेश्वरसिंहः नाम राजा आसीत्
यस्मात् पूर्वं बहवः राजानः करं ददति स्म। १.
तत्र महेश्वरावती इति नगरम् आसीत् ।
(तत् पुरी एवं दृश्यते स्म) द्वितीया अमरावती इव शोभते।
तस्य उपमा वर्णयितुं न शक्यते।
अलका (कुबेरस्य पुरी) अपि (तस्य) दर्शनेन श्रान्तः भवति स्म। २.
तस्य पुत्री गजगामिन्याः (देई) इति उच्यते स्म ।
यस्य मुखं चन्द्रसूर्योपमितम् |
तस्याः सौन्दर्यं अतिशयोक्तिं कर्तुं न शक्यते।
राजा राज्ञी च श्रान्तौ (तस्य रूपं दृष्ट्वा) (अर्थात् तस्मात् निवर्तन्ते स्म)।3.
सः एकस्य (व्यक्तिस्य) प्रेम्णा पतितः,
तत्कृत्वा तस्य अनिद्रा क्षुधा च समाप्ता ।
तस्य (व्यक्तिः) नाम गाजी रायः आसीत्
काः स्त्रियः पूर्वं श्रान्ताः भवन्ति इति दृष्ट्वा। ४.
यदा अन्ये पणाः न कृताः, तदा ।
अतः (गाजी राय) तस्मात् नौकाम् आज्ञापयत् ।
तस्य (नौका) नाम 'राज कुमारी'।
(एतत्प्रकरणम्) सर्वे स्त्रियः पुरुषाः च ज्ञातव्याः। ५.
तस्मिन् (नौके) गाजी रायः उपविष्टवान् ।
आगत्य च राज्ञः प्रासादानाम् अधः (संवृत्य)।
(सः आगत्य तत् उक्तवान्) यदि त्वं नौकाम् आदातुम् इच्छसि तर्हि तां गृहाण
अन्यथा किञ्चित् उत्तरं ददातु। ६.
राज कुमारी (नाव अर्थ) ले जाएगा।
अन्यस्मिन् ग्रामे च विक्रीणीत।
यदि भवन्तः नौकायानं ग्रहीतुं इच्छन्ति तर्हि तत् गृह्यताम्।
अन्यथा मां प्रेषयतु।7.
मूर्खः राजा न अवगच्छत्।
दिवसः व्यतीतः रात्रौ च आगतः।
ततः राज कुमारी अग्निम् आहूतवान्
तस्मिन् च उपविष्टवान्। ८.
(देगस्य) मुखं पिहितं नौकायां बद्धं च आसीत्
तथा च (नौका) मध्यं प्राप्ते (अर्थात् - यदा वायुः प्रवहति स्म)।
प्रभाते यदा राजा दिवानं स्थापयति स्म तदा ।
ततः सः (नौकायानचालकः) तत्र कञ्चन पुरुषं प्रेषितवान्। ९.
यदि भवन्तः नौकायाः मूल्यं न दास्यन्ति
अतः अहं राज कुमारी (नौका) नीत्वा बन्ने गमिष्यामि।
(उवाच राजा) तं गच्छतु, (अस्माकं) तेन सह मूल्यं नास्ति।
मम बहु नौकाः सन्ति। १०.
विज्ञाप्य राज्ञः कन्याम् अपहृतवान् ।
मूर्खः (राजा) रहस्यं न अवगन्तुं शक्तवान्।
प्रातःकाले कन्यायाः विषये ज्ञात्वा ।
अतः सः अधः शिरः कृत्वा उपविष्टः आसीत् । ११.
अत्र श्रीचरितोपख्यानस्य त्रिचरित्रस्य मन्त्री भूप साम्बदस्य ३६१तमं चरित्रं समाप्तं सर्वं शुभम्।३६१।६५९१। गच्छति
चतुर्विंशतिः : १.
हे राजन ! एकं विनोदपूर्णं कथां शृणुत,
यथा स्त्रियाः चरित्रं कृतम्।
तत्र गुलो नाम बालिका आसीत्
यस्य विवाहः जेठमॉल नामकस्य छत्रीयाः सह अभवत्। १.