श्री दसम् ग्रन्थः

पुटः - 1408


ਗੁਨਹ ਬਖ਼ਸ਼ ਤੋ ਮਨ ਖ਼ਤਾ ਕਰਦਹਅਮ ॥
गुनह बक़श तो मन क़ता करदहअम ॥

'मया कृतं क्षमस्व माम् ।

ਕਿ ਏ ਜਿਗਰ ਜਾ ਮਨ ਗ਼ੁਲਾਮੇ ਤੁਅਮ ॥੩੯॥
कि ए जिगर जा मन ग़ुलामे तुअम ॥३९॥

'अहं तव दासः तिष्ठामि।'(39)

ਬ ਗੁਫ਼ਤਾ ਗਰ ਈਂ ਰਾਜਹ ਪਾ ਸਦ ਕੁਸ਼ਮ ॥
ब गुफ़ता गर ईं राजह पा सद कुशम ॥

सा एकान्तवाणीं कृतवती, 'यदि अहं तस्य सदृशान् पञ्च शतानि रजान् हन्यामि।

ਨ ਕਾਜ਼ੀ ਮਰਾ ਜ਼ਿੰਦਹ ਦਸਤ ਆਮਦਮ ॥੪੦॥
न काज़ी मरा ज़िंदह दसत आमदम ॥४०॥

'तदापि क्वाजी न जीविष्यति।'(40)

ਕਿ ਓ ਕੁਸ਼ਤਹ ਗਸ਼ਤਹ ਚਰਾ ਈਂ ਕੁਸ਼ਮ ॥
कि ओ कुशतह गशतह चरा ईं कुशम ॥

'अधुना यदा क्वाजी मृतः अस्ति, अहं तम् अपि किमर्थं हनिष्यामि?

ਕਿ ਖ਼ੂਨੇ ਅਜ਼ੀਂ ਬਰ ਸਰੇ ਖ਼ੁਦ ਕੁਨਮ ॥੪੧॥
कि क़ूने अज़ीं बर सरे क़ुद कुनम ॥४१॥

'किमर्थं तं वधशापं आत्मनः उपरि गृह्णामि?(41)

ਚਿ ਖ਼ੁਸ਼ਤਰ ਕਿ ਈਂ ਰਾ ਖ਼ਲਾਸੀ ਦਿਹਮ ॥
चि क़ुशतर कि ईं रा क़लासी दिहम ॥

'किं न श्रेयः स्यात् यदि अहं तं मुक्तं विमोचयामि,

ਵ ਮਨ ਹਜ਼ਰਤੇ ਕਾਬਹ ਅਲਹ ਰਵਮ ॥੪੨॥
व मन हज़रते काबह अलह रवम ॥४२॥

'मक्कानगरे कबाहयात्रां च गच्छतु।'(42)

ਬਗੁਫ਼ਤ ਈਂ ਸੁਖਨ ਰਾਵ ਕਰਦਸ਼ ਖ਼ਲਾਸ ॥
बगुफ़त ईं सुखन राव करदश क़लास ॥

एवम् उक्त्वा सा तं मुक्तवती।

ਬ ਖ਼ਾਨਹ ਖ਼ੁਦ ਆਮਦ ਜਮੈ ਕਰਦ ਖ਼ਾਸ ॥੪੩॥
ब क़ानह क़ुद आमद जमै करद क़ास ॥४३॥

ततः सा गृहं गत्वा कतिपयान् प्रमुखान् जनान् सङ्गृहीतवती।(43)

ਬੁਬਸਤੰਦ ਬਾਰੋ ਤਯਾਰੀ ਕੁਨਦ ॥
बुबसतंद बारो तयारी कुनद ॥

सा स्वद्रव्यं सङ्गृह्य सज्जा भूत्वा शिकारं कृतवती ।

ਕਿ ਏਜ਼ਦ ਮਰਾ ਕਾਮਗਾਰੀ ਦਿਹਦ ॥੪੪॥
कि एज़द मरा कामगारी दिहद ॥४४॥

'प्रसीद देव, मम महत्त्वाकांक्षायाः पूर्तये मम साहाय्यं कुरु।'(44)

