'मया कृतं क्षमस्व माम् ।
'अहं तव दासः तिष्ठामि।'(39)
सा एकान्तवाणीं कृतवती, 'यदि अहं तस्य सदृशान् पञ्च शतानि रजान् हन्यामि।
'तदापि क्वाजी न जीविष्यति।'(40)
'अधुना यदा क्वाजी मृतः अस्ति, अहं तम् अपि किमर्थं हनिष्यामि?
'किमर्थं तं वधशापं आत्मनः उपरि गृह्णामि?(41)
'किं न श्रेयः स्यात् यदि अहं तं मुक्तं विमोचयामि,
'मक्कानगरे कबाहयात्रां च गच्छतु।'(42)
एवम् उक्त्वा सा तं मुक्तवती।
ततः सा गृहं गत्वा कतिपयान् प्रमुखान् जनान् सङ्गृहीतवती।(43)
सा स्वद्रव्यं सङ्गृह्य सज्जा भूत्वा शिकारं कृतवती ।
'प्रसीद देव, मम महत्त्वाकांक्षायाः पूर्तये मम साहाय्यं कुरु।'(44)
'अहं भ्रातृत्वात् दूरं गच्छामि इति खेदं अनुभवामि,
'यदि अहं जीवितः तिष्ठामि तर्हि अहं पुनः आगच्छामि।'(45)
सा सर्वं धनं, आभूषणं, अन्यं बहुमूल्यं द्रव्यं च पुटेषु स्थापयति स्म,
'कबाह-नगरे अल्लाहस्य गृहं प्रति च यात्राम् आरब्धवती।'(46)
यात्रायाः त्रीणि चरणानि समावृत्य यदा सा ।
सा मित्रस्य गृहं चिन्तितवती।(47)
अर्धरात्रे सा तस्य गृहं प्रत्यागतवती ।
सर्वविधैः उपहारैः स्मारिकाभिः सह।(४८)
जगतः जनाः कदापि न अवगच्छन्ति स्म, सा कुत्र गता इति।
न च शरीरं चिन्तयति स्म यत् सा किं स्थितिं गच्छति स्म?(49)
(कविः कथयति) 'अहो! साकि, हरित (द्रव) पूर्णं चषकं देहि, .
'यत् मम पोषणसमये आवश्यकम्।'(50)
'देहि मे यथा चिन्तयितुं शक्नोमि, .
'यथा मम विचारं मृत्तिकादीप इव प्रज्वालयति।'(51)(5)
भगवान् एक एव विजयः सच्चे गुरोः |
ईश्वरः, क्षमायां सर्वशक्तिमान् परोपकारी,
सः बोधकः, प्रदाता, मार्गदर्शकः च अस्ति।(1)
न तस्य सेना नास्ति विलासपूर्णं जीवनं (न सेवकाः, न गलीचाः, न च सामग्रीः)।
ईश्वरः दयालुः दृश्यमानः प्रकटितः च।(2)
अधुना शृणु मन्त्रिकन्यायाः कथाम् ।
अतीव सुन्दरी च प्रबुद्धचित्ता च ।(३)
तत्र एकः भ्रमणशीलः राजकुमारः निवसति स्म यः रोमतः कैप् (सम्मानस्य) इत्यनेन अलङ्कृतः आसीत् ।
तस्य तेजः सूर्येण सह सङ्गतः किन्तु तस्य स्वभावः चन्द्रवत् शान्तः आसीत्।(4)
एकदा प्रातःकाले सः मृगयायै निर्गतवान् ।
श्वापदं, बाजं, श्येनं च स्वेन सह ।(५)
सः मृगयायाः निर्जनं स्थानं प्राप्तवान् ।
राजपुत्रः सिंहान् चिताश्च मृगान् च हतवान्।(6)
तत्र दक्षिणतः अन्यः राजा आगतः,
यो सिंह इव गर्जति स्म चन्द्रमिव मुखं च।(7)।
उभौ शासकौ जटिलस्य भूभागस्य समीपं गतवन्तौ आस्ताम् ।
किं न केवलं खड्गैः भाग्यवन्तः उद्धार्यन्ते?(8)
किं न शुभदिवसः एकस्य सुविधां करोति ?
देवदेवेन कस्य साहाय्यः सम्पन्नः ॥(९)
उभौ शासकौ (परोन्यं दृष्ट्वा) क्रोधेन उड्डीयताम्,
मृगयितमृगस्य उपरि विसृतौ सिंहौ यथा ॥(१०)
कृष्णमेघ इव गर्जन्तौ तौ अग्रे प्लवतः।