ਦਰੇਗ਼ ਅਜ਼ ਕਬਾਯਲ ਜੁਦਾ ਮੇ ਸ਼ਵਮ ॥
दरेग़ अज़ कबायल जुदा मे शवम ॥

'अहं भ्रातृत्वात् दूरं गच्छामि इति खेदं अनुभवामि,

ਅਗਰ ਜ਼ਿੰਦਹ ਬਾਸ਼ਮ ਬਬਾਜ਼ ਆਮਦਮ ॥੪੫॥
अगर ज़िंदह बाशम बबाज़ आमदम ॥४५॥

'यदि अहं जीवितः तिष्ठामि तर्हि अहं पुनः आगच्छामि।'(45)

ਮਤਾਏ ਨਕਦ ਜਿਨਸ ਰਾ ਬਾਰ ਬਸਤ ॥
मताए नकद जिनस रा बार बसत ॥

सा सर्वं धनं, आभूषणं, अन्यं बहुमूल्यं द्रव्यं च पुटेषु स्थापयति स्म,

ਰਵਾਨਹ ਸੂਏ ਕਾਬਹ ਤਅਲਹ ਸ਼ੁਦ ਅਸਤ ॥੪੬॥
रवानह सूए काबह तअलह शुद असत ॥४६॥

'कबाह-नगरे अल्लाहस्य गृहं प्रति च यात्राम् आरब्धवती।'(46)

ਚੁ ਬੇਰੂੰ ਬਰਾਮਦ ਦੁ ਸੇ ਮੰਜ਼ਲਸ਼ ॥
चु बेरूं बरामद दु से मंज़लश ॥

यात्रायाः त्रीणि चरणानि समावृत्य यदा सा ।

ਬਯਾਦ ਆਮਦਹ ਖ਼ਾਨਹ ਜ਼ਾ ਦੋਸਤਸ਼ ॥੪੭॥
बयाद आमदह क़ानह ज़ा दोसतश ॥४७॥

सा मित्रस्य गृहं चिन्तितवती।(47)

ਬੁਬਾਜ਼ ਆਮਦਹ ਨੀਮ ਸ਼ਬ ਖ਼ਾਨਹ ਆਂ ॥
बुबाज़ आमदह नीम शब क़ानह आं ॥

अर्धरात्रे सा तस्य गृहं प्रत्यागतवती ।

ਚਿ ਨਿਆਮਤ ਅਜ਼ੀਮੋ ਚਿ ਦਉਲਤ ਗਿਰਾ ॥੪੮॥
चि निआमत अज़ीमो चि दउलत गिरा ॥४८॥

सर्वविधैः उपहारैः स्मारिकाभिः सह।(४८)

ਬਿਦਾਨਿਸਤ ਆਲਮ ਕੁਜ਼ਾ ਜਾਇ ਗਸ਼ਤ ॥
बिदानिसत आलम कुज़ा जाइ गशत ॥

जगतः जनाः कदापि न अवगच्छन्ति स्म, सा कुत्र गता इति।

ਚਿ ਦਾਨਦ ਕਿ ਕਸ ਹਾਲ ਬਰ ਸਰ ਗੁਜ਼ਸ਼ਤ ॥੪੯॥
चि दानद कि कस हाल बर सर गुज़शत ॥४९॥

न च शरीरं चिन्तयति स्म यत् सा किं स्थितिं गच्छति स्म?(49)

ਬਿਦਿਹ ਸਾਕੀਯਾ ਪ੍ਯਾਲਹ ਫ਼ੇਰੋਜ਼ ਫ਼ਾਮ ॥
बिदिह साकीया प्यालह फ़ेरोज़ फ़ाम ॥

(कविः कथयति) 'अहो! साकि, हरित (द्रव) पूर्णं चषकं देहि, .

ਕਿ ਮਾਰਾ ਬਕਾਰ ਅਸਤ ਦਰ ਵਕਤ ਤੁਆਮ ॥੫੦॥
कि मारा बकार असत दर वकत तुआम ॥५०॥

'यत् मम पोषणसमये आवश्यकम्।'(50)

ਬਮਨ ਦਿਹ ਕਿ ਖ਼ੁਸ਼ਤਰ ਦਿਮਾਗ਼ੇ ਕੁਨਮ ॥
बमन दिह कि क़ुशतर दिमाग़े कुनम ॥

'देहि मे यथा चिन्तयितुं शक्नोमि, .

ਕਿ ਰੌਸ਼ਨ ਤਬੈ ਚੂੰ ਚਰਾਗ਼ੇ ਕੁਨਮ ॥੫੧॥੫॥
कि रौशन तबै चूं चराग़े कुनम ॥५१॥५॥

'यथा मम विचारं मृत्तिकादीप इव प्रज्वालयति।'(51)(5)

ੴ ਵਾਹਿਗੁਰੂ ਜੀ ਕੀ ਫ਼ਤਹ ॥
ੴ वाहिगुरू जी की फ़तह ॥

भगवान् एक एव विजयः सच्चे गुरोः |

ਖ਼ੁਦਾਵੰਦ ਬਖ਼ਸ਼ਿੰਦਹੇ ਦਿਲ ਕੁਸ਼ਾਇ ॥
क़ुदावंद बक़शिंदहे दिल कुशाइ ॥

ईश्वरः, क्षमायां सर्वशक्तिमान् परोपकारी,

ਰਜ਼ਾ ਬਖ਼ਸ਼ ਰੋਜ਼ੀ ਦਿਹੋ ਰਹਿਨੁਮਾਇ ॥੧॥
रज़ा बक़श रोज़ी दिहो रहिनुमाइ ॥१॥

सः बोधकः, प्रदाता, मार्गदर्शकः च अस्ति।(1)

ਨ ਫ਼ਉਜੋ ਨ ਫ਼ਰਸ਼ੋ ਨ ਫ਼ਰਰੋ ਨ ਫ਼ੂਰ ॥
न फ़उजो न फ़रशो न फ़ररो न फ़ूर ॥

न तस्य सेना नास्ति विलासपूर्णं जीवनं (न सेवकाः, न गलीचाः, न च सामग्रीः)।

ਖ਼ੁਦਾਵੰਦ ਬਖ਼ਸ਼ਿੰਦਹ ਜ਼ਾਹਰ ਜ਼ਹੂਰ ॥੨॥
क़ुदावंद बक़शिंदह ज़ाहर ज़हूर ॥२॥

ईश्वरः दयालुः दृश्यमानः प्रकटितः च।(2)

ਹਿਕਾਯਤ ਸ਼ੁਨੀਦੇਮ ਦੁਖ਼ਤਰ ਵਜ਼ੀਰ ॥
हिकायत शुनीदेम दुक़तर वज़ीर ॥

अधुना शृणु मन्त्रिकन्यायाः कथाम् ।

ਕਿ ਹੁਸਨਲ ਜਮਾਲ ਅਸਤ ਰੌਸ਼ਨ ਜ਼ਮੀਰ ॥੩॥
कि हुसनल जमाल असत रौशन ज़मीर ॥३॥

अतीव सुन्दरी च प्रबुद्धचित्ता च ।(३)

ਵਜਾ ਕੈਸਰੋ ਸ਼ਾਹਿ ਰੂਮੀ ਕੁਲਾਹ ॥
वजा कैसरो शाहि रूमी कुलाह ॥

तत्र एकः भ्रमणशीलः राजकुमारः निवसति स्म यः रोमतः कैप् (सम्मानस्य) इत्यनेन अलङ्कृतः आसीत् ।

ਦਰਖ਼ਸ਼ਿੰਦਹ ਸ਼ਮਸ਼ੋ ਚੁ ਰਖ਼ਸਿੰਦਹ ਮਾਹ ॥੪॥
दरक़शिंदह शमशो चु रक़सिंदह माह ॥४॥

तस्य तेजः सूर्येण सह सङ्गतः किन्तु तस्य स्वभावः चन्द्रवत् शान्तः आसीत्।(4)

ਯਕੇ ਰੋਜ਼ ਰੌਸ਼ਨ ਬਰਾਮਦ ਸ਼ਿਕਾਰ ॥
यके रोज़ रौशन बरामद शिकार ॥

एकदा प्रातःकाले सः मृगयायै निर्गतवान् ।

ਹਮਹ ਯੂਜ਼ ਅਜ਼ ਬਾਜ਼ ਵ ਬਹਰੀ ਹਜ਼ਾਰ ॥੫॥
हमह यूज़ अज़ बाज़ व बहरी हज़ार ॥५॥

श्वापदं, बाजं, श्येनं च स्वेन सह ।(५)

ਬ ਪਹਿਨ ਅੰਦਰ ਆਮਦ ਬਨਖ਼ਜ਼ੀਰ ਗਾਹ ॥
ब पहिन अंदर आमद बनक़ज़ीर गाह ॥

सः मृगयायाः निर्जनं स्थानं प्राप्तवान् ।

ਬਿਜ਼ਦ ਗੇਰ ਆਹੂ ਬਸੇ ਸ਼ੇਰ ਸ਼ਾਹ ॥੬॥
बिज़द गेर आहू बसे शेर शाह ॥६॥

राजपुत्रः सिंहान् चिताश्च मृगान् च हतवान्।(6)

ਦਿਗ਼ਰ ਸ਼ਾਹ ਮਗ਼ਰਬ ਦਰਆਮਦ ਦਲੇਰ ॥
दिग़र शाह मग़रब दरआमद दलेर ॥

तत्र दक्षिणतः अन्यः राजा आगतः,

ਚੁ ਰਖ਼ਸ਼ਿੰਦਹ ਮਾਹੋ ਚੁ ਗ਼ੁਰਰਿੰਦਹ ਸ਼ੇਰ ॥੭॥
चु रक़शिंदह माहो चु ग़ुररिंदह शेर ॥७॥

यो सिंह इव गर्जति स्म चन्द्रमिव मुखं च।(7)।

ਦੁ ਸ਼ਾਹੇ ਦਰਾਮਦ ਯਕੇ ਜਾਇ ਸਖ਼ਤ ॥
दु शाहे दरामद यके जाइ सक़त ॥

उभौ शासकौ जटिलस्य भूभागस्य समीपं गतवन्तौ आस्ताम् ।

ਕਿਰਾ ਤੇਗ਼ ਯਾਰੀ ਦਿਹਦ ਨੇਕ ਬਖ਼ਤ ॥੮॥
किरा तेग़ यारी दिहद नेक बक़त ॥८॥

किं न केवलं खड्गैः भाग्यवन्तः उद्धार्यन्ते?(8)

ਕਿਰਾ ਰੋਜ਼ ਇਕਬਾਲ ਯਾਰੀ ਦਿਹਦ ॥
किरा रोज़ इकबाल यारी दिहद ॥

किं न शुभदिवसः एकस्य सुविधां करोति ?

ਕਿ ਯਜ਼ਦਾ ਕਿਰਾ ਕਾਮਗਾਰੀ ਦਿਹਦ ॥੯॥
कि यज़दा किरा कामगारी दिहद ॥९॥

देवदेवेन कस्य साहाय्यः सम्पन्नः ॥(९)

ਬਜੁੰਬਸ਼ ਦਰਾਮਦ ਦੁ ਸ਼ਾਹੇ ਦਲੇਰ ॥
बजुंबश दरामद दु शाहे दलेर ॥

उभौ शासकौ (परोन्यं दृष्ट्वा) क्रोधेन उड्डीयताम्,

ਕਿ ਬਰ ਆਹੂਏ ਯਕ ਬਰਾਮਦ ਦੁ ਸ਼ੇਰ ॥੧੦॥
कि बर आहूए यक बरामद दु शेर ॥१०॥

मृगयितमृगस्य उपरि विसृतौ सिंहौ यथा ॥(१०)

ਬਗੁਰਰੀਦਨ ਆਮਦ ਦੁ ਅਬਰੇ ਸਿਯਾਹ ॥
बगुररीदन आमद दु अबरे सियाह ॥

कृष्णमेघ इव गर्जन्तौ तौ अग्रे प्लवतः।